Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Liṅgapurāṇa
Matsyapurāṇa
Tantrākhyāyikā

Aitareyabrāhmaṇa
AB, 1, 27, 3.0 tām punar niṣkrīṇīyāt punar hi sā tān āgacchat //
Atharvaveda (Śaunaka)
AVŚ, 8, 10, 18.1 sodakrāmat sā vanaspatīn āgacchat tāṃ vanaspatayo 'ghnata sā saṃvatsare samabhavat /
AVŚ, 8, 10, 19.1 sodakrāmat sā pitṝn āgacchat tāṃ pitaro 'ghnata sā māsi samabhavat /
AVŚ, 8, 10, 20.1 sodakrāmat sā devān āgacchat tāṃ devā aghnata sārdhamāse samabhavat /
AVŚ, 8, 10, 21.1 sodakrāmat sā manuṣyān āgacchat tāṃ manuṣyā aghnata sā sadyaḥ samabhavat /
AVŚ, 8, 10, 22.1 sodakrāmat sāsurān āgacchat tām asurā upāhvayanta māya ehīti /
AVŚ, 8, 10, 23.1 sodakrāmat sā pitṝn āgacchat tāṃ pitara upāhvayanta svadha ehīti /
AVŚ, 8, 10, 25.1 sodakrāmat sā saptaṛṣīn āgacchat tāṃ saptaṛṣaya upāhvayanta brahmaṇvaty ehīti /
AVŚ, 8, 10, 26.1 sodakrāmat sā devān āgacchat tāṃ devā upāhvayantorja ehīti /
AVŚ, 8, 10, 27.1 sodakrāmat sā gandharvāpsarasa āgacchat tāṃ gandharvāpsarasa upāhvayanta puṇyagandha ehīti /
AVŚ, 8, 10, 28.1 sodakrāmat setarajanān āgacchat tām itarajanā upāhvayanta tirodha ehīti /
AVŚ, 8, 10, 29.1 sodakrāmat sā sarpān āgacchat tāṃ sarpā upāhvayanta viṣavaty ehīti /
Gopathabrāhmaṇa
GB, 1, 2, 20, 19.0 sa devān āgacchat //
GB, 1, 2, 21, 13.0 sa devān āgacchat //
GB, 1, 2, 21, 41.0 sā devān āgacchat //
Jaiminīyabrāhmaṇa
JB, 1, 228, 3.0 sa kutsasya havam āgacchat //
JB, 1, 287, 19.0 saikākṣarā punar āgacchad dīkṣāṃ ca paśūṃś cāharantī //
JB, 1, 287, 23.0 sā tryakṣarā punar āgacchat tapaś ca dakṣiṇāś cāharantī //
JB, 1, 288, 5.0 saha sarveṇaiva yajñenāgacchat //
JB, 2, 249, 4.0 sa āgacchat //
Kauṣītakibrāhmaṇa
KauṣB, 9, 2, 1.0 so vā etad upavasathe 'gnau praṇīyamāna āgacchat //
Kāṭhakasaṃhitā
KS, 10, 6, 7.0 tam āgacchat //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 3, 33.0 tad varāho bhūtvāsurebhyo 'dhi devān āgacchat //
MS, 1, 6, 4, 28.0 sā riktāgacchat //
MS, 1, 6, 12, 66.0 agnir vai varuṇaṃ brahmacaryam āgacchat pravasantam //
Pañcaviṃśabrāhmaṇa
PB, 7, 10, 10.0 devā vai brahma vyabhajanta tānnodhāḥ kākṣīvata āgacchat te 'bruvann ṛṣir na āgaṃstasmai brahma dadāmeti tasmā etat sāma prāyacchaṃs tasmān naudhasaṃ brahma vai naudhasam //
PB, 8, 4, 1.0 sādhyā vai nāma devā āsaṃs te sarveṇa yajñena saha svargaṃ lokam āyaṃs te devāśchandāṃsyabruvan somam āharateti te jagatīṃ prāhiṇvan sā trīṇy akṣarāṇi hitvaikākṣarā bhūtvāgacchat triṣṭubhaṃ prāhiṇvan saikam akṣaraṃ hitvā tryakṣarā bhūtvāgacchad gāyatrīṃ prāhiṇvaṃś caturakṣarāṇi vai tarhi chandāṃsy āsan sā tāni cākṣarāṇi haranty āgacchad aṣṭākṣarā bhūtvā trīṇi ca savanāni hastābhyāṃ dve savane dantair daṃṣṭvā tṛtīyasavanaṃ tasmād dve aṃśumatī savane dhītaṃ tṛtīyasavanaṃ dantair hi tad daṃṣṭvā dhayanty aharat tasya ye hriyamāṇasyāṃśavaḥ parāpataṃs te pūtīkā abhavan yāni puṣpāṇy avāśīyanta tāny arjunāni yat prāprothat te praprothās tasmāt tṛtīyasavana āśiram avanayanti yam eva taṃ gāvaḥ somam adanti tasya taṃ rasam avanayanti sasomatvāya //
PB, 8, 4, 1.0 sādhyā vai nāma devā āsaṃs te sarveṇa yajñena saha svargaṃ lokam āyaṃs te devāśchandāṃsyabruvan somam āharateti te jagatīṃ prāhiṇvan sā trīṇy akṣarāṇi hitvaikākṣarā bhūtvāgacchat triṣṭubhaṃ prāhiṇvan saikam akṣaraṃ hitvā tryakṣarā bhūtvāgacchad gāyatrīṃ prāhiṇvaṃś caturakṣarāṇi vai tarhi chandāṃsy āsan sā tāni cākṣarāṇi haranty āgacchad aṣṭākṣarā bhūtvā trīṇi ca savanāni hastābhyāṃ dve savane dantair daṃṣṭvā tṛtīyasavanaṃ tasmād dve aṃśumatī savane dhītaṃ tṛtīyasavanaṃ dantair hi tad daṃṣṭvā dhayanty aharat tasya ye hriyamāṇasyāṃśavaḥ parāpataṃs te pūtīkā abhavan yāni puṣpāṇy avāśīyanta tāny arjunāni yat prāprothat te praprothās tasmāt tṛtīyasavana āśiram avanayanti yam eva taṃ gāvaḥ somam adanti tasya taṃ rasam avanayanti sasomatvāya //
PB, 8, 4, 1.0 sādhyā vai nāma devā āsaṃs te sarveṇa yajñena saha svargaṃ lokam āyaṃs te devāśchandāṃsyabruvan somam āharateti te jagatīṃ prāhiṇvan sā trīṇy akṣarāṇi hitvaikākṣarā bhūtvāgacchat triṣṭubhaṃ prāhiṇvan saikam akṣaraṃ hitvā tryakṣarā bhūtvāgacchad gāyatrīṃ prāhiṇvaṃś caturakṣarāṇi vai tarhi chandāṃsy āsan sā tāni cākṣarāṇi haranty āgacchad aṣṭākṣarā bhūtvā trīṇi ca savanāni hastābhyāṃ dve savane dantair daṃṣṭvā tṛtīyasavanaṃ tasmād dve aṃśumatī savane dhītaṃ tṛtīyasavanaṃ dantair hi tad daṃṣṭvā dhayanty aharat tasya ye hriyamāṇasyāṃśavaḥ parāpataṃs te pūtīkā abhavan yāni puṣpāṇy avāśīyanta tāny arjunāni yat prāprothat te praprothās tasmāt tṛtīyasavana āśiram avanayanti yam eva taṃ gāvaḥ somam adanti tasya taṃ rasam avanayanti sasomatvāya //
Taittirīyabrāhmaṇa
TB, 3, 1, 5, 7.6 nainaṃ pāpī kīrtir āgacchat /
Taittirīyasaṃhitā
TS, 6, 1, 6, 17.0 sā paśubhiś ca dīkṣayā cāgacchat //
TS, 6, 1, 6, 23.0 sā dakṣiṇābhiś ca tapasā cāgacchat //
Mahābhārata
MBh, 1, 3, 121.1 sa evam uktvā tāṃ kṣatriyām āmantrya pauṣyasakāśam āgacchat //
MBh, 1, 20, 15.17 mātur antikam āgacchat parayā mudayā yutaḥ /
MBh, 1, 21, 1.3 mātur antikam āgacchat paraṃ tīraṃ mahodadheḥ //
MBh, 1, 22, 5.5 rāmaṇīyakam āgacchan mātrā saha bhujaṃgamāḥ //
MBh, 2, 11, 1.3 āgacchanmānuṣaṃ lokaṃ didṛkṣur vigataklamaḥ /
MBh, 2, 31, 14.2 āgacchat pāṇḍaveyasya yajñaṃ saṃgrāmadurmadaḥ //
MBh, 3, 56, 11.2 rājānaṃ draṣṭum āgacchan nivārayitum āturam //
MBh, 3, 106, 4.2 sagarāntikam āgacchat tacca tasmai nyavedayat //
MBh, 3, 115, 24.2 kadācid bhṛgur āgacchat taṃ ca veda viparyayam //
MBh, 6, 86, 36.2 padātistūrṇam āgacchajjighāṃsuḥ saubalān yudhi //
MBh, 9, 36, 10.2 gandharvāṇāṃ tatastīrtham āgacchad rohiṇīsutaḥ //
MBh, 9, 41, 39.2 āgacchacca punar mārgaṃ svam eva saritāṃ varā //
MBh, 12, 146, 3.2 abuddhipūrvaṃ brahmahatyā tam āgacchanmahīpatim //
MBh, 12, 329, 44.2 tatra budho vratacaryāsamāptāvāgacchat /
MBh, 13, 10, 21.1 athāsya munir āgacchat saṃgatyā vai tam āśramam /
MBh, 14, 16, 14.1 āgacchad brāhmaṇaḥ kaścit svargalokād ariṃdama /
MBh, 15, 31, 20.1 tataścāśramam āgacchat siddhacāraṇasevitam /
Rāmāyaṇa
Rām, Ay, 65, 12.2 bharataḥ kṣipram āgacchat supariśrāntavāhanaḥ //
Rām, Ār, 8, 14.2 khaḍgapāṇir athāgacchad āśramaṃ bhaṭarūpadhṛk //
Rām, Ki, 11, 14.2 himavadvanam āgacchac charaś cāpād iva cyutaḥ //
Rām, Ki, 36, 26.2 āgacchad vānarī senā pibantīva divākaram //
Rām, Yu, 43, 6.2 akasmād dainyam āgacchaddhayānāṃ rathavāhinām //
Rām, Utt, 9, 31.2 āgacchat pitaraṃ draṣṭuṃ puṣpakeṇa mahaujasaṃ //
Rām, Utt, 60, 4.2 āgacchad bahusahasraṃ prāṇinām udvahan bharam //
Rām, Utt, 62, 8.1 sā senā śīghram āgacchacchrutvā śatrughnaśāsanam /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 95.2 jyeṣṭhaputra ivāgacchad garuḍasya vihaṃgamaḥ //
BKŚS, 18, 462.2 āgacchan mlecchapṛtanā chāgapūgapuraḥsarā //
BKŚS, 19, 164.2 āgacchat kalarāsānāṃ nānāpattrisrajām iva //
BKŚS, 22, 299.1 sāthāgacchad vaṇikkanyā madhurābharaṇakvaṇā /
BKŚS, 28, 113.2 madgṛhadvāram āgacchad dūrād unnamitānanā //
Daśakumāracarita
DKCar, 1, 1, 77.1 sā karayugena bāṣpajalam unmṛjya nijaśokaśaṅkūtpāṭanakṣamamiva māmavalokya śokahetumavocad dvijātmaja rājahaṃsamantriṇaḥ sitavarmaṇaḥ kanīyānātmajaḥ satyavarmā tīrthayātrāmiṣeṇa deśam enam āgacchat /
Liṅgapurāṇa
LiPur, 1, 37, 37.1 āgacchadyatra vai viṣṇurviśvātmā parameśvaraḥ /
Matsyapurāṇa
MPur, 146, 47.2 māturantikamāgacchadvyāghraḥ kṣudramṛgaṃ yathā //
MPur, 153, 85.2 jambhaṃ śaraṇamāgacchadaprameyaparākramam //
MPur, 154, 552.1 devyāḥ samīpamāgacchadvijayānuguptaḥ śanaiḥ /
Tantrākhyāyikā
TAkhy, 2, 146.1 tathā pravṛttānām anucarāṇām eko 'pi na matsakāśam āgacchat //