Occurrences

Bṛhadāraṇyakopaniṣad
Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Avadānaśataka
Aṣṭasāhasrikā
Mahābhārata
Bṛhatkathāślokasaṃgraha
Laṅkāvatārasūtra
Bhāgavatapurāṇa
Mātṛkābhedatantra
Toḍalatantra
Rasaratnasamuccayabodhinī

Bṛhadāraṇyakopaniṣad
BĀU, 4, 3, 9.5 sa yatra prasvapity asya lokasya sarvāvato mātrām apādāya svayaṃ vihatya svayaṃ nirmāya svena bhāsā svena jyotiṣā prasvapiti /
Jaiminīyabrāhmaṇa
JB, 1, 203, 18.0 tasmai saptānāṃ hotrāṇāṃ haro nirmāya prāyacchat //
JB, 1, 203, 25.0 atho yad evāsmai haro nirmāya prāyacchat //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 5, 8.0 agniṣṭomād vaiśvadevaṃ yajñakratuṃ nirmāya prajāpatiḥ prajā asṛjata //
MS, 1, 10, 5, 9.0 ukthyād varuṇapraghāsān yajñakratuṃ nirmāyemāḥ prajā varuṇenāgrāhayat //
MS, 1, 10, 5, 10.0 atirātrāt sākamedhān yajñakratuṃ nirmāyendro vṛtram ahan //
Pañcaviṃśabrāhmaṇa
PB, 12, 13, 5.0 taṃ punar upādhāvat tasmai saptānāṃ hotrāṇāṃ haro nirmāya prāyacchat tam astṛṇuta //
PB, 12, 13, 7.0 tasmāddharivatīṣu stuvanti harivatīḥ śaṃsanti harivatīṣu graho gṛhyate haro hy asmai nirmāya prāyacchat //
PB, 13, 4, 1.0 indraḥ prajāpatim upādhāvad vṛtraṃ hanānīti tasmā etacchandobhya indriyaṃ vīryaṃ nirmāya prāyacchad etena śaknuhīti tacchakvarīṇāṃ śakvarītvaṃ sīmānam abhinat tat simā mahnyām akarot tan mahnyā mahān ghoṣa āsīt tan mahānāmnyaḥ //
Avadānaśataka
AvŚat, 8, 3.4 yāvad bhagavatā ṛddhibalena caturaṅgabalakāyaṃ nirmāyottarapañcālarājas trāsitaḥ /
Aṣṭasāhasrikā
ASāh, 11, 15.1 punaraparaṃ subhūte māraḥ pāpīyān bhikṣūnnirmāya buddhaveṣeṇāgatya evaṃ mārakarmopasaṃhariṣyati yo bodhisattvo gambhīreṣu dharmeṣu carati sa bhūtakoṭiṃ sākṣātkaroti /
Mahābhārata
MBh, 1, 47, 12.1 nirmāya cāpi vidhivad yajñāyatanam īpsitam /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 305.1 tataḥ sapadi nirmāya hastinīrūpam ātmanā /
Laṅkāvatārasūtra
LAS, 1, 32.1 nirmāya bhagavāṃstatra śikharānratnabhūṣitān /
Bhāgavatapurāṇa
BhāgPur, 2, 4, 23.1 bhūtairmahadbhirya imāḥ puro vibhurnirmāya śete yadamūṣu pūruṣaḥ /
BhāgPur, 8, 6, 11.1 tvaṃ māyayātmāśrayayā svayedaṃ nirmāya viśvaṃ tadanupraviṣṭaḥ /
Mātṛkābhedatantra
MBhT, 8, 31.2 tadā nirmāya taṃ liṅgaṃ punar dṛḍhataraṃ caret //
MBhT, 8, 33.1 tato nirmāya taṃ liṅgaṃ punar dṛḍhataraṃ caret /
Toḍalatantra
ToḍalT, Pañcamaḥ paṭalaḥ, 15.1 maheśvarāya namaskāraṃ liṅgaṃ nirmāya yatnataḥ /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 18.2, 2.0 vitastimānaṃ lauhamayamūṣādvayaṃ nirmāya tayorīṣacchidrānvitāyām ekasyāṃ mūṣāyāṃ gandhakaṃ saṃsthāpayet tataḥ rasagarbhāyāmanyasyāṃ mūṣāyāṃ pūrvoktāṃ sagandhakamūṣāṃ praveśya sūtagarbhamūṣādho jalaṃ sthāpayitvā ūrdhvādhaśca vahniṃ prajvālayediti //
RRSBoṬ zu RRS, 9, 46.3, 6.0 ayamartho bṛhadākāraṃ kāntalauhamayaṃ pātramekaṃ nirmāya tasyāntargalād adhaḥpārśvadvaye valayadvayaṃ saṃyojanīyaṃ kṣudrākāram aparamapi tathāvidhaṃ pātramekaṃ kṛtvā bṛhatpātrasthe valaye aspṛṣṭatalabhāgaṃ yathā tathā ābadhya tatra mūrchitarasaṃ parikṣipet kāñjikena sthūlapātraṃ ca pūrayediti //