Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra

Baudhāyanadharmasūtra
BaudhDhS, 2, 14, 7.3 anujñāto 'gnim upasamādhāya saṃparistīryāgnimukhāt kṛtvānnasyaiva tisra āhutīr juhoti /
BaudhDhS, 3, 4, 2.1 antarāgāre 'gnim upasamādhāya saṃparistīryāgnimukhāt kṛtvāthājyāhutīr upajuhoti /
BaudhDhS, 3, 7, 10.1 pūrvāhṇe pākayajñikadharmeṇāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvāthājyāhutīr upajuhoti /
BaudhDhS, 3, 8, 7.1 agnim upasamādhāya saṃparistīryāgnimukhāt kṛtvā pakvāj juhoti //
BaudhDhS, 3, 9, 4.1 grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramya gomayena gocarmamātraṃ caturaśraṃ sthaṇḍilam upalipya prokṣya lakṣaṇam ullikhya adbhir abhyukṣya agnim upasamādhāya saṃparistīryaitābhyo devatābhyo juhuyāt /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 5, 65.0 tasyāgreṇa uttareṇa vāgnim upasamādhāya saṃparistīryāthāvratyaprāyaścitte juhoti yan ma ātmano mindābhūt punar agniś cakṣur adāt iti dvābhyām //
BaudhGS, 2, 7, 4.1 araṇye 'gnim upasamādhāya saṃparistīryā praṇītābhyaḥ kṛtvā barhir ādāya gām upākaroti īśānāya tvā juṣṭām upākaromi iti //
BaudhGS, 3, 4, 2.1 udagayana āpūryamāṇapakṣe puṇye nakṣatre keśaśmaśru vāpayitvā pūrvavad upākṛtya grāmāt prācīṃ vodīcīṃ vā diśām upaniṣkramyākhale 'chadirdarśe 'gnim upasamādhāya saṃparistīrya madantīr adhiśritya prathamenānuvākena śāntiṃ kṛtvā darbhaiḥ pravargyadevatābhyaḥ āsanāni kalpayati //
BaudhGS, 3, 4, 22.1 atha prātar udita āditye grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramyākhale 'chadirdarśe 'gnim upasamādhāya saṃparistīrya madantīr adhiśritya prathamenānuvākena śāntiṃ kṛtvā darbhaiḥ pravargyadevatābhya āsanāni kalpayitvā vayaḥ suparṇāḥ iti vāso vimucyāthāsya ṣaṭtayam abhinidarśayati agnim apa ādityaṃ gāṃ brāhmaṇaṃ hiraṇyamiti //
BaudhGS, 3, 4, 30.1 pūrvavad upākṛtya grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramyākhale 'chadirdarśe 'gnim upasamādhāya saṃparistīrya madantīr adhiśritya prathamenānuvākena śāntiṃ kṛtvā darbhaiḥ pravargyadevatābhya āsanāni kalpayitvāthāvratyaprāyaścitte juhoti yan ma ātmano mindābhūt punar agniś cakṣur adāt iti dvābhyām //
BaudhGS, 3, 5, 9.1 tasmāt tūṣṇīm agāraṃ kārayitvā dvāradeśam alaṃkṛtya vāstumadhyaṃ vimāyābbhriṇaṃ pūrayitvā talpadeśaṃ kalpayitvottarapūrvadeśe 'gārasya gṛhyāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvā pakvāj juhoti vāstoṣpate pratijānīhy asmān iti puronuvākyām anūcya vāstoṣpate śagmayā saṃsadā te iti yājyayā juhoti //
BaudhGS, 4, 3, 2.1 atha śmaśānādivyatikrame tam evāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvā pakvāj juhoti agnir bhūtānām adhipatiḥ sa māvatu svāhā indro jyeṣṭhānām adhipatiḥ sa māvatu svāhā iti //
BaudhGS, 4, 4, 1.1 athābhyāghātaḥ syād agniś codvātaḥ syāt sarvaṃ tat apahatāḥ iti prokṣya sthaṇḍilam uddhṛtya tam evāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvā pakvāj juhoti ye devā yajñahano yajñamuṣaḥ iti tisṛbhir anucchandasam //
BaudhGS, 4, 4, 3.1 atha yady akṣabhedaḥ syāt tam evāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvā pradhānāhutīr juhoti iha dhṛtiḥ svāheha vidhṛtiḥ svāheha rantiḥ svāheha ramatiḥ svāhā iti //
BaudhGS, 4, 9, 3.0 anvāhateṣu karmasv agnim upasamādhāya saṃparistīrya yatra yatra darvīhomaṃ kuryāt tatra tatra caruṃ samavadāya juhoti //
BaudhGS, 4, 10, 1.1 atha yadi homakāleṣv agnir udvātaḥ syāt sarvaṃ tat apahatāḥ iti prokṣya sthaṇḍilam uddhṛtyāgnim upasamādhāya saṃparistīrya prāyaścittaṃ juhoti ayāś cāgne pañcahotā brāhmaṇa ekahotā daśa manasvatīḥ mindāhutī mahāvyāhṛtīḥ vyāhṛtayaś ca prāyaścittaṃ juhuyād iti //
BaudhGS, 4, 10, 3.1 saṃparistīrya prāyaścittaṃ juhoti ayāś cāgne pañcahotā brāhmaṇa ekahotā daśa manasvatīḥ mindāhutī mahāvyāhṛtīḥ vyāhṛtayaś ca prāyaścittaṃ juhuyād iti bodhāyanaḥ //
BaudhGS, 4, 11, 2.1 agnim upasamādhāya saṃparistīrya prāyaścittaṃ juhoti /
Baudhāyanaśrautasūtra
BaudhŚS, 4, 1, 15.0 athāvraścane hiraṇyaṃ nidhāya saṃparistīryābhijuhoti vanaspate śatavalśo viroha svāheti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 8, 2.1 āpūryamāṇapakṣe puṇye nakṣatre payasi sthālīpākaṃ śrapayitvā prācīṃ vodīcīṃ vā diśam upaniṣkramya sthaṇḍilaṃ kalpayitvāgnim upasamādhāya saṃparistīryāpareṇāgniṃ dve kuṭī kṛtvā śūlagavam āvāhayati /
BhārGS, 3, 6, 2.0 parvaṇy udagayana āpūryamāṇapakṣe puṇye nakṣatre 'parāhṇe keśaśmaśrū vāpayitvā prācīm udīcīṃ vā diśam upaniṣkramya khile 'chadirdarśe 'gnim upasamādhāya saṃparistīrya pūrvavad upākṛtya madantīr upaspṛśya prathamenānuvākena śāntiṃ kṛtvā catasra audumbarīḥ samidho ghṛtānvaktā ādadhāti pṛthivī samid ity etair mantraiḥ //
BhārGS, 3, 6, 10.0 śvo bhūte khile 'chadirdarśe 'gnim upasamādhāya saṃparistīryāthāsya ṣaṭtrayam abhividarśayati saptatayam ity eke 'gnim ādityam udakumbham aśmānaṃ vatsaṃ mahānagnāṃ hiraṇyaṃ saptamam //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 8, 2.1 āpūryamāṇapakṣe puṇye nakṣatre 'gnimupasamādhāya saṃparistīrya payasi sthālīpākaṃ śrapayitvābhighāryodvāsyāpareṇāgniṃ dve kuṭī kṛtvā dakṣiṇasyāṃ śūlagavamāvāhayati /
HirGS, 2, 17, 2.1 mārgaśīrṣyāṃ paurṇamāsyāmagnimupasamādhāya saṃparistīrya payasi sthālīpākaṃ śrapayitvābhighāryodvāsya vyāhṛtiparyantaṃ kṛtvā juhotīḍāyai sṛptaṃ ghṛtavaccarācaraṃ jātavedo haviridaṃ juṣasva /