Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Ṛgveda
Mahābhārata
Bṛhatkathāślokasaṃgraha

Atharvaveda (Paippalāda)
AVP, 1, 33, 1.2 payasvān agna āgamaṃ taṃ mā saṃ sṛja varcasā //
AVP, 1, 60, 3.1 abhibhūr aham āgamaṃ viśvakarmā mahāvadā /
Atharvaveda (Śaunaka)
AVŚ, 2, 30, 5.1 eyam agan patikāmā janikāmo 'ham āgamam /
AVŚ, 2, 30, 5.2 aśvaḥ kanikradad yathā bhagenāhaṃ sahāgamam //
AVŚ, 7, 89, 1.2 payasvān agna āgamaṃ tam mā saṃ sṛja varcasā //
AVŚ, 8, 9, 22.1 itthaṃ śreyo manyamānedam āgamaṃ yuṣmākaṃ sakhye aham asmi śevā /
AVŚ, 9, 1, 14.2 payasvān agna āgamaṃ taṃ mā saṃ sṛja varcasā //
AVŚ, 10, 5, 46.2 payasvān agna āgamaṃ taṃ mā saṃ sṛja varcasā //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 11, 6.2 payasvāṁ agna āgamam taṃ mā saṃsṛja varcaseti //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 39, 10.2 payasvān agnā āgamaṃ taṃ mā saṃsṛja varcasā //
Ṛgveda
ṚV, 1, 161, 2.1 ekaṃ camasaṃ caturaḥ kṛṇotana tad vo devā abruvan tad va āgamam /
ṚV, 10, 166, 4.1 abhibhūr aham āgamaṃ viśvakarmeṇa dhāmnā /
ṚV, 10, 167, 4.2 sute sātena yady āgamaṃ vām prati viśvāmitrajamadagnī dame //
Mahābhārata
MBh, 12, 83, 23.3 bhaktyā vṛttiṃ samākhyātuṃ bhavato 'ntikam āgamam //
MBh, 13, 83, 16.1 tam utthitam ahaṃ dṛṣṭvā paraṃ vismayam āgamam /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 158.2 tam eva ratham āruhya kumārāgāram āgamam //
BKŚS, 13, 2.2 tām ādāya svam āvāsaṃ pravṛttotsavam āgamam //
BKŚS, 18, 138.2 apūrvapuruṣākrāntaṃ svagṛhadvāram āgamam //
BKŚS, 19, 50.2 paṭuvegena yānena pakkaṇāntikam āgamam //