Occurrences

Śatapathabrāhmaṇa
Aṣṭasāhasrikā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Bodhicaryāvatāra
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Bhāgavatapurāṇa
Garuḍapurāṇa
Gokarṇapurāṇasāraḥ

Śatapathabrāhmaṇa
ŚBM, 13, 4, 2, 17.0 sa āhāśāpālāḥ ye vā etasyodṛcaṃ gamiṣyanti rāṣṭraṃ te bhaviṣyanti rājāno bhaviṣyanty abhiṣecanīyā atha ya etasyodṛcaṃ na gamiṣyanty arāṣṭraṃ te bhaviṣyanty arājāno bhaviṣyanti rājanyā viśo 'nabhiṣecanīyās tasmān mā pramadata snātvāccaivainam udakān nirundhīdhvaṃ vaḍavābhyaśca te yad yad brāhmaṇajātam upanigaccheta tat tat pṛccheta brāhmaṇāḥ kiyad yūyam aśvamedhasya vittheti te ye na vidyur jinīyāta tānt sarvaṃ vā aśvamedhaḥ sarvasyaiṣa na veda yo brāhmaṇaḥ sann aśvamedhasya na veda so 'brāhmaṇo jyeya eva sa pānaṃ karavātha khādaṃ nivapāthātha yat kiṃ ca janapade kṛtānnaṃ sarvaṃ vas tat sutaṃ teṣāṃ rathakārakula eva vo vasatis taddhyaśvasyāyatanamiti //
ŚBM, 13, 4, 2, 17.0 sa āhāśāpālāḥ ye vā etasyodṛcaṃ gamiṣyanti rāṣṭraṃ te bhaviṣyanti rājāno bhaviṣyanty abhiṣecanīyā atha ya etasyodṛcaṃ na gamiṣyanty arāṣṭraṃ te bhaviṣyanty arājāno bhaviṣyanti rājanyā viśo 'nabhiṣecanīyās tasmān mā pramadata snātvāccaivainam udakān nirundhīdhvaṃ vaḍavābhyaśca te yad yad brāhmaṇajātam upanigaccheta tat tat pṛccheta brāhmaṇāḥ kiyad yūyam aśvamedhasya vittheti te ye na vidyur jinīyāta tānt sarvaṃ vā aśvamedhaḥ sarvasyaiṣa na veda yo brāhmaṇaḥ sann aśvamedhasya na veda so 'brāhmaṇo jyeya eva sa pānaṃ karavātha khādaṃ nivapāthātha yat kiṃ ca janapade kṛtānnaṃ sarvaṃ vas tat sutaṃ teṣāṃ rathakārakula eva vo vasatis taddhyaśvasyāyatanamiti //
Aṣṭasāhasrikā
ASāh, 3, 6.7 teṣāṃ vigrahītukāmānāṃ vivaditukāmānāṃ virodhayitukāmānāṃ na te 'bhiprāyāḥ paripūriṃ gamiṣyanti /
ASāh, 3, 6.9 teṣāṃ vigrahītukāmānāṃ vivaditukāmānāṃ virodhayitukāmānāṃ na te 'bhiprāyāḥ paripūriṃ gamiṣyanti /
Lalitavistara
LalVis, 7, 39.2 bhagavānāha yā gatir buddhabodhim antardhāyāpyatītānāgatapratyutpannāṃśca buddhān bhagavato 'tyākhyāya tāṃ te gatiṃ gamiṣyanti //
Mahābhārata
MBh, 1, 111, 4.9 bhavantaḥ kva gamiṣyanti brūta me vadatāṃ varāḥ /
MBh, 1, 157, 16.10 kva bhavanto gamiṣyanti kuto vāgacchateti ha /
MBh, 1, 171, 20.2 na caiva sāmarā lokā gamiṣyanti parābhavam //
MBh, 1, 175, 3.2 kva bhavanto gamiṣyanti kuto vāgacchateti ha //
MBh, 3, 69, 15.2 ete hayā gamiṣyanti vidarbhān nātra saṃśayaḥ /
MBh, 3, 81, 30.2 hradāś ca tava tīrthatvaṃ gamiṣyanti na saṃśayaḥ //
MBh, 3, 81, 114.2 sārasvataṃ ca te lokaṃ gamiṣyanti na saṃśayaḥ //
MBh, 3, 253, 12.2 tasyā gamiṣyanti padaṃ hi pārthāstathā hi saṃtapyati dharmarājaḥ //
MBh, 5, 3, 14.2 gamiṣyanti sahāmātyā yamasya sadanaṃ prati //
MBh, 5, 18, 14.2 kṣipraṃ nāśaṃ gamiṣyanti karṇaduryodhanādayaḥ //
MBh, 5, 50, 36.1 vaśaṃ nūnaṃ gamiṣyanti bhīmasenabalārditāḥ /
MBh, 5, 59, 10.2 rirakṣiṣantaḥ saṃrambhaṃ gamiṣyantīti me matiḥ //
MBh, 5, 84, 16.1 nagarād api yāḥ kāścid gamiṣyanti janārdanam /
MBh, 5, 165, 21.1 āsādya mām amogheṣuṃ gamiṣyanti diśo daśa /
MBh, 8, 24, 11.2 ekībhāvaṃ gamiṣyanti purāṇy etāni cānagha //
MBh, 9, 37, 49.3 sārasvataṃ ca lokaṃ te gamiṣyanti na saṃśayaḥ //
MBh, 9, 52, 6.3 te gamiṣyanti sukṛtāṃl lokān pāpavivarjitān //
MBh, 9, 52, 21.2 ataśca sarve 'pi vasuṃdharādhipā hatā gamiṣyanti mahātmanāṃ gatim //
MBh, 9, 63, 12.2 yena te satsu nirvedaṃ gamiṣyantīti me matiḥ //
MBh, 12, 33, 9.2 tyaktvā prāṇān priyān sarvā gamiṣyanti yamakṣayam //
MBh, 12, 34, 22.1 na hīdṛśā gamiṣyanti narakaṃ pāṇḍavarṣabha /
MBh, 13, 56, 2.2 te ca bhedaṃ gamiṣyanti daivayuktena hetunā //
Rāmāyaṇa
Rām, Bā, 58, 15.2 kathaṃ svargaṃ gamiṣyanti viśvāmitreṇa pālitāḥ //
Rām, Ay, 34, 31.1 suptāyās te gamiṣyanti navavarṣāṇi pañca ca /
Rām, Yu, 1, 14.2 harayo dakṣiṇaṃ pāraṃ gamiṣyanti samāhitāḥ //
Rām, Utt, 30, 36.1 rūpaṃ ca tat prajāḥ sarvā gamiṣyanti sudurlabham /
Bodhicaryāvatāra
BoCA, 8, 32.2 pṛthak pṛthag gamiṣyanti kimutānyaḥ priyo janaḥ //
Divyāvadāna
Divyāv, 2, 79.0 sa saṃlakṣayati mamātyayādete bhedaṃ gamiṣyanti //
Divyāv, 8, 289.0 tatasta āśīviṣā māṃsagandhena pārāt pāraṃ gamiṣyanti //
Divyāv, 8, 493.0 ratnaprabhāvācca te ītayo vilayaṃ gamiṣyanti //
Divyāv, 12, 415.2 nirvṛtiṃ te gamiṣyanti buddhakārakṛtau janāḥ //
Kūrmapurāṇa
KūPur, 1, 26, 11.2 vidhinā vedadṛṣṭena te gamiṣyanti tat padam //
KūPur, 1, 26, 13.2 na te tatra gamiṣyanti ye dviṣanti maheśvaram //
KūPur, 1, 36, 1.3 māghamāse gamiṣyanti gaṅgāyamunasaṃgamam //
KūPur, 2, 41, 15.2 brahmalokaṃ gamiṣyanti yatra gatvā na jāyate //
Liṅgapurāṇa
LiPur, 1, 12, 15.2 rudralokaṃ gamiṣyanti punarāvṛttidurlabham //
LiPur, 1, 23, 7.1 matsamīpaṃ gamiṣyanti punarāvṛttidurlabham /
LiPur, 1, 23, 12.2 rudralokaṃ gamiṣyanti punarāvṛttidurlabham //
LiPur, 1, 23, 18.1 rudralokaṃ gamiṣyanti punarāvṛttidurlabham /
LiPur, 1, 24, 16.1 matsamīpaṃ gamiṣyanti dhyānayogaparāyaṇāḥ /
LiPur, 1, 24, 20.1 rudralokaṃ gamiṣyanti sahacāritvameva ca /
LiPur, 1, 24, 23.1 rudralokaṃ gamiṣyanti punarāvṛttidurlabham /
LiPur, 1, 24, 27.1 rudralokaṃ gamiṣyanti punarāvṛttidurlabham /
LiPur, 1, 24, 35.1 matsamīpaṃ gamiṣyanti punarāvṛttidurlabham /
LiPur, 1, 24, 39.1 gamiṣyanti mahātmāno rudralokaṃ nirāmayam /
LiPur, 1, 24, 43.1 matsamīpaṃ gamiṣyanti punarāvṛttidurlabham /
LiPur, 1, 24, 46.1 dhyānamārgaṃ samāsādya gamiṣyanti tathaiva te /
LiPur, 1, 24, 47.2 rudralokaṃ gamiṣyanti punarāvṛttidurlabham //
LiPur, 1, 24, 51.2 rudralokaṃ gamiṣyanti tapasā dagdhakilbiṣāḥ //
LiPur, 1, 24, 133.1 rudralokaṃ gamiṣyanti punarāvṛttidurlabham /
LiPur, 1, 71, 16.2 ekībhāvaṃ gamiṣyanti purāṇyetāni cānagha //
Matsyapurāṇa
MPur, 15, 11.1 mahātmāno mahābhāgā gamiṣyanti paraṃ padam /
MPur, 47, 261.2 tataḥ kṣayaṃ gamiṣyanti sārdhaṃ kaliyugena tu //
MPur, 107, 7.2 māghamāse gamiṣyanti gaṅgāyamunasaṃgamam //
MPur, 112, 16.2 māghamāse gamiṣyanti gaṅgāyāṃ bharatarṣabha //
MPur, 144, 84.1 evaṃ kṣayaṃ gamiṣyanti hyalpaśiṣṭāḥ prajāstadā /
Nāṭyaśāstra
NāṭŚ, 1, 74.2 dṛṣṭvaiva jarjaraṃ te 'pi gamiṣyantyevameva tu //
Bhāgavatapurāṇa
BhāgPur, 4, 3, 9.1 tasmin bhaginyo mama bhartṛbhiḥ svakair dhruvaṃ gamiṣyanti suhṛddidṛkṣavaḥ /
Garuḍapurāṇa
GarPur, 1, 83, 22.2 phalgutīrthaṃ gamiṣyanti vāramekaṃ dine dine //
Gokarṇapurāṇasāraḥ
GokPurS, 4, 32.1 tṛptāḥ svargaṃ gamiṣyanti pūrṇimāyāṃ viśeṣataḥ /
GokPurS, 9, 19.2 eṣāṃ madhye gamiṣyanti trayo nirvāṇam eva hi /