Occurrences

Atharvaveda (Paippalāda)
Kauśikasūtra
Kaṭhopaniṣad
Maitrāyaṇīsaṃhitā
Vaitānasūtra
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Arthaśāstra
Mahābhārata
Rāmāyaṇa
Rasādhyāya
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 1, 70, 3.2 tata etad amuyā rakṣa īrte pramuktaṃ jyoter adhi dūram eti //
Kauśikasūtra
KauśS, 1, 1, 8.0 pramuktatvād brāhmaṇānām //
Kaṭhopaniṣad
KaṭhUp, 1, 11.2 sukhaṃ rātrīḥ śayitā vītamanyus tvāṃ dadṛśivān mṛtyumukhāt pramuktam //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 12, 3.3 taṃ te viṣyāmy āyuṣo nu madhye 'thā jīvaḥ pitum addhi pramuktaḥ //
Vaitānasūtra
VaitS, 2, 5, 21.1 mūtayoḥ pramuktayor yo naḥ sva iti japati //
Āpastambadharmasūtra
ĀpDhS, 1, 19, 15.3 stenaḥ pramukto rājani yācann anṛtasaṃkara iti //
Śatapathabrāhmaṇa
ŚBM, 13, 1, 6, 2.2 ādityānevainaṃ gamayati devā āśāpālā etaṃ devebhyo'śvam medhāya prokṣitaṃ rakṣateti śataṃ vai talpyā rājaputrā āśāpālās tebhya evainam paridadātīha rantiriha ramatāmiha dhṛtiriha svadhṛtiḥ svāheti saṃvatsaramāhutīrjuhoti ṣoḍaśa navatīr etā vā aśvasya bandhanaṃ tābhirevainam badhnāti tasmādaśvaḥ pramukto bandhanam āgacchati ṣoḍaśa navatīr etā vā aśvasya bandhanaṃ tābhir evainaṃ badhnāti tasmād aśvaḥ pramukto bandhanaṃ na jahāti //
ŚBM, 13, 1, 6, 2.2 ādityānevainaṃ gamayati devā āśāpālā etaṃ devebhyo'śvam medhāya prokṣitaṃ rakṣateti śataṃ vai talpyā rājaputrā āśāpālās tebhya evainam paridadātīha rantiriha ramatāmiha dhṛtiriha svadhṛtiḥ svāheti saṃvatsaramāhutīrjuhoti ṣoḍaśa navatīr etā vā aśvasya bandhanaṃ tābhirevainam badhnāti tasmādaśvaḥ pramukto bandhanam āgacchati ṣoḍaśa navatīr etā vā aśvasya bandhanaṃ tābhir evainaṃ badhnāti tasmād aśvaḥ pramukto bandhanaṃ na jahāti //
Arthaśāstra
ArthaŚ, 4, 12, 39.2 na tu rājapratāpena pramuktāṃ svajanena vā //
Mahābhārata
MBh, 1, 137, 16.62 kathaṃ matpramukhāḥ sarve pramuktā mahato bhayāt /
MBh, 3, 99, 14.2 yathā mahāñśailavaraḥ purastāt sa mandaro viṣṇukarāt pramuktaḥ //
MBh, 3, 99, 15.2 vajraṃ na mene svakarāt pramuktaṃ vṛtraṃ hataṃ cāpi bhayān na mene //
MBh, 3, 120, 21.1 asmatpramuktair viśikhair jitāris tato mahīṃ bhokṣyati dharmarājaḥ /
MBh, 4, 43, 3.1 mama cāpapramuktānāṃ śarāṇāṃ nataparvaṇām /
MBh, 6, 45, 39.2 sa papāta gajaskandhāt pramuktāṅkuśatomaraḥ //
MBh, 6, 55, 112.1 śilīmukhāḥ pārthadhanuḥpramuktā rathān dhvajāgrāṇi dhanūṃṣi bāhūn /
MBh, 6, 91, 25.1 pramuktā rathibhir bāṇā bhīmavegāḥ sutejanāḥ /
MBh, 7, 76, 34.1 harṣa eva tayor āsīd droṇānīkapramuktayoḥ /
MBh, 7, 131, 33.2 saṃdhyākālādhikabalaiḥ pramuktā rākṣasaiḥ kṣitau //
MBh, 7, 150, 34.1 ghaṭotkacapramuktena siṃhanādena bhīṣitāḥ /
MBh, 8, 12, 56.2 cicheda pārtho dviṣatāṃ pramuktair bāṇaiḥ sthitānām aparāṅmukhānām //
MBh, 8, 46, 36.1 kaccit samāgamya dhanuḥpramuktais tvatpreṣitair lohitārthair vihaṃgaiḥ /
MBh, 8, 54, 17.2 sūtādyemaṃ paśya bhīmapramuktaiḥ sambhindadbhiḥ pārthivān āśuvegaiḥ /
MBh, 9, 21, 19.2 tato bāṇair mahārāja pramuktaiḥ sarvatodiśam /
MBh, 9, 56, 37.1 vegavatyā tayā tatra bhīmasenapramuktayā /
MBh, 9, 61, 27.1 pramuktaṃ droṇakarṇābhyāṃ brahmāstram arimardana /
MBh, 12, 136, 92.1 tasmin kāle pramuktastvaṃ tarum evādhirohasi /
MBh, 13, 112, 44.1 kṛmibhāvāt pramuktastu tato jāyati gardabhaḥ /
MBh, 14, 75, 7.1 agrahastapramuktena śīkareṇa sa phalgunam /
Rāmāyaṇa
Rām, Ār, 28, 26.1 kharabāhupramuktā sā pradīptā mahatī gadā /
Rām, Ār, 67, 10.1 tasya bāhupramuktena vajreṇa śataparvaṇā /
Rām, Su, 27, 7.2 vaktraṃ babhāse sitaśukladaṃṣṭraṃ rāhor mukhāccandra iva pramuktaḥ //
Rām, Su, 32, 31.2 roṣapramuktair iṣubhir jvaladbhir iva pāvakaiḥ //
Rām, Yu, 77, 27.1 cāpavegapramuktaiśca bāṇajālaiḥ samantataḥ /
Rām, Utt, 7, 43.1 nārāyaṇo 'pīṣuvarāśanībhir vidārayāmāsa dhanuḥpramuktaiḥ /
Rām, Utt, 32, 61.1 sa tvarjunapramuktena gadāpātena rāvaṇaḥ /
Rasādhyāya
RAdhy, 1, 284.2 prākpramuktagartāyāṃ navadhā pūrvarītijā //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 34.1 kiṃ kāraṇaṃ mañjuśirī iyaṃ hi raśmiḥ pramuktā naranāyakena /
SDhPS, 5, 15.1 tatra kāśyapa ye tṛṇagulmauṣadhivanaspatayo 'syāṃ trisāhasramahāsāhasralokadhātau tatra ye taruṇāḥ komalanālaśākhāpatrapalāśās tṛṇagulmauṣadhivanaspatayo drumā mahādrumāḥ sarve te tato mahāmeghapramuktādvāriṇo yathābalaṃ yathāviṣayam abdhātuṃ pratyāpibanti //
SDhPS, 5, 16.1 te caikarasena vāriṇā prabhūtena meghapramuktena yathābījamanvayaṃ vivṛddhiṃ virūḍhiṃ vipulatāmāpadyante tathā ca puṣpaphalāni prasavanti //
SDhPS, 11, 31.1 atha khalu bhagavāṃstasyāṃ velāyāmūrṇākośādraśmiṃ prāmuñcad yayā raśmyā samanantarapramuktayā pūrvasyāṃ diśi pañcāśatsu gaṅgānadīvālukāsameṣu lokadhātukoṭīnayutaśatasahasreṣu ye buddhā bhagavanto viharanti sma te sarve saṃdṛśyante sma //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 109, 9.2 cakarta daityasya śirastadānīṃ karātpramuktaṃ madhughātinaśca tat //