Occurrences

Mahābhārata
Rāmāyaṇa
Saṅghabhedavastu
Daśakumāracarita
Kūrmapurāṇa
Liṅgapurāṇa
Tantrākhyāyikā
Viṣṇupurāṇa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 111, 4.15 aham apyāgamiṣyāmi yatra yūyaṃ gamiṣyatha //
MBh, 1, 143, 11.2 punaścaivāgamiṣyāmi viśrambhaṃ kuru me śubhe /
MBh, 1, 144, 19.1 iha māṃ sampratīkṣadhvam āgamiṣyāmyahaṃ punaḥ /
MBh, 1, 212, 1.319 yādavaiḥ sahitaḥ paścād āgamiṣyāmi bhārata /
MBh, 2, 3, 3.2 āgamiṣyāmi tad gṛhya yadi tiṣṭhati bhārata /
MBh, 3, 185, 31.2 āgamiṣyāmyahaṃ śṛṅgī vijñeyas tena tāpasa //
MBh, 3, 280, 19.2 saha tvayāgamiṣyāmi na hi tvāṃ hātum utsahe //
Rāmāyaṇa
Rām, Ay, 98, 28.2 aham apy āgamiṣyāmi pṛṣṭhato bhavatām iti //
Rām, Su, 1, 141.2 āgamiṣyāmi te vaktraṃ satyaṃ pratiśṛṇomi te //
Rām, Su, 56, 26.2 āgamiṣyāmi te vaktraṃ satyaṃ pratiśṛṇoti me //
Rām, Yu, 8, 11.2 āgamiṣyāmi hatvaiko vikṣobhya harivāhinīm //
Rām, Utt, 73, 7.2 draṣṭuṃ caivāgamiṣyāmi pāvanārtham ihātmanaḥ //
Saṅghabhedavastu
SBhedaV, 1, 188.0 yāvad apareṇa samayena karṇo rājā kālagataḥ bharadvājakumāro rājyaiśvaryādhipatye pratiṣṭhāpitaḥ pitryaṃ rājyaṃ kārayati yāvad apareṇa samayena gautamo ṛṣir upadhyāyāsya kathayati upādhyāya na śaknomi āraṇyakābhir oṣadhībhir yāpayituṃ grāmāntaṃ samavasarāmīti sa kathayati putra śobhanaṃ grāme vā araṇye vā prativasatā riṣiṇā sarvathā indriyāṇi rakṣitavyānīti gaccha tvaṃ potalasāmantakena śākhāparṇakuṭiṃ kṛtvā vāsaṃ kalpaya evam upādhyāya ity uktvā gautama riṣiḥ potalakasāmantakena śākhāparṇakuṭiṃ kṛtvā avasthitaḥ tena khalu samayena potalake nagare bhadrā nāma rūpājīvanī prativasati mṛṇālaś ca nāmnā dhūrtapuruṣaḥ tena vastrālaṃkāram anupreṣitaṃ paricāraṇāya sā tadvastrālaṃkāraṃ prāvṛtya samprasthitā anyatamaś ca puruṣaḥ pañcakārṣāpaṇaśatāny ādāyopasthitaḥ bhadre āgaccha paricāraya iti sā saṃlakṣayati yadi gamiṣyāmi pañcakārṣāpaṇaśatāni lapsye adākṣiṇyaṃ caitad gṛhāgataṃ pratyākhyāyānyatra gamanam iti tayā preṣyadārikābhihitā gaccha mṛṇālasya kathaya āryā kathayati na tāvad ahaṃ sajjā paścād āgamiṣyāmīti tayāpi tasya gatvārocitaṃ so 'pi puruṣo bahukaraṇīyaḥ sa tāṃ paricārya prathama eva yāme prakrāntaḥ //
Daśakumāracarita
DKCar, 2, 5, 77.1 kamapi kanyāpure nirāśaṅkanivāsakaraṇam upāyam āracayyāgamiṣyāmi iti kathañcidenāmabhyupagamayya gatvā tadeva kharvaṭaṃ vṛddhaviṭena samagaṃsi //
Kūrmapurāṇa
KūPur, 1, 22, 11.2 āgamiṣyāmi bhūyo 'tra tanme 'nujñātumarhasi //
Liṅgapurāṇa
LiPur, 2, 5, 72.1 āgamiṣyāmi te rājan śvaḥ prabhāte gṛhaṃ tviti /
LiPur, 2, 6, 78.2 āgamiṣyāmi te pārśvamityuktā tamuvāca sā //
Tantrākhyāyikā
TAkhy, 1, 589.1 punar āgamiṣyāmi //
Viṣṇupurāṇa
ViPur, 4, 4, 46.1 pariniṣṭhitayajñe ācārye vasiṣṭhe niṣkrānte tad rakṣo vasiṣṭharūpam āsthāya yajñāvasāne mama naramāṃsabhojanaṃ deyam iti tat saṃskriyatāṃ kṣaṇād āgamiṣyāmīty uktvā niṣkrāntaḥ //
ViPur, 5, 34, 10.1 gṛhītacihna evāhamāgamiṣyāmi te puram /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 142, 29.1 ahaṃ ca tava mārgeṇa hyāgamiṣyāmi pṛṣṭhataḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 76.1 trikālamāgamiṣyāmi satyaṃ satyaṃ punaḥ punaḥ /