Occurrences

Bhāradvājaśrautasūtra
Chāndogyopaniṣad
Mānavagṛhyasūtra
Vaikhānasaśrautasūtra
Śatapathabrāhmaṇa
Mahābhārata
Skandapurāṇa (Revākhaṇḍa)

Bhāradvājaśrautasūtra
BhārŚS, 7, 12, 8.0 yūpāt paśuṃ pramucya vapāśrapaṇībhyām anvārabhete adhvaryur yajamānaś ca //
BhārŚS, 7, 15, 11.0 prayutā dveṣāṃsīti vapāśrapaṇībhyāṃ pramucya ghṛtavatīm ity abhijñāyottamāya prayājāyātyākramyāśrāvyāha svāhākṛtībhyaḥ preṣyeti //
Chāndogyopaniṣad
ChU, 6, 14, 2.1 tasya yathābhinahanaṃ pramucya prabrūyād etāṃ diśaṃ gandhārā etāṃ diśaṃ vrajeti /
ChU, 8, 13, 1.3 aśva iva romāṇi vidhūya pāpaṃ candra iva rāhor mukhāt pramucya dhūtvā śarīram akṛtaṃ kṛtātmā brahmalokam abhisaṃbhavāmīty abhisaṃbhavāmīti //
Mānavagṛhyasūtra
MānGS, 1, 15, 1.1 tṛtīye garbhamāse 'raṇī āhṛtya ṣaṣṭhe 'ṣṭame vā jayaprabhṛtibhir hutvā paścād agner darbheṣv āsīnāyāḥ patnyāḥ sarvān pramucya keśān navanītenābhyajya triśyetayā śalalyā śamīśākhayā ca sapalāśayā punaḥ patnīm agnir adāditi sīmantaṃ karoti //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 12, 6.0 pramucya paśum āśrāvya pratyāśrāvita upapreṣya hotar havyā devebhya iti saṃpreṣyati //
Śatapathabrāhmaṇa
ŚBM, 13, 4, 3, 1.0 pramucyāśvaṃ dakṣiṇena vediṃ hiraṇmayaṃ kaśipūpastṛṇāti tasmin hotopaviśati dakṣiṇena hotāraṃ hiraṇmaye kūrce yajamāno dakṣiṇato brahmā codgātā ca hiraṇmayyoḥ kaśipunoḥ purastāt pratyaṅṅ adhvaryur hiraṇmaye vā kūrce hiraṇmaye vā phalake //
Mahābhārata
MBh, 7, 132, 37.1 tataḥ pramucya kaunteyaṃ droṇo drupadavāhinīm /
MBh, 7, 165, 86.1 dhuryān pramucya tu rathāddhatasūtān svalaṃkṛtān /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 198, 116.3 pramucya pāpasaṃmohaṃ rudralokaṃ sa gacchati //