Occurrences

Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Harivaṃśa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Dhanvantarinighaṇṭu
Rājanighaṇṭu
Spandakārikā
Spandakārikānirṇaya
Tantrāloka
Śivasūtravārtika
Śyainikaśāstra
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 2, 210.2 atrādhyāyaśataṃ triṃśat trayo 'dhyāyāśca śabditāḥ //
MBh, 12, 29, 130.1 prathayiṣyati vai lokān pṛthur ityeva śabditaḥ /
MBh, 12, 34, 24.1 tasmiṃstat kaluṣaṃ sarvaṃ samāptam iti śabditam /
MBh, 12, 59, 85.2 dharmārthakāmamokṣāśca sakalā hyatra śabditāḥ //
MBh, 12, 59, 140.1 tato jagati rājendra satataṃ śabditaṃ budhaiḥ /
MBh, 12, 326, 65.2 so 'haṃ yogagatir brahman yogaśāstreṣu śabditaḥ //
MBh, 13, 148, 36.2 nidhiṃ nidadhyāt pāratryaṃ yātrārthaṃ dānaśabditam //
MBh, 14, 20, 23.2 mano buddhiśca saptaite yonir ityeva śabditāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 12, 11.1 tyaktadravyatvaṃ pākādikarmaṇānalaśabditam /
Divyāvadāna
Divyāv, 2, 264.0 kasmātte gṛhītam sa kathayati bhavantaḥ yadā yuṣmābhiḥ kriyākāraḥ kṛtastadā kimahaṃ na śabdito mama bhrātā vā yuṣmābhireva kriyākāraḥ kṛto yūyameva pālayata //
Divyāv, 2, 269.0 taiḥ śabditāḥ //
Divyāv, 2, 272.0 pūrṇaḥ kathayati deva samanuyujyantām yadaibhiḥ kriyākāraḥ kṛtastadā kimahamebhiḥ śabdito mama bhrātā vā te kathayanti deva neti //
Divyāv, 19, 313.1 sa taiḥ śabditaḥ //
Harivaṃśa
HV, 18, 12.2 saras tac ca kuruśreṣṭha vaibhrājam iti śabditam //
Laṅkāvatārasūtra
LAS, 1, 39.2 svapno'yamatha vā māyā nagaraṃ gandharvaśabditam //
Liṅgapurāṇa
LiPur, 1, 76, 31.2 huṃphaṭkāre mahāśabdaśabditākhiladiṅmukham //
LiPur, 2, 16, 1.3 bahubhirbahudhā śabdaiḥ śabditāni munīśvaraiḥ //
LiPur, 2, 16, 2.3 bahubhirbahudhā śabdaiḥ śabditāni munīśvaraiḥ //
LiPur, 2, 50, 22.2 huṃphaṭkāramahāśabdaśabditākhiladiṅmukhaḥ //
Matsyapurāṇa
MPur, 125, 13.2 puṣkarāvartakā nāma kāraṇeneha śabditāḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 5, 1.0 atra trividhena kāryeṇa vidyākalāpaśusaṃjñakena tatraiva sthityutpattipralayān prāpnuvatā kalitaṃ śobhitaśabditaṃ nabhastārābhir ivetyarthaḥ //
Suśrutasaṃhitā
Su, Cik., 28, 25.2 śabditā tatra sarvatra gāyatrī tripadā bhavet //
Viṣṇupurāṇa
ViPur, 2, 14, 26.1 dhyānaṃ caivātmano bhūpa paramārthārthaśabditam /
Bhāgavatapurāṇa
BhāgPur, 1, 18, 16.2 jñānena vaiyāsakiśabditena bheje khagendradhvajapādamūlam //
BhāgPur, 4, 3, 23.1 sattvaṃ viśuddhaṃ vasudevaśabditaṃ yad īyate tatra pumān apāvṛtaḥ /
BhāgPur, 11, 15, 16.1 nārāyaṇe turīyākhye bhagavacchabdaśabdite /
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 89.3 pārvatīyā subhikṣā ca vahnipuṣpā ca śabditā //
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 71.2 abhivṛṣṭamidaṃ toyaṃ sāmudramiti śabditam //
RājNigh, Siṃhādivarga, 105.0 kāṣṭhakuṭṭaḥ kāṣṭhabhaṅgī kāṣṭhakūṭaśca śabditaḥ //
Spandakārikā
SpandaKār, 1, 14.1 avasthāyugalaṃ cātra kāryakartṛtvaśabditam /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 11.0 avasthāyugalaṃ cātra kāryakartṛtvaśabditam //
SpandaKārNir zu SpandaKār, 1, 16.2, 1.0 atra spandatattve kāryatvaṃ kartṛtvam iti ca śabditaṃ śabdavyavahāramātreṇa bheditamavasthāyugalamasti vastuto hi tadekameva svatantraprakāśaghanaśaṃkararūpaṃ tattvaṃ kartṛsattvāvyatiriktayā prakāśātmanā kriyayā vyāptaṃ tadabhedena prakāśamānaṃ tattvabhuvanaśarīratadabhāvādirūpatvaṃ svīkurvatkāryam ityucyate tadanyasya kasyāpi kāraṇatvāyogāt //
Tantrāloka
TĀ, 1, 40.1 dhīrjāyate tadā tādṛgjñānamajñānaśabditam /
TĀ, 4, 265.2 gotraṃ ca gurusaṃtāno maṭhikākulaśabditaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 32.1, 3.0 avasthāyugalaṃ cātra kāryakartṛtvaśabditam //
Śyainikaśāstra
Śyainikaśāstra, 3, 62.2 suptaṃ suptotthitaṃ vāpi hanti sā pūrvaśabditā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 157, 3.2 tadāprabhṛti sa svāmī huṅkāraḥ śabdito budhaiḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 34.2 yasmād girati tasmācca girirityeva śabditam //