Occurrences

Atharvaveda (Śaunaka)
Śatapathabrāhmaṇa
Mahābhārata
Nāradasmṛti
Mugdhāvabodhinī
Uḍḍāmareśvaratantra

Atharvaveda (Śaunaka)
AVŚ, 6, 43, 2.1 ayaṃ yo bhūrimūlaḥ samudram avatiṣṭhati /
AVŚ, 7, 76, 3.1 yaḥ kīkasāḥ praśṛṇāti talīdyam avatiṣṭhati /
Śatapathabrāhmaṇa
ŚBM, 5, 4, 3, 22.1 so 'vatiṣṭhati /
Mahābhārata
MBh, 6, BhaGī 14, 23.2 guṇā vartanta ityeva yo 'vatiṣṭhati neṅgate //
MBh, 12, 115, 5.3 sa tatra vrīḍitaḥ śuṣko mṛtakalpo 'vatiṣṭhati //
MBh, 12, 178, 9.2 rasān dhātūṃśca doṣāṃśca vartayann avatiṣṭhati //
MBh, 12, 271, 15.2 vimuñcati svakaṃ gandhaṃ mālyagandhe 'vatiṣṭhati //
MBh, 12, 292, 27.2 divasānte guṇān etān abhyetyaiko 'vatiṣṭhati //
Nāradasmṛti
NāSmṛ, 2, 1, 90.2 deśācāravidhis tv anyo yatrarṇam avatiṣṭhati //
Mugdhāvabodhinī
MuA zu RHT, 15, 8.2, 2.0 athendragopadevadālīyogakathanānantaraṃ kanakaṃ hema nijarasaparibhāvitaṃ yat suradālīcūrṇaṃ tasya vāpamātreṇa galite hemni kṣepamātreṇa drutamevāste galitam evāvatiṣṭhatītyarthaḥ punaḥ kanakaṃ kāṭhinyaṃ sthiratvaṃ na labhate iti cirakālaprayojanam //
Uḍḍāmareśvaratantra
UḍḍT, 9, 21.8 tatrānenāvatiṣṭhati paryaṭati kṣaṇamātreṇa uttolanena śāntir bhavati /