Occurrences

Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Matsyapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Skandapurāṇa
Ānandakanda
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 12, 4.3 tam ṛṣiṃ draṣṭum anvicchan saṃśrānto nyapatad bhuvi /
MBh, 1, 20, 1.9 nyapatat turagābhyāśe nacirād iva śīghragā /
MBh, 1, 114, 11.5 kathaṃ sa vajrasaṃghātaḥ kumāro nyapatad girau /
MBh, 1, 143, 1.2 sā tato nyapatat tūrṇaṃ bhaginī tasya rakṣasaḥ /
MBh, 1, 173, 16.1 tasyāḥ krodhābhibhūtāyā yad aśru nyapatad bhuvi /
MBh, 3, 197, 5.1 apadhyātā ca vipreṇa nyapatad vasudhātale /
MBh, 5, 94, 30.2 pādayor nyapatad rājā svasti me 'stviti cābravīt //
MBh, 5, 181, 28.1 sa mukto nyapatat tūrṇaṃ pārśve savye mahāhave /
MBh, 6, 15, 1.3 kathaṃ rathāt sa nyapatat pitā me vāsavopamaḥ //
MBh, 6, 57, 30.2 hatasya patato hastād vegena nyapatad bhuvi //
MBh, 6, 84, 13.1 kṣurapreṇa sutīkṣṇena sa hato nyapatad bhuvi /
MBh, 6, 84, 26.2 vivyādha samare rājan sa hato nyapatad bhuvi //
MBh, 6, 100, 31.2 nyapatad dharaṇīpṛṣṭhe maholkeva gataprabhā //
MBh, 6, 115, 7.2 sāyāhne nyapatad bhūmau dhārtarāṣṭrān viṣādayan /
MBh, 6, 115, 24.2 droṇastad apriyaṃ śrutvā sahasā nyapatad rathāt //
MBh, 7, 11, 1.3 yathā sa nyapatad droṇaḥ sāditaḥ pāṇḍusṛñjayaiḥ //
MBh, 7, 30, 26.2 prāṃśur utpalagarbhābho nihato nyapatat kṣitau //
MBh, 7, 31, 30.2 mātaṅgo nyapatad bhūmau nadīrodha ivoṣṇage //
MBh, 7, 48, 13.2 vicetā nyapatad bhūmau saubhadraḥ paravīrahā /
MBh, 7, 51, 16.3 hā putra iti niḥśvasya vyathito nyapatad bhuvi //
MBh, 7, 83, 11.1 tacchiro nyapatad bhūmau tapanīyavibhūṣitam /
MBh, 7, 91, 41.1 śaineyasya dhanuśchittvā sa khaḍgo nyapatanmahīm /
MBh, 7, 92, 39.2 pracalan dhanur utsṛjya nyapatat syandanottame //
MBh, 7, 96, 40.2 ājaghānāśu bhallena sa hato nyapatad bhuvi //
MBh, 7, 131, 42.2 abhāgyasyeva saṃkalpastanmoghaṃ nyapatad bhuvi //
MBh, 7, 145, 23.1 tacchiro nyapatad bhūmau saṃdaṣṭauṣṭhapuṭaṃ raṇe /
MBh, 7, 145, 39.2 nyapatat sa rathe mūḍho dhanur utsṛjya vīryavān //
MBh, 8, 9, 21.1 tacchiro nyapatad bhūmau kuṇḍalotpīḍitaṃ mahat /
MBh, 8, 10, 14.1 tacchiro nyapatad bhūmau sumahac citravarmaṇaḥ /
MBh, 8, 35, 15.2 nārācena sutīkṣṇena sa hato nyapatad bhuvi //
MBh, 8, 44, 47.2 bheje daśa diśas tūrṇaṃ nyapatac ca gatāsuvat //
MBh, 9, 27, 36.2 prāhiṇot sahadevāya sā moghā nyapatad bhuvi //
MBh, 9, 57, 34.2 apāsarpat tataḥ sthānāt sā moghā nyapatad bhuvi //
MBh, 10, 8, 50.2 kukṣideśe 'vadhīd rājan sa hato nyapatad bhuvi //
MBh, 10, 8, 56.2 sa hato nyapatad bhūmau vimūḍho vikṛtānanaḥ //
MBh, 10, 11, 6.2 kṛṣṇā rājānam āsādya śokārtā nyapatad bhuvi //
MBh, 11, 17, 1.3 sahasā nyapatad bhūmau chinneva kadalī vane //
MBh, 11, 25, 34.2 ityuktvā nyapatad bhūmau gāndhārī śokakarśitā /
MBh, 14, 68, 1.3 uttarā nyapatad bhūmau kṛpaṇā putragṛddhinī //
Rāmāyaṇa
Rām, Ay, 16, 43.2 mūrchito nyapatat tasmin paryaṅke hemabhūṣite //
Rām, Ay, 51, 22.2 mūrchito nyapatad bhūmau rāmaśokābhipīḍitaḥ //
Rām, Ay, 71, 11.2 visaṃjño nyapatad bhūmau bhūmipālam anusmaran //
Rām, Ay, 104, 14.1 ity uktvā nyapatad bhrātuḥ pādayor bharatas tadā /
Rām, Ār, 26, 18.2 nyapatat patitaiḥ pūrvaṃ svaśirobhir niśācaraḥ //
Rām, Ār, 42, 13.1 tālamātram athotpatya nyapatat sa śarāturaḥ /
Rām, Ki, 6, 15.2 hā priyeti rudan dhairyam utsṛjya nyapatat kṣitau //
Rām, Ki, 12, 6.1 sa mūrdhnā nyapatad bhūmau pralambīkṛtabhūṣaṇaḥ /
Rām, Ki, 47, 20.1 asuro nyapatad bhūmau paryasta iva parvataḥ /
Rām, Su, 44, 26.2 vihāya nyapatad bhūmau durdharastyaktajīvitaḥ //
Rām, Yu, 45, 37.2 pratodo nyapataddhastāt sūtasya hayasādinaḥ //
Rām, Yu, 56, 19.2 nyapatad atha daśānano bhṛśārtas tam anujam indraripuṃ hataṃ viditvā //
Rām, Yu, 57, 82.2 sa vāliputrorasi vajrakalpe babhūva bhagno nyapatacca bhūmau //
Rām, Yu, 83, 33.2 dhvajāgre nyapatad gṛdhro vineduścāśivaṃ śivāḥ //
Rām, Yu, 88, 34.1 nyapatat sā mahāvegā lakṣmaṇasya mahorasi /
Rām, Yu, 97, 16.2 kṛtānta iva cāvāryo nyapatad rāvaṇorasi //
Rām, Utt, 36, 2.2 pādayor nyapatad vāyustisro'vasthāya vedhase //
Daśakumāracarita
DKCar, 1, 1, 71.3 ahaṃ samīpalatāgulmake praviśya parīkṣamāṇo 'tiṣṭham nipatitaṃ bālakaṃ pallavakavalamivādadati gajapatau kaṇṭhīravo mahāgraheṇa nyapatat /
DKCar, 1, 1, 71.4 bhayākulena dantāvalena jhaṭiti viyati samutpātyamāno bālako nyapatat /
DKCar, 1, 1, 78.1 tato viṣamaviṣajvālāvalīḍhāvayavā sā dharaṇītale nyapatat /
Matsyapurāṇa
MPur, 150, 10.1 sa tu prāsaprahāreṇa mūrchito nyapatadbhuvi /
Bhāgavatapurāṇa
BhāgPur, 1, 6, 29.2 ārabdhakarmanirvāṇo nyapatat pāñcabhautikaḥ //
BhāgPur, 3, 22, 17.2 viśvāvasur nyapatat svād vimānād vilokya sammohavimūḍhacetāḥ //
Bhāratamañjarī
BhāMañj, 1, 1067.1 yadaiva nyapatadbāṇastasmillakṣye kirīṭinaḥ /
Rasaratnasamuccaya
RRS, 1, 66.2 yāvadagnimukhādreto nyapatadbhūrisārataḥ //
Rasendracūḍāmaṇi
RCūM, 15, 12.2 śatayojananimne'sau nyapatatkūpake khalu //
Skandapurāṇa
SkPur, 20, 51.2 tataḥ sa śokasaṃtapto nyapatadbhuvi duḥkhitaḥ /
Ānandakanda
ĀK, 1, 7, 147.2 vātyāvaśena tadvastraṃ kṣīrābdhau nyapatattadā //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 3.2 na śaśāka tad uddhartuṃ nyapatan mūrchitaḥ svayam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 49.3 dhūmenākulitā dīnā nyapataddhavyavāhane //