Occurrences

Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Rasasaṃketakalikā
Saddharmapuṇḍarīkasūtra

Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 3, 64.1 kṣipet pūte tu saṃcūrṇya vyoṣarāsnāmṛtāgnikān /
AHS, Cikitsitasthāna, 12, 43.1 saṃcūrṇya madhunā lihyāt tadvaccūrṇaṃ navāyasam /
AHS, Cikitsitasthāna, 14, 42.1 khādann ekatra saṃcūrṇya koṣṇakṣīrānupo jayet /
AHS, Cikitsitasthāna, 15, 11.1 pibet saṃcūrṇya mūtreṇa peyāpūrvaṃ tato rasaiḥ /
AHS, Kalpasiddhisthāna, 2, 28.1 svarṇakṣīrīṃ ca saṃcūrṇya gomūtre bhāvayet tryaham /
AHS, Utt., 9, 20.1 saṃcūrṇya puṣpakāsīsaṃ bhāvayet surasārasaiḥ /
AHS, Utt., 16, 5.3 saṃcūrṇya vastrabaddhaṃ prakupitamātre 'vaguṇṭhanaṃ netre //
AHS, Utt., 27, 37.2 vigatatuṣān arajaskān saṃcūrṇya sucūrṇitair yuñjyāt //
AHS, Utt., 34, 48.1 puṣye gṛhītvā saṃcūrṇya sakṣaudraṃ taṇḍulāmbhasā /
AHS, Utt., 38, 22.1 madanasya ca saṃcūrṇya dadhnā pītvā viṣaṃ vamet /
AHS, Utt., 38, 28.2 takreṇa śarapuṅkhāyā bījaṃ saṃcūrṇya vā pibet //
Suśrutasaṃhitā
Su, Sū., 44, 24.2 kṣārakṛṣṇāviḍaṅgāni saṃcūrṇya madhusarpiṣā //
Su, Cik., 3, 58.2 śatapuṣpāṃ ca saṃcūrṇya tilacūrṇena yojayet //
Su, Cik., 15, 21.1 vacāmativiṣāṃ rāsnāṃ cavyaṃ saṃcūrṇya pāyayet /
Su, Utt., 47, 45.2 saṃcūrṇya saṃyojya ca nāgapuṣpairajājikṛṣṇāmaricaiśca tulyaiḥ //
Su, Utt., 51, 36.2 pibet saṃcūrṇya madhunā dhānāścāpyatha bhakṣayet //
Su, Utt., 52, 18.2 dhātrīkaṇāviśvasitopalāśca saṃcūrṇya maṇḍena pibecca dadhnaḥ //
Su, Utt., 55, 52.1 saṃcūrṇya pradhamennāḍyā viśatyetadyathā gudam /
Rasamañjarī
RMañj, 6, 175.1 paktvāvatārya saṃcūrṇya cūrṇatulyābhayāyutam /
RMañj, 6, 198.2 saṃcūrṇya sarvaṃ drutam agniyogād eraṇḍapatreṣu niveśanīyam //
RMañj, 6, 291.1 svāṅgaśītaṃ ca saṃcūrṇya bhāvayedarkadugdhakaiḥ /
Rasaprakāśasudhākara
RPSudh, 12, 14.2 saṃcūrṇya sarvaṃ pṛthageva pālikaṃ kṣīreṇa pācyaṃ daśabhāgakena //
Rasaratnasamuccaya
RRS, 2, 100.1 sarvamekatra saṃcūrṇya paṭena parigālya ca /
RRS, 2, 155.2 samyaksaṃcūrṇya tatpakvaṃ godugdhena ghṛtena ca //
RRS, 5, 185.2 sarvamekatra saṃcūrṇya puṭettriphalavāriṇā //
RRS, 13, 37.2 madhūkasāraṃ saṃcūrṇya saptāhaṃ cārdrakadravaiḥ //
RRS, 16, 11.2 punaḥ saṃcūrṇya yatnena bhāvayet tadanantaram //
RRS, 16, 59.1 tattulyaṃ jārayettālaṃ punaḥ saṃcūrṇya pūrvavat /
RRS, 16, 70.2 tata ācchādya saṃcūrṇya nidhāyāyasabhājane //
RRS, 16, 132.1 saṃcūrṇya pañcakolotthaiḥ kaṣāyaiḥ sāmlavetasaiḥ /
Rasaratnākara
RRĀ, Ras.kh., 3, 4.1 tāpyasattvaṃ ca tulyāṃśaṃ sarvaṃ saṃcūrṇya mardayet /
RRĀ, V.kh., 8, 109.2 dhmātaṃ tīvraṃ tu saṃcūrṇya punaḥ sattvaṃ tu dāpayet //
Rasendracintāmaṇi
RCint, 4, 44.1 etatsarvaṃ tu saṃcūrṇya chāgadugdhena piṇḍikāḥ /
RCint, 6, 27.2 kṣiptvā cāmlena saṃcūrṇya tattulyau gandhamākṣikau //
RCint, 8, 132.1 tadanu ghanalauhapātre kālāyasamudgareṇa saṃcūrṇya /
Rasendracūḍāmaṇi
RCūM, 10, 93.1 sarvamekatra saṃcūrṇya paṭena parigālya ca /
RCūM, 14, 156.2 sarvamekatra saṃcūrṇya puṭet triphalavāriṇā //
Rasendrasārasaṃgraha
RSS, 1, 172.2 saṃcūrṇya āranālena dinaṃ kūṣmāṇḍajai rasaiḥ /
RSS, 1, 311.2 śuṣkaṃ saṃcūrṇya yatnena puṭapāke prayojayet //
Rasādhyāya
RAdhy, 1, 226.2 samabhāgena saṃcūrṇya bhartavyā sthālikā tataḥ //
Ānandakanda
ĀK, 1, 4, 216.1 śvetābhrasatvaṃ saṃcūrṇya taccaturthāṃśapāradam /
ĀK, 1, 4, 305.2 trayaṃ samāṃśaṃ saṃcūrṇya liptamūṣāgataṃ dhamet //
ĀK, 1, 15, 198.2 saṃcūrṇya tārkṣītālatvakcitrakatriphalāḥ samāḥ //
ĀK, 1, 15, 590.1 śoṣayitvātha saṃcūrṇya tilavattailamāharet /
ĀK, 1, 23, 129.1 saṃcūrṇya śodhitaṃ gandhaṃ pūrvapatrarasena ca /
ĀK, 2, 1, 126.1 saṃcūrṇya mākṣikaṃ śuddhaṃ mardyamamlena kenacit /
ĀK, 2, 6, 35.2 saṃcūrṇya ca śilātāpye vāśakakṣārasaṃyutam //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 156.1 saṃcūrṇya gālayedvastre satyaṃ vāritaraṃ bhavet /
ŚdhSaṃh, 2, 12, 161.2 saṃcūrṇya loḍayetkṣaudrairbhakṣyaṃ niṣkadvayaṃ dvayam //
ŚdhSaṃh, 2, 12, 262.2 svāṅgaśītaṃ ca saṃcūrṇya bhāvayed arkadugdhakaiḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 142.2, 4.0 svarṇakṣīrīparimāṇasamam etatsarvaṃ saṃcūrṇya godugdhena kṛtvā sādhayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 162.1, 10.2 trikaṭukaṃ prasiddham triphalā harītakyādikam elā bṛhadelā jātīphalaṃ pratītam lavaṅgamapi vikhyātam etacca nava dravyaṃ pūrvarasasāmyaṃ saṃcūrṇya niṣkadvayaṃ ṭaṅkadvayaṃ kṣaudraiḥ sahāvalehyamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 14.0 atha paścātkāryamāha evaṃ niṣpanno'yaṃ rasaḥ saṃcūrṇya paścāt kāṣṭhodumbarikādīnāṃ kvāthena bhāvayet tena siddho bhavati dinaikamiti pratyekaṃ dravyamekaikaṃ dinaṃ bhāvayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 226.2, 2.0 śuddharasaṃ śuddhaviṣaṃ śuddhagandhakaṃ ca etattrikaṃ ca samamātraṃ saṃgṛhya tadanu ebhistribhiḥ sāmyaṃ ca maricacūrṇaṃ kṛtvā khalve taccatuṣkaṃ saṃcūrṇya paścāduktadraveṇa bhāvayet //
Bhāvaprakāśa
BhPr, 7, 3, 183.2 sarvāṇyetāni saṃcūrṇya vāsasā cāpi śodhayet //
Rasasaṃketakalikā
RSK, 4, 69.1 saṃcūrṇya pañcakolotthaiḥ kaṣāyaiścāmlavetasaiḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 187.1 dantaiḥ saṃcūrṇya kāṃcittu piṣṭvā cānyāṃ tathāparām /