Occurrences

Mahābhārata
Rāmāyaṇa
Divyāvadāna
Tantrākhyāyikā
Kathāsaritsāgara

Mahābhārata
MBh, 1, 94, 91.2 adhiroha rathaṃ mātar gacchāvaḥ svagṛhān iti //
MBh, 1, 113, 11.2 jagrāha brāhmaṇaḥ pāṇau gacchāva iti cābravīt //
MBh, 1, 119, 10.2 vanam ādāya bhadraṃ te gacchāvo yadi manyase //
MBh, 3, 58, 33.2 sahitāveva gacchāvo vidarbhān yadi manyase //
MBh, 5, 96, 4.1 tam uvācātha sa munir gacchāvaḥ sahitāviti /
MBh, 5, 98, 19.1 anyatra sādhu gacchāvo draṣṭuṃ nārhāmi dānavān /
MBh, 5, 108, 19.2 brūhi gālava gacchāvo buddhiḥ kā dvijasattama //
MBh, 12, 193, 8.3 saha tulyaphalau cāvāṃ gacchāvo yatra nau gatiḥ //
MBh, 14, 50, 50.3 gacchāvo nagaraṃ kṛṣṇa gajasāhvayam adya vai //
Rāmāyaṇa
Rām, Ār, 71, 9.2 gacchāvas tvaritaṃ tatra mamāpi tvarate manaḥ //
Rām, Utt, 29, 33.1 āgaccha tāta gacchāvo nivṛttaṃ raṇakarma tat /
Divyāvadāna
Divyāv, 2, 608.0 gacchāvaḥ dharmaṃ śroṣyāva iti //
Divyāv, 18, 370.1 tayoretadabhavad gacchāvastatra taṃ pradānaṃ pratigṛhṇīvaḥ //
Tantrākhyāyikā
TAkhy, 1, 512.1 sa duṣṭabuddhinā saha sampradhārya kṛtārthāv āvāṃ svadeśaṃ gacchāva iti pratyāgatau //
Kathāsaritsāgara
KSS, 1, 2, 66.2 tadenaṃ dehi gacchāvo vidyādraviṇasiddhaye //
KSS, 1, 3, 74.1 viditau svastaduttiṣṭha gacchāvaḥ pādukāvaśāt /
KSS, 2, 2, 66.2 tadehi tāvad gacchāvas tatraiva suhṛdantikam //
KSS, 2, 2, 92.2 tadehi tatra gacchāvo yatra rājasutā gatā //
KSS, 4, 2, 99.1 ehi tatraiva gacchāva ityuktvā ca samutsukam /
KSS, 5, 3, 5.2 tad ehi tatra gacchāvaḥ pratyāsannā hi sā tithiḥ //