Occurrences

Maitrāyaṇīsaṃhitā
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bhallaṭaśataka
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Maitrāyaṇīsaṃhitā
MS, 2, 10, 6, 9.3 citiṃ juhomi manasā yathā devā ihāgaman /
Ṛgveda
ṚV, 9, 49, 2.1 tayā pavasva dhārayā yayā gāva ihāgaman /
Ṛgvedakhilāni
ṚVKh, 1, 2, 2.2 taṃ vāṃ ratiṃ vidatheṣu viprā rebhanto dasrāv agaman manasyum //
Mahābhārata
MBh, 1, 16, 15.9 apākrāmaṃstato bhītā viṣādam agamaṃstadā /
MBh, 1, 30, 21.6 viṣādam agamaṃstīvraṃ garuḍasya balāt prabho //
MBh, 1, 71, 9.2 saṃjīvanīṃ tato devā viṣādam agaman param //
MBh, 1, 212, 2.3 vṛttaiḥ sahotsavair evaṃ vṛṣṇayo 'pyagaman purīm //
MBh, 1, 218, 3.3 āścaryam agaman devā munayaśca divi sthitāḥ /
MBh, 1, 218, 42.2 āścaryam agamaṃstatra munayo divi viṣṭhitāḥ //
MBh, 3, 50, 21.2 te tu haṃsāḥ samutpatya vidarbhān agamaṃs tataḥ //
MBh, 3, 155, 31.2 agaman sahitās tatra na kaścid avahīyate //
MBh, 3, 167, 15.2 agaman prakṣayaṃ kecin nyavartanta tathāpare //
MBh, 3, 182, 21.2 svadeśam agaman hṛṣṭā rājāno bharatarṣabha //
MBh, 3, 192, 18.1 tava vikramaṇair devā nirvāṇam agaman param /
MBh, 3, 219, 1.3 saptarṣipatnyaḥ ṣaḍ devyas tatsakāśam athāgaman //
MBh, 3, 234, 18.2 daiteyā iva śakreṇa viṣādam agaman param //
MBh, 4, 41, 8.1 tataste javanā dhuryā jānubhyām agamanmahīm /
MBh, 5, 9, 51.1 nivṛtte tu tadā devā viṣādam agaman param /
MBh, 12, 149, 45.2 snehaṃ hi karuṇaṃ dṛṣṭvā mamāpyaśrūṇyathāgaman //
MBh, 12, 202, 19.1 tato 'gaman vismayaṃ te dānavendrā bhayāt tadā /
MBh, 13, 154, 2.2 tasyordhvam agaman prāṇāḥ saṃniruddhā mahātmanaḥ //
Rāmāyaṇa
Rām, Ay, 41, 33.2 ayodhyām agaman sarve purīṃ vyathitasajjanām //
Rām, Utt, 5, 7.2 vivṛddhim agamaṃstatra vyādhayopekṣitā iva //
Rām, Utt, 38, 9.2 ādāya tāni ratnāni ayodhyām agaman punaḥ //
Saundarānanda
SaundĀ, 3, 8.2 harṣamatulamagaman muditā vimukhī tu mārapariṣat pracukṣubhe //
Bhallaṭaśataka
BhallŚ, 1, 29.2 yathāphalarddhisvārohā hā mātaḥ kvāgaman drumāḥ //
Kūrmapurāṇa
KūPur, 2, 35, 2.2 koṭibrahmarṣayo dāntāstaṃ deśamagaman param //
Liṅgapurāṇa
LiPur, 1, 72, 36.2 viṣādamagaman sarve paśutvaṃ prati śaṅkitāḥ //
Matsyapurāṇa
MPur, 25, 13.2 saṃjīvanīṃ tato devā viṣādam agaman param //
Bhāgavatapurāṇa
BhāgPur, 11, 19, 6.2 sarvayajñapatiṃ māṃ vai saṃsiddhiṃ munayo 'gaman //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 52.1 iti niścitya te sarve kailāsam agaman surāḥ /
GokPurS, 12, 88.1 vivṛddhim agaman sarve te bālāḥ piturantike /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 10.2 bhūrlokaṃ te parityajya agamaṃśca bhuvaṃ tadā //
SkPur (Rkh), Revākhaṇḍa, 10, 56.1 chittvā saṃsāradoṣāṃśca agamanbrahma śāśvatam /
SkPur (Rkh), Revākhaṇḍa, 49, 1.3 umayā sahito rudraḥ kailāsamagamannagam //
SkPur (Rkh), Revākhaṇḍa, 67, 97.2 hṛṣṭāḥ sarve 'gamandevāḥ svasthānaṃ vigatajvarāḥ //
SkPur (Rkh), Revākhaṇḍa, 84, 43.2 svasthānam agaman pūrvaṃ muktvā tannāma cottamam //
SkPur (Rkh), Revākhaṇḍa, 171, 6.1 avasthāṃ tasya te dṛṣṭvā viṣādam agamanparam /