Occurrences

Ṛgveda
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amaruśataka
Bodhicaryāvatāra
Divyāvadāna
Kāvyādarśa
Kūrmapurāṇa
Matsyapurāṇa
Bhāratamañjarī
Skandapurāṇa (Revākhaṇḍa)

Ṛgveda
ṚV, 4, 31, 5.1 pravatā hi kratūnām ā hā padeva gacchasi /
ṚV, 8, 93, 6.2 sarvāṃs tāṁ indra gacchasi //
ṚV, 9, 20, 7.1 krīᄆur makho na maṃhayuḥ pavitraṃ soma gacchasi /
ṚV, 9, 67, 19.1 grāvṇā tunno abhiṣṭutaḥ pavitraṃ soma gacchasi /
Mahābhārata
MBh, 1, 75, 7.1 yadyasmān apahāya tvam ito gacchasi bhārgava /
MBh, 1, 116, 22.32 hā rājan kasya nau hitvā gacchasi tridaśālayam /
MBh, 2, 43, 18.2 duryodhana kutomūlaṃ niḥśvasann iva gacchasi //
MBh, 3, 156, 11.2 kaccid rājarṣiyātena pathā gacchasi pāṇḍava //
MBh, 5, 176, 14.1 bhīṣmaṃ vā śālvarājaṃ vā yaṃ vā doṣeṇa gacchasi /
MBh, 9, 2, 10.2 andhaṃ vṛddhaṃ ca māṃ vīra vihāya kva nu gacchasi //
MBh, 12, 297, 7.1 svādukāmuka kāmānāṃ vaitṛṣṇyaṃ kiṃ na gacchasi /
MBh, 13, 42, 19.1 tvaṃ śīghraṃ gacchasītyeko 'bravīnneti tathāparaḥ /
Rāmāyaṇa
Rām, Ār, 59, 10.1 kva gacchasi varārohe mām utsṛjya sumadhyame /
Rām, Ki, 20, 23.2 sahāyinīm adya vihāya vīra yamakṣayaṃ gacchasi durvinītam //
Rām, Yu, 56, 6.2 śatrusainyaṃ pratāpyaikaḥ kva māṃ saṃtyajya gacchasi //
Rām, Utt, 26, 13.1 kva gacchasi varārohe kāṃ siddhiṃ bhajase svayam /
Saundarānanda
SaundĀ, 8, 48.2 aśubhaṃ tamasāvṛtekṣaṇaḥ śubhato gacchasi nāvagacchasi //
Amaruśataka
AmaruŚ, 1, 85.1 svaṃ dṛṣṭvā karajakṣataṃ madhumadakṣībā vicāryerṣyayā gacchantī kva nu gacchasīti vidhṛtā bālā paṭānte mayā /
Bodhicaryāvatāra
BoCA, 8, 43.2 prakāmaṃ sampariṣvajya kiṃ na gacchasi nirvṛtim //
Divyāvadāna
Divyāv, 1, 257.0 sa māṃ pṛcchati bhadramukha paradārān kiṃ tvaṃ divā gacchasi āhosvid rātrau sa mayābhihitaḥ ārya rātrau //
Divyāv, 13, 113.1 sa dīrghamuṣṇaṃ ca niśvasya kathayati putra śrāvastīṃ kiṃ na gacchasi tāta kiṃ tatragatasya bhaviṣyati putra tatrānāthapiṇḍado gṛhapatiḥ tasya putreṇa tava bhaginī pariṇītā //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 141.1 gaccha gacchasi cet kānta panthānaḥ santu te śivāḥ /
Kūrmapurāṇa
KūPur, 1, 27, 5.2 idānīṃ gacchasi kṣipraṃ kaṃ vā deśaṃ prati prabho //
Matsyapurāṇa
MPur, 155, 25.2 kva mātargacchasi tyaktvā rudanto dhāvitāḥ punaḥ //
MPur, 156, 2.2 kva putri gacchasītyuccairāliṅgyovāca devatā //
Bhāratamañjarī
BhāMañj, 13, 1115.2 na gacchasi tamo dīrghaṃ sūcyabhedyamabāndhavaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 85, 41.2 saṃdeśaṃ śrūyatāṃ vipra yadi gacchasi saṅgame /