Occurrences

Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Āpastambagṛhyasūtra
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Pañcārthabhāṣya
Abhidhānacintāmaṇi
Garuḍapurāṇa
Kṛṣṇāmṛtamahārṇava
Rasaratnākara
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Ānandakanda
Śyainikaśāstra
Agastīyaratnaparīkṣā
Haribhaktivilāsa

Bhāradvājagṛhyasūtra
BhārGS, 1, 1, 10.0 ubhayaṃ dhāryam ubhayor vṛddhyā iti vijñāyate //
BhārGS, 1, 18, 11.1 aupāsano nityo dhāryaḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 22, 3.1 nityo dhāryaḥ //
Āpastambagṛhyasūtra
ĀpGS, 5, 16.1 dhāryaḥ //
Mahābhārata
MBh, 1, 14, 11.1 dhāryau prayatnato garbhāvityuktvā sa mahātapāḥ /
MBh, 5, 193, 35.2 tasmāt tasmai mahādaṇḍo dhāryaḥ syād iti me matiḥ //
MBh, 12, 218, 15.2 apramattena dhāryāsmi tapasā vikrameṇa ca //
MBh, 13, 17, 15.2 prayatnenādhigantavyaṃ dhāryaṃ ca prayatātmanā /
MBh, 13, 107, 76.1 raktamālyaṃ na dhāryaṃ syācchuklaṃ dhāryaṃ tu paṇḍitaiḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 2, 8.2 aśnato balino 'śuddhaṃ na dhāryaṃ taddhi rogakṛt //
Harivaṃśa
HV, 20, 37.2 madīyāyāṃ na te yonau garbho dhāryaḥ kathaṃcana //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 8, 27.0 āha kasya nirmālyaṃ dhāryam //
PABh zu PāśupSūtra, 2, 11, 6.0 te devapitaro rudraśaktyāṃ hāryadhāryakāryatvena vartante ādhīyante viṣaye vartanta ityarthaḥ //
Abhidhānacintāmaṇi
AbhCint, 1, 6.2 dhāryāddhvajāstrapāṇyaṅkamaulibhūṣaṇabhṛnnibhāḥ //
Garuḍapurāṇa
GarPur, 1, 68, 27.2 guṇavadapi tanna dhāryaṃ vajraṃ śreyo 'rthibhirbhavane //
GarPur, 1, 70, 29.1 guṇopapannena sahāvabaddho maṇir na dhāryo viguṇo hi jātyā /
GarPur, 1, 71, 27.2 saṃgrāme vicaradbhiśca dhāryaṃ marakataṃ budhaiḥ //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 100.2 nirmālyaṃ śirasā dhāryaṃ mahāpātakanāśanam //
Rasaratnākara
RRĀ, R.kh., 5, 8.1 tadvahnijvalitā deśe hṛtvā dhāryā hyadhomukhā /
RRĀ, Ras.kh., 3, 180.2 nāmnā pañcānanā dhāryā vaktre saṃvatsarāvadhi //
RRĀ, Ras.kh., 3, 185.1 sā dhāryā vatsaraṃ vaktre svānurūpaphalapradā /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 11.2, 6.0 yadvā brahmacaryaṃ dhāryam //
Rasārṇava
RArṇ, 12, 314.1 ṣaṇmāsaṃ tanmukhe dhāryaṃ vajrakāyaṃ karoti ca /
Ratnadīpikā
Ratnadīpikā, 1, 39.2 māhendro'yaṃ maṇirdhāryo dhanadhānyasamṛddhidaḥ //
Ānandakanda
ĀK, 1, 23, 515.1 ṣaṇmāsaṃ tanmukhe dhāryaṃ vajrakāyaṃ karoti tat /
Śyainikaśāstra
Śyainikaśāstra, 6, 26.2 vikoṣāścāsayaḥ kāryā dhāryā vā śaktayo'bhitaḥ //
Śyainikaśāstra, 6, 27.1 bahavaḥ patriṇo dhāryā vinītaiḥ kālavedibhiḥ /
Agastīyaratnaparīkṣā
AgRPar, 1, 24.1 māhendro yaṃ maṇir dhāryo dhanadhānyasamṛddhidaḥ /
Haribhaktivilāsa
HBhVil, 4, 245.2 tathaiva dhāryam evaṃ hi trividhaṃ tilakaṃ smṛtam //