Occurrences

Atharvaveda (Śaunaka)
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Pañcaviṃśabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Lalitavistara
Mahābhārata
Rāmāyaṇa
Matsyapurāṇa
Gokarṇapurāṇasāraḥ

Atharvaveda (Śaunaka)
AVŚ, 14, 2, 73.1 ye pitaro vadhūdarśā imaṃ vahatum āgaman /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 18, 2.1 imā yā gāva āgamannayakṣmā bahusūvarīḥ /
Jaiminīyabrāhmaṇa
JB, 1, 92, 10.0 yayā gāva ihāgamañ janyāsa upa no gṛhān iti //
Pañcaviṃśabrāhmaṇa
PB, 6, 10, 19.0 tayā pavasva dhārayā yayā gāva ihāgamañ janyāsa upa no gṛham iti pratipadaṃ kuryād yaḥ kāmayetopa mā janyā gāvo nameyur vindeta me janyā gā rāṣṭram iti yad eṣā pratipad bhavaty upainaṃ janyā gāvo namanti vindate 'sya janyā gā rāṣṭram //
Ṛgveda
ṚV, 5, 56, 2.2 ye te nediṣṭhaṃ havanāny āgaman tān vardha bhīmasaṃdṛśaḥ //
Ṛgvedakhilāni
ṚVKh, 3, 6, 3.2 vasavo rudrā avase na āgamaṁ śṛṇvantu maruto havam //
Lalitavistara
LalVis, 1, 79.1 athāgaman devasutā maharddhayaḥ pratītavarṇa vimalaśriyojjvalāḥ /
Mahābhārata
MBh, 1, 138, 6.1 āgamaṃste vanoddeśam alpamūlaphalodakam /
MBh, 3, 98, 17.2 triviṣṭapasamaprakhyaṃ dadhīcāśramam āgaman //
MBh, 12, 202, 22.1 tena saṃnādaśabdena lokāḥ saṃkṣobham āgaman /
MBh, 12, 272, 16.2 ṛṣayaśca mahābhāgāstad yuddhaṃ draṣṭum āgaman //
MBh, 12, 273, 46.2 apaḥ saṃcintayāmāsa dhyātāstāścāpyathāgaman //
MBh, 14, 87, 9.2 yajñavāṭaṃ nṛpā dṛṣṭvā paraṃ vismayam āgaman /
Rāmāyaṇa
Rām, Bā, 22, 17.2 vijñāya paramaprītā munayo harṣam āgaman //
Matsyapurāṇa
MPur, 144, 74.1 jantavaśca kṣudhāviṣṭā duḥkhānnirvedamāgaman /
Gokarṇapurāṇasāraḥ
GokPurS, 7, 79.2 vighneśvaraṃ pūjayitvā sumitraṃ munim āgaman //
GokPurS, 11, 33.1 brahmaṇo vacanād rājan gokarṇaṃ kṣetram āgaman /