Occurrences

Ṛgvidhāna
Manusmṛti
Liṅgapurāṇa
Matsyapurāṇa
Garuḍapurāṇa
Kālikāpurāṇa
Rasaratnasamuccaya
Toḍalatantra
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Ṛgvidhāna
ṚgVidh, 1, 10, 5.2 trīṇi naktāni vā kuryāt tataḥ karma samārabhet //
ṚgVidh, 1, 11, 2.1 āyuṣyāṇyeva karmāṇi mantrayuktaḥ samārabhet /
Manusmṛti
ManuS, 7, 59.2 tena sārdhaṃ viniścitya tataḥ karma samārabhet //
Liṅgapurāṇa
LiPur, 1, 88, 75.1 nityaṃ samārabheddharmaṃ saṃsārabhayapīḍitaḥ /
LiPur, 1, 88, 76.2 tathā samārabhedyogaṃ yathātmānaṃ sa paśyati //
Matsyapurāṇa
MPur, 93, 2.2 śrīkāmaḥ śāntikāmo vā grahayajñaṃ samārabhet /
MPur, 93, 4.2 grahāngrahādhidevāṃśca sthāpya homaṃ samārabhet //
MPur, 93, 26.2 homaṃ samārabhetsarpiryavavrīhitilādinā //
Garuḍapurāṇa
GarPur, 1, 48, 4.1 mantranyāsaṃ guruḥ kṛtvā tataḥ karma samārabhet /
Kālikāpurāṇa
KālPur, 53, 14.1 dhyānaṃ samārabhed devyā dāhaplavanapūrvakam /
KālPur, 55, 22.2 japaṃ samārabhetpaścātpūrvavaddhyānam āsthitaḥ //
KālPur, 55, 28.1 cintayan sādhako devīṃ japakarma samārabhet /
Rasaratnasamuccaya
RRS, 11, 26.2 sarvopaskaramādāya rasakarma samārabhet //
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 34.1 tataḥ praṇamya vidhivat snānakarma samārabhet /
ToḍalT, Caturthaḥ paṭalaḥ, 6.1 dvārapālāṃśca saṃpūjya pīṭhapūjāṃ samārabhet /
Ānandakanda
ĀK, 1, 7, 36.1 pūrvavacchodhite vajre mṛdukarma samārabhet /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 22.1 sarvopaskaramādāya rasakarma samārabhet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 6.2 sarvopaskaramādāya rasakarma samārabhet /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 103, 183.2 pretānāṃ pūjanaṃ tatra devapūrvaṃ samārabhet //
Uḍḍāmareśvaratantra
UḍḍT, 9, 68.3 māsam ekaṃ japen mantraṃ tadā pūjāṃ samārabhet //