Occurrences

Kauśikasūtra
Āpastambaśrautasūtra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Divyāvadāna
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Śatakatraya
Hitopadeśa
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rājamārtaṇḍa
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra

Kauśikasūtra
KauśS, 13, 37, 1.1 atha yatraitanmāṃsamukho nipatati tatra juhuyāt //
Āpastambaśrautasūtra
ĀpŚS, 18, 3, 15.1 yatra jaghanyaṃ nipatati tatraudumbarīṃ kāṣṭhāṃ lakṣaṇaṃ minoti //
Mahābhārata
MBh, 3, 278, 25.2 sakṛd aṃśo nipatati sakṛt kanyā pradīyate /
MBh, 7, 47, 36.1 mayyeva nipatatyeṣa sāsir ityūrdhvadṛṣṭayaḥ /
MBh, 11, 18, 5.2 ghoraṃ tad vaiśasaṃ dṛṣṭvā nipatatyatiduḥkhitā //
Manusmṛti
ManuS, 9, 46.1 sakṛd aṃśo nipatati sakṛt kanyā pradīyate /
Rāmāyaṇa
Rām, Su, 1, 61.1 khe yathā nipatatyulkā uttarāntād viniḥsṛtā /
Rām, Yu, 31, 6.2 jvalacca nipatatyetad ādityād agnimaṇḍalam //
Divyāvadāna
Divyāv, 1, 72.0 yadi balavāṃścauro bhavati sārthasya purastānnipatati //
Divyāv, 1, 73.0 durbalo bhavati pṛṣṭhato nipatati //
Matsyapurāṇa
MPur, 153, 35.1 yasminyasminnipatati suravṛnde gajāsuraḥ /
Meghadūta
Megh, Uttarameghaḥ, 25.1 āloke te nipatati purā sā balivyākulā vā matsādṛśyaṃ virahatanu vā bhāvagamyaṃ likhantī /
Nāradasmṛti
NāSmṛ, 2, 12, 28.1 sakṛd aṃśo nipatati sakṛt kanyā pradīyate /
Śatakatraya
ŚTr, 1, 37.1 siṃhaḥ śiśur api nipatati madamalinakapolabhittiṣu gajeṣu /
ŚTr, 3, 76.1 yato meruḥ śrīmān nipatati yugāntāgnivalitaḥ samudrāḥ śuṣyanti pracuramakaragrāhanilayāḥ /
Hitopadeśa
Hitop, 2, 25.2 yā prakṛtyaiva capalā nipataty aśucāv api /
Rasahṛdayatantra
RHT, 2, 8.2 tasmindoṣān muktvā nipatati śuddhas tathā sūtaḥ //
RHT, 14, 16.2 nipatati satvaṃ rasasākaṃ janayati tadbhasma tasyāpi //
RHT, 16, 21.2 bījaṃ sūtasyopari nipatati badhnātyasaṃdeham //
Rasaprakāśasudhākara
RPSudh, 1, 112.1 nipatatyanyapātre tu sarvo 'pi yadi pāradaḥ /
Rasaratnasamuccaya
RRS, 9, 13.2 yasminnipatati sūtaḥ proktaṃ taddīpikāyantram //
Rājamārtaṇḍa
RājMār zu YS, 3, 51.1, 8.0 saṅgakaraṇe punarviṣayabhoge nipatati //
Ānandakanda
ĀK, 1, 26, 94.1 yasminnipatati sūtaḥ proktaṃ tad dīpikāyantram /
Āryāsaptaśatī
Āsapt, 2, 304.2 nipatati padaṃ na bhūmau jñātipuras tantuvāyasya //
Āsapt, 2, 305.1 nipatati caraṇe koṇe praviśya niśi yan nirīkṣate kas tat /
Āsapt, 2, 437.1 medinyāṃ tava nipatati na padaṃ bahuvallabheti garveṇa /
Āsapt, 2, 652.2 nipatati nikāmatīkṣṇaṃ kaṭākṣabāṇo 'rjunapraṇayī //
Śukasaptati
Śusa, 9, 1.8 yataḥ yadā so madīyāyāṃ saṃsadi hasati tadāsyāsyātpuṣpaprakaro nipatati /
Mugdhāvabodhinī
MuA zu RHT, 14, 16.2, 2.0 kiṭṭaṃ lohamalaṃ puro gugguluḥ tayoḥ saṃyogāt dhmātaiḥ mākṣikarasadaradarūpaiḥ pūrvoktaiḥ kiṭṭo bhavet punaḥ kiṭṭato rasasākaṃ sūtamiśritaṃ sattvaṃ sāraṃ nipatati tatsattvaṃ bhasma janayati utpādayati //
MuA zu RHT, 14, 16.2, 3.0 tasyāpi bhasmanaḥ sattvaṃ ca nipatatītyarthaḥ //
Rasakāmadhenu
RKDh, 1, 1, 58.3 yasminnipatati sūtaḥ proktaṃ tad dīpikāyantram //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 36.2, 10.0 tatrokte yogye koṣṭhe koṣṭhayantre 'ṅgārakoṣṭhyādau ca mūṣāyāṃ prakṣipya yadā bhastrāvaṅkanālādinā dhmātaṃ syāttadā tato dravyād dravarūpo yaḥ sāro nirgacchati pṛthagākāreṇa nipatati tatsattvamucyate //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 88.1 tadyathā kāśyapa candrasūryaprabhā sarvalokamavabhāsayati kuśalakāriṇam akuśalakāriṇaṃ cordhvāvasthitamadharāvasthitaṃ ca sugandhi durgandhi sā sarvatra samaṃ prabhā nipatati na viṣamam evameva kāśyapa tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ sarvajñajñānacittaprabhā sarveṣu pañcagatyupapanneṣu sattveṣu yathādhimuktiṃ mahāyānikapratyekabuddhayānikaśrāvakayānikeṣu saddharmadeśanā samaṃ pravartate //