Occurrences

Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Ṣaḍviṃśabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Liṅgapurāṇa
Matsyapurāṇa
Tantrākhyāyikā
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Rasaratnākara
Toḍalatantra
Vetālapañcaviṃśatikā
Gokarṇapurāṇasāraḥ
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Jaiminīyabrāhmaṇa
JB, 1, 234, 8.0 tam u ha mahāvṛṣāṇāṃ dūtā āsasrur āgaccha samitir vā iyam iti //
JB, 1, 288, 3.0 tasmān mātā putraṃ janaṃ yantaṃ pretyānvīkṣeta jīvann āharann āgaccheti //
Jaiminīyaśrautasūtra
JaimŚS, 3, 13.0 subrahmaṇyoṃ subrahmaṇyoṃ subrahmaṇyom indrāgaccha hariva āgaccha medhātither meṣa vṛṣaṇaśvasya mene gaurāvaskandinnahalyāyai jāra kauśika brāhmaṇa kauśika bruvāṇa sutyām āgaccha maghavan devā brahmāṇa āgacchatāgacchatāgacchateti //
JaimŚS, 3, 13.0 subrahmaṇyoṃ subrahmaṇyoṃ subrahmaṇyom indrāgaccha hariva āgaccha medhātither meṣa vṛṣaṇaśvasya mene gaurāvaskandinnahalyāyai jāra kauśika brāhmaṇa kauśika bruvāṇa sutyām āgaccha maghavan devā brahmāṇa āgacchatāgacchatāgacchateti //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 1, 10.1 indrāgaccheti //
ṢB, 1, 1, 11.1 yad āhendrāgacchety etad vā asya pratyakṣaṃ nāma tenaivainaṃ tad āhvayati //
ṢB, 1, 1, 12.1 hariva āgaccheti //
ṢB, 1, 1, 26.1 ity ahe sutyām āgaccha maghavann iti //
Mahābhārata
MBh, 1, 116, 15.2 ekaiva tvam ihāgaccha tiṣṭhantvatraiva dārakāḥ //
MBh, 1, 189, 13.3 āgaccha rājan purato 'haṃ gamiṣye draṣṭāsi tad rodimi yatkṛte 'ham //
MBh, 2, 60, 7.4 etajjñātvā tvam āgaccha tato māṃ naya sūtaja //
MBh, 5, 10, 26.2 evaṃ viśvāsam āgaccha mā te bhūd buddhir anyathā //
MBh, 5, 111, 23.1 tad āgaccha dvijaśreṣṭha mantrayiṣyāva gālava /
MBh, 5, 115, 2.1 tatra gacchāvahe bhadre śanair āgaccha mā śucaḥ /
MBh, 5, 117, 22.1 tad āgaccha varārohe tāritaste pitā sutaiḥ /
MBh, 12, 136, 76.1 kṣipram āgaccha bhadraṃ te tvaṃ me prāṇasamaḥ sakhā /
MBh, 12, 164, 23.2 tvarasva tūrṇam āgaccha rājā tvāṃ draṣṭum icchati //
MBh, 17, 2, 17.1 nakulaḥ patitastasmād āgaccha tvaṃ vṛkodara /
MBh, 18, 3, 16.1 āgaccha naraśārdūla muktāste caiva kilbiṣāt /
Rāmāyaṇa
Rām, Bā, 48, 11.1 tadāgaccha mahāteja āśramaṃ puṇyakarmaṇaḥ /
Rām, Bā, 67, 11.2 śīghram āgaccha bhadraṃ te draṣṭum arhasi rāghavau //
Rām, Bā, 72, 18.1 lakṣmaṇāgaccha bhadraṃ te ūrmilām udyatāṃ mayā /
Rām, Ār, 71, 6.2 tad āgaccha gamiṣyāvaḥ pampāṃ tāṃ priyadarśanām //
Rām, Ki, 24, 17.1 tvaṃ tāra śibikāṃ śīghram ādāyāgaccha sambhramāt /
Rām, Yu, 47, 93.2 avasthito 'haṃ śaracāpapāṇir āgaccha kiṃ moghavikatthanena //
Rām, Yu, 55, 100.1 āgaccha rakṣo'dhipa mā viṣādam avasthito 'haṃ pragṛhītacāpaḥ /
Rām, Yu, 61, 26.2 āgaccha hariśārdūla vānarāṃstrātum arhasi //
Rām, Utt, 25, 15.2 āgaccha saumya gacchāmaḥ svam eva bhavanaṃ prati //
Rām, Utt, 29, 33.1 āgaccha tāta gacchāvo nivṛttaṃ raṇakarma tat /
Rām, Utt, 43, 9.1 ehyāgaccha raghuśreṣṭha rājā tvāṃ draṣṭum icchati /
Rām, Utt, 44, 17.2 śīghram āgaccha saumitre kuruṣva vacanaṃ mama //
Rām, Utt, 63, 11.2 āgaccha tvaṃ naraśreṣṭha gantāsi ca puraṃ tava //
Rām, Utt, 66, 5.2 manasā puṣpakaṃ dadhyāvāgaccheti mahāyaśāḥ //
Rām, Utt, 82, 9.2 sārdham āgaccha bhadraṃ te anubhoktuṃ makhottamam //
Rām, Utt, 100, 6.2 āgaccha viṣṇo bhadraṃ te diṣṭyā prāpto 'si rāghava //
Saundarānanda
SaundĀ, 16, 42.2 nivṛttimāgaccha ca tannirodhaṃ nivartakaṃ cāpyavagaccha mārgam //
Saṅghabhedavastu
SBhedaV, 1, 188.0 yāvad apareṇa samayena karṇo rājā kālagataḥ bharadvājakumāro rājyaiśvaryādhipatye pratiṣṭhāpitaḥ pitryaṃ rājyaṃ kārayati yāvad apareṇa samayena gautamo ṛṣir upadhyāyāsya kathayati upādhyāya na śaknomi āraṇyakābhir oṣadhībhir yāpayituṃ grāmāntaṃ samavasarāmīti sa kathayati putra śobhanaṃ grāme vā araṇye vā prativasatā riṣiṇā sarvathā indriyāṇi rakṣitavyānīti gaccha tvaṃ potalasāmantakena śākhāparṇakuṭiṃ kṛtvā vāsaṃ kalpaya evam upādhyāya ity uktvā gautama riṣiḥ potalakasāmantakena śākhāparṇakuṭiṃ kṛtvā avasthitaḥ tena khalu samayena potalake nagare bhadrā nāma rūpājīvanī prativasati mṛṇālaś ca nāmnā dhūrtapuruṣaḥ tena vastrālaṃkāram anupreṣitaṃ paricāraṇāya sā tadvastrālaṃkāraṃ prāvṛtya samprasthitā anyatamaś ca puruṣaḥ pañcakārṣāpaṇaśatāny ādāyopasthitaḥ bhadre āgaccha paricāraya iti sā saṃlakṣayati yadi gamiṣyāmi pañcakārṣāpaṇaśatāni lapsye adākṣiṇyaṃ caitad gṛhāgataṃ pratyākhyāyānyatra gamanam iti tayā preṣyadārikābhihitā gaccha mṛṇālasya kathaya āryā kathayati na tāvad ahaṃ sajjā paścād āgamiṣyāmīti tayāpi tasya gatvārocitaṃ so 'pi puruṣo bahukaraṇīyaḥ sa tāṃ paricārya prathama eva yāme prakrāntaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 100.1 āgaccha nanu pāvas tvāṃ tatrety ukte gatā satī /
BKŚS, 5, 124.2 āgaccha prārthito mitra gṛhaṃ no gamyatām iti //
BKŚS, 14, 58.1 āgaccha taṃ mamābhyāśam alaṃ sthitvātidūrataḥ /
BKŚS, 14, 114.1 gatvā cāgaccha doleva na sthātavyaṃ kvacic ciram /
BKŚS, 20, 307.1 āgacchāgaccha tāteti sa tam āhūtam āgatam /
BKŚS, 20, 307.1 āgacchāgaccha tāteti sa tam āhūtam āgatam /
Daśakumāracarita
DKCar, 1, 4, 27.1 evaṃ mitravṛttāntaṃ niśamyāmlānamānaso rājavāhanaḥ svasya ca somadattasya ca vṛttāntamasmai nivedya somadattaṃ mahākāleśvarārādhanānantaraṃ bhavadvallabhāṃ saparivārāṃ nijakaṭakaṃ prāpayyāgaccha iti niyujya puṣpodbhavena sevyamāno bhūsvargāyamānamavantikāpuraṃ viveśa /
Divyāvadāna
Divyāv, 3, 169.0 vayasyāgaccha //
Divyāv, 3, 178.0 ekāntaniṣaṇṇo vāsavo rājā ratnaśikhinaṃ samyaksambuddhamidamavocat mama bhadanta dhanasaṃmatena rājñā saṃdiṣṭam priyavayasyāgaccha na te 'haṃ kiṃcit kariṣyāmi //
Divyāv, 13, 277.1 vatsa gaccha gaṇḍakasyārāmikasya sakāśānnīlotpalāni gṛhītvā āgaccheti //
Divyāv, 17, 171.1 āgaccha devarājyaṃ pratīcchasva //
Divyāv, 17, 173.1 āgaccha devarājyaṃ pratīccha //
Divyāv, 18, 637.1 tatastena bhikṣuṇoktam āgaccha vatsa ahaṃ te pravrājayāmīti //
Divyāv, 19, 413.1 sa saṃlakṣayati yena pitā dhārmiko dharmarājaḥ praghātitaḥ sa māṃ marṣayatīti kuta etan nūnamayaṃ madgṛhamāgacchatu kāmaṃ prayacchāmīti viditvā kathayati deva vibhaktameva kimatra vibhaktavyam madīyaṃ gṛhamāgaccha ahaṃ tvadīyaṃ gṛhamāgacchāmīti //
Liṅgapurāṇa
LiPur, 2, 3, 98.2 satyāṃ samīpamāgaccha śikṣayasva yathāvidhi //
LiPur, 2, 6, 25.2 taddhitvā cānyamāgaccha sāmaghoṣe 'tha yatra vā //
LiPur, 2, 52, 4.2 āgaccha varade devi bhūmyāṃ parvatamūrdhani //
Matsyapurāṇa
MPur, 153, 125.2 mā śakra mohamāgaccha kṣipramastraṃ smara prabho //
MPur, 170, 11.1 ehyāgacchāvayor yuddhaṃ dehi tvaṃ kamalodbhava /
Tantrākhyāyikā
TAkhy, 2, 78.1 tathāpi gaccha imāṃs tilāṃlluñcitān api kṛṣṇatilaiḥ parāvartayitvā śīghram āgaccha //
Viṣṇupurāṇa
ViPur, 4, 20, 28.1 āgaccha he rājann alam atrātinirbandhena praśānta evāsāv anāvṛṣṭidoṣaḥ patito 'yam anādikālam abhihitavedavacanadūṣaṇoccāraṇāt //
ViPur, 5, 25, 8.2 āgaccha yamune snātumicchāmītyāha vihvalaḥ //
ViPur, 5, 34, 11.1 ājñāpūrvaṃ ca yadidamāgaccheti tvayoditam /
Bhāratamañjarī
BhāMañj, 1, 43.2 ṛtau guruvadāgacchetyūcire taṃ gurustriyaḥ //
BhāMañj, 5, 79.2 saptarṣisyandanārūḍhaḥ svairamāgaccha māmiti //
BhāMañj, 13, 798.2 tyaktvā śarīramāgaccha divyaṃ divyavapuḥ padam //
Garuḍapurāṇa
GarPur, 1, 30, 8.1 oṃ hrīṃ śrīdharāya trailokyamohanāya viṣṇave namaḥ āgaccha //
GarPur, 1, 129, 14.1 āgaccholkāya ganandholkaḥ puṣpolko dhūpakolkakaḥ /
Hitopadeśa
Hitop, 2, 85.11 damanakaḥ saṃjīvakasamīpaṃ gatvābravīd are vṛṣabha eṣa rājñā piṅgalakenāraṇyarakṣārthaṃ niyuktaḥ senāpatiḥ karaṭakaḥ samājñāpayati satvaramāgaccha /
Kathāsaritsāgara
KSS, 2, 4, 62.1 gatvā sarasvatīpūjāmādāyāgaccha dārike /
KSS, 2, 4, 100.1 tattvamāgaccha tatrādya tathā ca kuru yena saḥ /
KSS, 3, 4, 376.1 vidūṣakastato 'vādīttarhyāgaccha mayā saha /
KSS, 6, 1, 181.2 ataḥ svairaṃ tvam asmākaṃ paścād āgaccha sāṃpratam //
Rasaratnākara
RRĀ, Ras.kh., 8, 114.2 tatastaṃ prārthayatyeva āgaccha mama mandiram //
Toḍalatantra
ToḍalT, Pañcamaḥ paṭalaḥ, 19.1 pinākadhṛgiti coccārya ihāgaccha dvayaṃ vadet /
Vetālapañcaviṃśatikā
VetPV, Intro, 40.1 yoginoktam bho rājan yojanārdhe mahāśmaśānam asti tatra śiṃśipāvṛkṣe mṛtakam avalambitam āste tatra gatvā tan mṛtakaṃ gṛhītvā śīghram āgaccha //
Gokarṇapurāṇasāraḥ
GokPurS, 11, 8.2 suhotrāgaccha bhadraṃ te mā bhaiṣīḥ putra sāmpratam /
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 102.2 āgaccha tvaṃ bhoḥ puruṣa //
SDhPS, 17, 37.2 āgaccha tvaṃ bhoḥ puruṣa //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 45, 19.2 tatrāgaccha mayā sārddhaṃ yatra tapyatyasau tapaḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 5.2 āgaccha svāgataṃ te 'stu āsane 'tropaviśyatām /
Uḍḍāmareśvaratantra
UḍḍT, 9, 33.5 atha surasundarīsādhanam uoṃ hrīṃ āgaccha āgaccha surasundari svāhā /
UḍḍT, 9, 33.5 atha surasundarīsādhanam uoṃ hrīṃ āgaccha āgaccha surasundari svāhā /
UḍḍT, 9, 34.1 atha manohāriṇīsādhanam uoṃ hīṃ āgaccha āgaccha manohari svāhā /
UḍḍT, 9, 34.1 atha manohāriṇīsādhanam uoṃ hīṃ āgaccha āgaccha manohari svāhā /
UḍḍT, 9, 35.1 atha kanakāvatīsādhanam uoṃ hrīṃ kanakāvati maithunapriye āgaccha āgaccha svāhā /
UḍḍT, 9, 35.1 atha kanakāvatīsādhanam uoṃ hrīṃ kanakāvati maithunapriye āgaccha āgaccha svāhā /
UḍḍT, 9, 36.1 atha kāmeśvarīsādhanam uoṃ hīṃ āgaccha āgaccha kāmeśvari svāhā /
UḍḍT, 9, 36.1 atha kāmeśvarīsādhanam uoṃ hīṃ āgaccha āgaccha kāmeśvari svāhā /
UḍḍT, 9, 37.0 atha ratipriyāsādhanam uoṃ hīṃ āgaccha āgaccha ratikari svāhā /
UḍḍT, 9, 37.0 atha ratipriyāsādhanam uoṃ hīṃ āgaccha āgaccha ratikari svāhā /
UḍḍT, 9, 38.1 atha padminīsādhanam uoṃ hīṃ āgaccha āgaccha padmini svāhā /
UḍḍT, 9, 38.1 atha padminīsādhanam uoṃ hīṃ āgaccha āgaccha padmini svāhā /
UḍḍT, 9, 39.1 atha naṭīsādhanam uoṃ hrīṃ āgaccha āgaccha naṭi svāhā /
UḍḍT, 9, 39.1 atha naṭīsādhanam uoṃ hrīṃ āgaccha āgaccha naṭi svāhā /
UḍḍT, 9, 40.1 athānurāgiṇīsādhanam uoṃ hrīṃ anurāgiṇi āgaccha āgaccha svāhā /
UḍḍT, 9, 40.1 athānurāgiṇīsādhanam uoṃ hrīṃ anurāgiṇi āgaccha āgaccha svāhā /
UḍḍT, 9, 65.1 oṃ varayakṣiṇī varayakṣaviśālini āgaccha 2 priyaṃ me bhavatu haime bhava svāhā /
UḍḍT, 9, 71.1 uoṃ hrīṃ āgaccha āgaccha kāmeśvari svāhā /
UḍḍT, 9, 71.1 uoṃ hrīṃ āgaccha āgaccha kāmeśvari svāhā /
UḍḍT, 9, 85.2 uoṃ hrīṃ āgaccha 2 svarṇāvati svāhā /