Occurrences

Mahābhārata
Rāmāyaṇa

Mahābhārata
MBh, 1, 117, 23.13 eṣa duryodhanaṃ kīrtyā bhāratāṃśca vijeṣyati /
MBh, 3, 213, 24.1 yas tu sarvāṇi bhūtāni tvayā saha vijeṣyati /
MBh, 3, 240, 20.1 sa te vikramaśauṇḍīro raṇe pārthaṃ vijeṣyati /
MBh, 4, 35, 25.1 yadyuttaro 'yaṃ saṃgrāme vijeṣyati mahārathān /
MBh, 4, 63, 37.2 bṛhannaḍā yasya yantā kathaṃ sa na vijeṣyati //
MBh, 4, 63, 39.2 bhīṣmadroṇamukhān sarvān kasmānna sa vijeṣyati //
MBh, 5, 177, 15.1 yaśca kṣatraṃ raṇe kṛtsnaṃ vijeṣyati samāgatam /
MBh, 7, 139, 26.1 tathārjunaṃ raṇe karṇo vijeṣyati mahārathaḥ /
MBh, 7, 148, 36.3 vijeṣyati raṇe karṇam iti me nātra saṃśayaḥ //
MBh, 7, 172, 76.2 na kaścit tvāṃ ca devo 'pi samareṣu vijeṣyati //
MBh, 8, 26, 5.1 tvayābhigupto rādheyo vijeṣyati dhanaṃjayam /
MBh, 8, 51, 62.2 karṇaḥ pārthān raṇe sarvān vijeṣyati na saṃśayaḥ //
MBh, 9, 3, 33.1 ko veha sa pumān asti yo vijeṣyati pāṇḍavam /
Rāmāyaṇa
Rām, Su, 1, 133.2 tvāṃ vijeṣyatyupāyena viṣādaṃ vā gamiṣyati //
Rām, Utt, 20, 24.2 trailokyaṃ vijitaṃ yena taṃ kathaṃ nu vijeṣyati //