Occurrences

Jaiminīyabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kathāsaritsāgara

Jaiminīyabrāhmaṇa
JB, 1, 248, 13.0 tasmād ahaṃ paramatām agaccham iti //
Mahābhārata
MBh, 3, 169, 11.2 agacchaṃ paramām ārtiṃ mātalis tad alakṣayat //
MBh, 3, 169, 35.3 punar mātalinā sārdham agacchaṃ devasadma tat //
MBh, 5, 185, 11.2 mahīṃ rājaṃstataścāham agacchaṃ rudhirāvilaḥ //
MBh, 7, 85, 63.1 yaccāpi tīrthāni carann agacchaṃ dvārakāṃ prati /
Rāmāyaṇa
Rām, Su, 63, 8.2 agacchaṃ jānakīṃ sītāṃ mārgamāṇo didṛkṣayā //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 191.2 sāyāhne prasthito grāmam agacchaṃ siddhakacchapam //
BKŚS, 19, 39.2 mātaṅgīṃ manasāgacchaṃ śarīreṇa mahāsaraḥ //
BKŚS, 20, 92.2 citānalālokahṛtāndhakāram agaccham ujjīvajanādhivāsam //
BKŚS, 20, 133.2 kham agacchann ivāgacchaṃ vahaneneva sāgaram //
BKŚS, 25, 19.2 jijñāsye tāvad ity enām agacchaṃ draṣṭum anv aham //
BKŚS, 26, 1.2 tām āmantrya svam āvāsam agacchaṃ sahagomukhaḥ //
Daśakumāracarita
DKCar, 1, 1, 59.1 tatra saṃtatam evaṃvidhavijayasiddhaye kumāraṃ devatopahāraṃ kariṣyantaḥ kirātāḥ mahīruhaśākhāvalambitam enam asilatayā vā saikatatale khanananikṣiptacaraṇaṃ lakṣīkṛtya śitaśaranikareṇa vā anekacaraṇaiḥ palāyamānaṃ kukkurabālakairvā daṃśayitvā saṃhaniṣyāmaḥ iti bhāṣamāṇā mayā samabhyabhāṣanta nanu kirātottamāḥ ghorapracāre kāntāre skhalitapathaḥ sthavirabhūsuro 'haṃ mama putrakaṃ kvacicchāyāyāṃ nikṣipya mārgānveṣaṇāya kiṃcid antaram agaccham //
DKCar, 1, 4, 17.2 taccintayā dainyamagaccham iti //
DKCar, 1, 4, 21.2 ahamapi maṇinūpuramekhalākaṅkaṇakaṭakatāṭaṅkahārakṣaumakajjalaṃ vanitāyogyaṃ maṇḍanajātaṃ nipuṇatayā tattatsthāneṣu nikṣipya samyagaṅgīkṛtamanojñaveśo vallabhayā tayā saha tadāgāradvāropāntamagaccham //
Kathāsaritsāgara
KSS, 1, 6, 78.2 bhrāntvā tīrthānyahaṃ draṣṭumagacchaṃ vindhyavāsinīm //
KSS, 2, 1, 23.1 purā pitāmahaṃ draṣṭumagacchaṃ tatsabhāmaham /