Occurrences

Carakasaṃhitā
Kūrmapurāṇa
Suśrutasaṃhitā
Viṣṇusmṛti
Mātṛkābhedatantra
Rasādhyāyaṭīkā
Ānandakanda
Āyurvedadīpikā
Rasaratnasamuccayabodhinī

Carakasaṃhitā
Ca, Sū., 26, 70.1 maṇīnāṃ dhāraṇīyānāṃ karma yadvividhātmakam /
Ca, Śār., 8, 62.0 maṇayaśca dhāraṇīyāḥ kumārasya khaḍgarurugavayavṛṣabhāṇāṃ jīvatāmeva dakṣiṇebhyo viṣāṇebhyo'grāṇi gṛhītāni syuḥ aindryādyāścauṣadhayo jīvakarṣabhakau ca yāni cānyānyapi brāhmaṇāḥ praśaṃseyur atharvavedavidaḥ //
Kūrmapurāṇa
KūPur, 1, 2, 102.2 teṣāṃ lalāṭe tilakaṃ dhāraṇīyaṃ tu sarvadā //
KūPur, 2, 31, 64.2 śāsitavyo viriñcasya dhāraṇīyaṃ śirastvayā //
Suśrutasaṃhitā
Su, Sū., 46, 330.2 pavitrā dhāraṇīyāśca pāpmālakṣmīmalāpahāḥ //
Viṣṇusmṛti
ViSmṛ, 100, 3.1 adhyetavyaṃ dhāraṇīyaṃ śrāvyaṃ śrotavyam eva ca /
Mātṛkābhedatantra
MBhT, 11, 39.3 dhāraṇīyaṃ prayatnena nānyad dairghyaṃ kadācana //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 458.2, 10.0 kiṃ bahunā saptadināni nirantaraṃ kumpikābhūnāgasattvena bhṛtaiva dhāraṇīyā //
RAdhyṬ zu RAdhy, 478.2, 23.0 tayā ca bhojanamauṣadhatāmbūlāsvādapānīyapānavelāṃ varjayitvaikaṃ māsaṃ nirantaraṃ mukhe dhāraṇīyā //
Ānandakanda
ĀK, 1, 20, 158.1 kramaśaḥ pañcavidyāśca dhāraṇīyāḥ pṛthakpṛthak /
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 1, 19.2, 3.0 krameṇeti na vegān dhāraṇīyoktasātmyaparityāgakrameṇa //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 84.2, 3.0 putrikā adhobhāge cipiṭavadvistīrṇā uparibhāge ca sukhena yathā dhāraṇīyā bhavati tathā kartavyā ityarthaḥ //