Occurrences

Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha

Aitareyabrāhmaṇa
AB, 3, 42, 1.0 devā vā asurair vijigyānā ūrdhvāḥ svargaṃ lokam āyan so 'gnir divispṛg ūrdhva udaśrayata sa svargasya lokasya dvāram avṛṇod agnir vai svargasya lokasyādhipatis taṃ vasavaḥ prathamā āgacchaṃs ta enam abruvann ati no 'rjasy ākāśaṃ naḥ kurv iti sa nāstuto 'tisrakṣya ity abravīt stuta nu meti tatheti taṃ te trivṛtā stomenāstuvaṃs tān stuto 'tyārjata te yathālokam agacchan //
AB, 3, 42, 2.0 taṃ rudrā āgacchaṃs ta enam abruvann ati no 'rjasy ākāśaṃ naḥ kurv iti sa nāstuto 'tisrakṣya ity abravīt stuta nu meti tatheti taṃ te pañcadaśena stomenāstuvaṃs tān stuto 'tyārjata te yathālokam agacchan //
AB, 3, 42, 3.0 tam ādityā āgacchaṃs ta enam abruvann ati no 'rjasy ākāśaṃ naḥ kurv iti sa nāstuto 'tisrakṣya ity abravīt stuta nu meti tatheti taṃ te saptadaśena stomenāstuvaṃs tān stuto 'tyārjata te yathālokam agacchan //
AB, 3, 42, 4.0 taṃ viśve devā āgacchaṃs ta enam abruvann ati no 'rjasy ākāśaṃ naḥ kurv iti sa nāstuto 'tisrakṣya ity abravīt stuta nu meti tatheti taṃ ta ekaviṃśena stomenāstuvaṃs tān stuto 'tyārjata te yathālokam agacchan //
AB, 3, 42, 5.0 ekaikena vai taṃ devāḥ stomenāstuvaṃs tān stuto 'tyārjata te yathālokam agacchan //
Baudhāyanadharmasūtra
BaudhDhS, 3, 9, 19.1 etayā vai devā devatvam agacchann ṛṣaya ṛṣitvam //
Bṛhadāraṇyakopaniṣad
BĀU, 3, 3, 2.3 agacchan vai te tad yatrāśvamedhayājino gacchantīti /
Gopathabrāhmaṇa
GB, 2, 2, 11, 4.0 te na vyāvṛtam agacchan //
Jaiminigṛhyasūtra
JaimGS, 2, 8, 29.0 etayā vai devā devatvam agacchann ṛṣaya ṛṣitvam //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 2, 9, 1.2 sa yam eva lokam asurā agacchaṃs taṃ haiva gacchati //
Jaiminīyabrāhmaṇa
JB, 1, 121, 14.0 tato vai te pūtā medhyāḥ śṛtā abhavann agacchan svargaṃ lokam //
JB, 1, 135, 20.0 te devā rathantareṇaiva stutvā rathantaraṃ samāruhya svargaṃ lokam agacchan //
Kauṣītakibrāhmaṇa
KauṣB, 9, 1, 20.0 so vā etad upasado nā canāgacchan nirvidyeva //
Kāṭhakasaṃhitā
KS, 11, 3, 32.0 tāny anupeyamānāni punar agacchan //
KS, 14, 5, 30.0 yāvanto hi devās somam apibaṃs te vājam agacchan //
KS, 21, 5, 41.0 tato vai te vyāvṛtam agacchañchraiṣṭhyaṃ devānām //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 10, 36.0 apratijagdhena vai devā havyena vasīyobhūyam agacchan //
MS, 1, 9, 8, 4.0 tena vyāvṛtam agacchan //
MS, 1, 10, 14, 6.0 tasya yadā marmāgacchann athāceṣṭat //
MS, 1, 11, 5, 27.0 yāvanto hi devāḥ somam apibaṃs te vājam agacchan //
MS, 2, 2, 2, 16.0 tato devā amṛtatvam agacchan //
MS, 2, 2, 7, 19.0 tā anupeyamānāḥ punar agacchan //
MS, 2, 4, 5, 33.0 te śriyo 'ntam agacchan //
MS, 2, 5, 3, 4.0 te na vyāvṛtam agacchan //
Pañcaviṃśabrāhmaṇa
PB, 5, 7, 11.0 devā vai svargaṃ lokaṃ yanto 'jñānād abibhayus ta etat sujñānam apaśyaṃs tena jñātram agacchan yat sujñānam anvahaṃ bhavati jñātram eva gacchanti //
PB, 10, 12, 3.0 imaṃ vāva devā lokaṃ padanidhanenābhyajayann amuṃ bahirṇidhanenāntarikṣaṃ diṅnidhanenāmṛtatvam īnidhanenāgacchan brahmavarcasam athanidhanenāvārundhatāsminn eva loka ihanidhanena pratyatiṣṭhan //
PB, 12, 10, 5.0 rājye hy etarhi vāco 'gacchan rājyam evaitayā yajamānaṃ gamayanti //
PB, 12, 11, 4.0 agraṃ hy etarhi vāco 'gacchann agram evaitayā yajamānaṃ gamayanti //
PB, 12, 12, 3.0 vayam u tvām apūrvyety apūrvāṃ hy etarhi prajāpates tanūm agacchann apūrvam evaitayā yajamānaṃ gamayanti //
PB, 12, 12, 4.0 imam indra sutaṃ piba jyeṣṭham amartyaṃ madam iti jyaiṣṭhyaṃ hy etarhi vāco 'gacchan jyaiṣṭhyam evaitayā yajamānaṃ gamayanti //
Taittirīyasaṃhitā
TS, 2, 1, 2, 1.3 tā varuṇam agacchan /
TS, 6, 6, 8, 18.0 tā na vyāvṛtam agacchan //
TS, 6, 6, 8, 24.0 tato vai te 'nyābhir devatābhir vyāvṛtam agacchan //
Taittirīyāraṇyaka
TĀ, 2, 9, 2.0 yad ṛco 'dhyagīṣata tāḥ payaāhutayo devānām abhavan yad yajūṃṣi ghṛtāhutayo yat sāmāni somāhutayo yad atharvāṅgiraso madhvāhutayo yad brāhmaṇānītihāsān purāṇāni kalpān gāthā nārāśaṃsīr medāhutayo devānām abhavan tābhiḥ kṣudhaṃ pāpmānam apāghnann apahatapāpmāno devāḥ svargaṃ lokam āyan brahmaṇaḥ sāyujyam ṛṣayo 'gacchan //
Mahābhārata
MBh, 1, 118, 14.2 agacchann agratastasya dīpyamānāḥ svalaṃkṛtāḥ //
MBh, 1, 199, 37.1 tatrāgacchan dvijā rājan sarvavedavidāṃ varāḥ /
MBh, 3, 13, 99.2 tato 'gacchann ekacakrāṃ pāṇḍavāḥ saṃśitavratāḥ //
MBh, 3, 67, 20.1 evam uktās tvagacchaṃs te brāhmaṇāḥ sarvatodiśam /
MBh, 3, 92, 15.2 tīrthānyagacchan vibudhās tenāpur bhūtim uttamām //
MBh, 3, 157, 11.2 agacchan bahavo māsāḥ paśyatāṃ mahad adbhutam //
MBh, 6, 18, 17.1 pādātāścāgrato 'gacchan dhanuścarmāsipāṇayaḥ /
MBh, 6, 19, 29.1 pādātāstvagrato 'gacchann asiśaktyṛṣṭipāṇayaḥ /
MBh, 7, 30, 9.2 vīrāḥ samāsadan vīrān agacchan bhīravaḥ parān //
MBh, 7, 73, 11.2 droṇasyābhimukhāḥ śīghram agacchan vātaraṃhasaḥ //
MBh, 7, 99, 5.1 te 'gacchan yuyudhānasya samīpaṃ krūrakāriṇaḥ /
MBh, 7, 130, 5.2 ke cāsya pṛṣṭhato 'gacchan vīrāḥ śūrasya yudhyataḥ /
MBh, 7, 135, 51.2 agacchan drauṇim utsṛjya viprakīrṇarathadhvajāḥ //
MBh, 8, 19, 6.2 agacchan vilayaṃ sarve tārkṣyaṃ dṛṣṭveva pannagāḥ //
MBh, 10, 9, 1.3 agacchan sahitāstatra yatra duryodhano hataḥ //
MBh, 12, 162, 37.2 agacchan bahavo māsā nighnataḥ pakṣiṇo bahūn //
MBh, 12, 274, 20.2 devasyānumate 'gacchan gaṅgādvāram iti śrutiḥ //
MBh, 12, 283, 14.2 agacchañśaraṇaṃ vīraṃ bahurūpaṃ gaṇādhipam //
MBh, 12, 329, 26.1 devāstatrāgacchan yatra dadhīco bhagavān ṛṣistapastepe /
Rāmāyaṇa
Rām, Bā, 34, 17.2 gaṅgām ādāya te 'gacchan kṛtārthenāntarātmanā //
Rām, Bā, 58, 12.2 sarvadeśeṣu cāgacchan varjayitvā mahodayam //
Rām, Utt, 81, 20.2 yathāgataṃ dvijāḥ sarve agacchan dīrghadarśinaḥ //
Rām, Utt, 99, 18.2 agacchan parayā bhaktyā pṛṣṭhataḥ susamāhitāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 184.2 agacchan kaṃcid adhvānam acetitapathaklamam //
BKŚS, 20, 133.2 kham agacchann ivāgacchaṃ vahaneneva sāgaram //
BKŚS, 28, 14.2 tasyai dattvā ca tad dravyam agacchan kṛtavandanāḥ //