Occurrences

Atharvaveda (Śaunaka)
Ṛgveda
Mahābhārata
Manusmṛti
Kūrmapurāṇa
Bhāgavatapurāṇa
Tantrasāra

Atharvaveda (Śaunaka)
AVŚ, 5, 2, 5.1 tvayā vayaṃ śāśadmahe raṇeṣu prapaśyanto yudhenyāni bhūri /
AVŚ, 13, 1, 4.2 tābhiḥ saṃrabdham anvavindan ṣaḍ urvīr gātuṃ prapaśyann iha rāṣṭram āhāḥ //
Ṛgveda
ṚV, 10, 120, 5.1 tvayā vayaṃ śāśadmahe raṇeṣu prapaśyanto yudhenyāni bhūri /
Mahābhārata
MBh, 2, 46, 18.2 aśnāmyācchādayāmīti prapaśyan pāpapūruṣaḥ /
MBh, 3, 8, 10.2 chidraṃ bahu prapaśyantaḥ pāṇḍavānāṃ susaṃvṛtāḥ //
MBh, 3, 30, 7.1 etān doṣān prapaśyadbhir jitaḥ krodho manīṣibhiḥ /
MBh, 6, BhaGī 1, 39.2 kulakṣayakṛtaṃ doṣaṃ prapaśyadbhirjanārdana //
MBh, 7, 23, 12.1 yanmā kṣattābravīt tāta prapaśyan putragṛddhinam /
MBh, 8, 67, 11.2 apovāha tadābhrāṇi rādheyasya prapaśyataḥ //
MBh, 12, 183, 6.3 lokasṛṣṭiṃ prapaśyanto na muhyanti vicakṣaṇāḥ //
MBh, 12, 317, 10.2 samyak prapaśyataḥ sarvaṃ nāśrukarmopapadyate //
Manusmṛti
ManuS, 11, 245.2 sarvasyāsya prapaśyantas tapasaḥ puṇyam uttamam //
Kūrmapurāṇa
KūPur, 1, 11, 295.2 jñānameva prapaśyanto māmeva praviśanti te //
Bhāgavatapurāṇa
BhāgPur, 3, 19, 28.2 tasyaiṣa daityaṛṣabhaḥ padāhato mukhaṃ prapaśyaṃs tanum utsasarja ha //
BhāgPur, 4, 9, 3.2 dṛgbhyāṃ prapaśyan prapibann ivārbhakaś cumbann ivāsyena bhujair ivāśliṣan //
Tantrasāra
TantraS, Dvāviṃśam āhnikam, 48.2 ākuñcya hastadvitayaṃ prapaśyan mudrām imāṃ vyomacarīṃ bhajeta //