Occurrences

Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kāmasūtra
Spandakārikānirṇaya

Bhallaṭaśataka
BhallŚ, 1, 8.2 tṛṣṇe tvām anubadhnatā phalam iyatprāptaṃ janenāmunā yaḥ spṛṣṭo na padā sa eva caraṇau spraṣṭuṃ na saṃmanyate //
Bṛhatkathāślokasaṃgraha
BKŚS, 6, 19.1 athānubadhnan māṃ vegāt paṭuśvasitasaṃtatiḥ /
Kirātārjunīya
Kir, 6, 8.2 sa rathāṅganāmavanitāṃ karuṇair anubadhnatīm abhinananda rutaiḥ //
Kāmasūtra
KāSū, 5, 6, 9.7 cakṣuranubadhnatyām iṅgitākāranivedanam /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 15.2, 4.0 ślokatrayoktam artham upasaṃharanniyataḥ prameyasya sāmānyaspandatattvādabhinnatāṃ prāguktām anubadhnan tatpratyabhijñānāpratyabhijñānamayau bandhamokṣau iti lakṣayati //