Occurrences

Mahābhārata
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣṇāmṛtamahārṇava
Mṛgendraṭīkā
Rasaratnākara
Skandapurāṇa
Tantrāloka
Śukasaptati
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Janmamaraṇavicāra
Kokilasaṃdeśa
Paraśurāmakalpasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Mahābhārata
MBh, 1, 2, 180.13 drauṇir yatra virūpākṣaṃ rudram ārādhya satvaraḥ //
MBh, 1, 33, 4.3 ārādhya tu jagannāthaṃ brahmāṇaṃ pannagottamāḥ /
MBh, 1, 103, 9.3 ārādhya varadaṃ devaṃ bhaganetraharaṃ haram /
MBh, 1, 103, 17.1 vṛttenārādhya tān sarvān pativrataparāyaṇā /
MBh, 1, 115, 28.34 ārādhya devatāḥ sarvāḥ pitṝn api mahāmatiḥ /
MBh, 1, 163, 9.1 tapasārādhya varadaṃ devaṃ gopatim īśvaram /
MBh, 2, 13, 63.4 ārādhya hi mahādevaṃ nirjitāstena pārthivāḥ /
MBh, 3, 286, 13.1 sa tvam apyenam ārādhya sūnṛtābhiḥ punaḥ punaḥ /
MBh, 3, 287, 28.2 ārādhya varadaṃ vipraṃ śreyasā yokṣyase pṛthe //
MBh, 9, 5, 15.1 ārādhya tryambakaṃ yatnād vratair ugrair mahātapāḥ /
MBh, 12, 29, 113.2 samyag ārādhya yaḥ śakraṃ varaṃ lebhe mahāyaśāḥ //
MBh, 12, 322, 31.1 ārādhya tapasā devaṃ hariṃ nārāyaṇaṃ prabhum /
MBh, 12, 335, 71.1 ārādhya tapasogreṇa devaṃ hayaśirodharam /
MBh, 13, 14, 16.2 ārādhya paśubhartāraṃ rukmiṇyā janitāḥ sutāḥ //
MBh, 13, 14, 180.1 yaṃ na paśyanti cārādhya devā hyamitavikramam /
MBh, 13, 16, 47.1 evaṃ prajāpatiḥ pūrvam ārādhya bahubhiḥ stavaiḥ /
Bodhicaryāvatāra
BoCA, 6, 112.2 etānārādhya bahavaḥ sampatpāraṃ yato gatāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 116.1 yā sā piṅgalikā deva devam ārādhya keśavam /
BKŚS, 16, 33.2 pātālamantram ārādhya ramayāmy asurīm iti //
BKŚS, 22, 239.2 ārādhyavākyāni hi bhūtikāmāḥ sevāvidhijñā na vikalpayanti //
Daśakumāracarita
DKCar, 2, 7, 61.0 kṣaṇadāndhakāragandhahastidāraṇaikakesariṇam kanakaśailaśṛṅgaraṅgalāsyalīlānaṭam gaganasāgaraghanataraṅgarājilaṅghanaikanakram kāryākāryasākṣiṇam sahasrārciṣaṃ sahasrākṣadigaṅganāṅgarāgarāgāyitakiraṇajālam raktanīrajāñjalinārādhya nijaniketanaṃ nyaśiśriyam //
Kirātārjunīya
Kir, 11, 79.2 ārādhya vā sahasrākṣam ayaśaḥśalyam uddhare //
Kūrmapurāṇa
KūPur, 1, 13, 4.2 ārādhya puruṣaṃ viṣṇuṃ śālagrāme janārdanam //
KūPur, 1, 13, 43.2 ārādhya mahatīṃ siddhiṃ lebhire devadānavāḥ //
KūPur, 1, 15, 19.2 ārādhya tapasā devaṃ brahmāṇaṃ parameṣṭhinam /
KūPur, 1, 15, 73.2 labdhvāndhakaṃ mahāputraṃ tapasārādhya śaṅkaram //
KūPur, 1, 17, 15.1 ārādhya tapasā rudraṃ mahādevaṃ tathāruṇaḥ /
KūPur, 1, 18, 24.1 ārādhya devadeveśamīśānaṃ tripurāntakam /
KūPur, 1, 19, 14.2 ārādhya pūrvapuruṣaṃ nārāyaṇamanāmayam /
KūPur, 1, 19, 15.2 tam ādikṛṣṇam īśānam ārādhyāpnoti satsutam //
KūPur, 1, 19, 16.2 tamārādhya hṛṣīkeśaṃ prāpnuyāddhārmikaṃ sutam //
KūPur, 1, 19, 35.2 ārādhya tapasā devaṃ yoginaṃ parameṣṭhinam /
KūPur, 1, 19, 36.3 tamārādhya sahasrāṃśuṃ tapasā mokṣamāpnuyāt //
KūPur, 1, 24, 41.1 ihārādhya mahādevaṃ sāvarṇistapatāṃ varaḥ /
KūPur, 1, 38, 43.1 ārādhya devaṃ brahmāṇaṃ kṣemakaṃ nāma pārthivam /
KūPur, 1, 50, 11.1 ārādhya devamīśānaṃ dṛṣṭvā sāmbaṃ trilocanam /
KūPur, 2, 12, 39.1 samyagārādhya vaktāraṃ visṛṣṭastadanujñayā /
KūPur, 2, 33, 136.2 ārādhya labdhā tapasā devyāścātyantavallabhā //
KūPur, 2, 36, 19.2 ārādhya ṣaṇmukhaṃ devaṃ skandena saha modate //
KūPur, 2, 39, 31.2 tapasārādhya viśveśaṃ labdhavān yogamuttamam //
KūPur, 2, 40, 6.2 yatrārādhya triśūlāṅkaṃ gautamaḥ siddhimāpnuyāt //
KūPur, 2, 41, 11.2 satreṇārādhya deveśaṃ dṛṣṭavanto maheśvaram //
KūPur, 2, 43, 51.2 ārādhya giriśaṃ māṃ ca yānti tat paramaṃ padam //
Liṅgapurāṇa
LiPur, 1, 35, 27.1 tasya tadvacanaṃ śrutvā tapasārādhya śaṅkaram /
LiPur, 1, 35, 28.1 evamārādhya deveśaṃ dadhīco munisattamaḥ /
LiPur, 1, 62, 18.1 ārādhya jagatāmīśaṃ keśavaṃ kleśanāśanam /
LiPur, 1, 62, 37.1 tapasārādhya deveśaṃ purā labdhaṃ hi śaṅkarāt /
LiPur, 1, 92, 58.2 ihaivārādhya māṃ devi siddhiṃ yāsyatyanuttamām //
LiPur, 2, 3, 17.1 evamārādhya samprāptā gāṇapatyaṃ yathāsukham /
LiPur, 2, 16, 20.1 ārādhya bhaktyā muktiṃ ca prāpnuvanti śarīriṇaḥ /
LiPur, 2, 31, 4.2 ārādhya vidhivaddevaṃ vāmādīni prapūjayet //
LiPur, 2, 36, 5.2 ārādhya vidhinā devīṃ pūrvavaddhomam ācaret //
LiPur, 2, 37, 4.2 tamārādhya vidhānena gandhapuṣpādibhiḥ kramāt //
LiPur, 2, 38, 6.1 gāvaścārādhya yatnena dātavyāḥ sumanoramāḥ /
Matsyapurāṇa
MPur, 12, 8.1 tathaiva yatnaḥ kartavyaś cārādhyaiva pinākinam /
MPur, 60, 12.2 tāmārādhya pumānbhaktyā nārī vā kiṃ na vindati //
MPur, 68, 11.1 kṛtavīryastadārādhya sahasrāṃśuṃ divākaram /
MPur, 97, 3.1 tadārādhya pumānvipra prāpnoti kuśalaṃ sadā /
Meghadūta
Megh, Pūrvameghaḥ, 49.1 ārādhyainaṃ śaravaṇabhavaṃ devam ullaṅghitādhvā siddhadvandvair jalakaṇabhayād vīṇibhir muktamārgaḥ /
Viṣṇupurāṇa
ViPur, 1, 4, 18.1 tvām ārādhya paraṃ brahma yātā muktiṃ mumukṣavaḥ /
ViPur, 1, 4, 18.2 vāsudevam anārādhya ko mokṣaṃ samavāpsyati //
ViPur, 1, 11, 45.3 tam ārādhya hariṃ yāti muktim apy atidurlabhām //
ViPur, 1, 11, 47.2 aindram indraḥ paraṃ sthānaṃ yam ārādhya jagatpatim /
ViPur, 1, 12, 89.2 mām ārādhya naro muktim avāpnoty avilambitam //
ViPur, 1, 14, 14.2 ārādhya varadaṃ viṣṇum iṣṭaprāptim asaṃśayam /
ViPur, 1, 14, 17.2 tam ārādhyācyutaṃ vṛddhiḥ prajānāṃ vo bhaviṣyati //
ViPur, 2, 5, 26.1 yam ārādhya purāṇarṣir gargo jyotīṃṣi tattvataḥ /
ViPur, 2, 9, 5.1 uttānapādaputrastu tamārādhya jagatpatim /
ViPur, 3, 1, 25.1 viṣṇum ārādhya tapasā sa rājarṣiḥ priyavrataḥ /
ViPur, 4, 11, 12.1 yo 'sau bhagavadaṃśam atrikulaprasūtaṃ dattātreyākhyam ārādhya bāhusahasram adharmasevānivāraṇaṃ svadharmasevitvaṃ raṇe pṛthivījayaṃ dharmataś cānupālanam /
ViPur, 5, 1, 32.2 tatrārādhya hariṃ tasmai sarvaṃ vijñāpayāma vai //
ViPur, 5, 23, 42.1 tvām anārādhya jagatāṃ sarveṣāṃ prabhavāspadam /
ViPur, 5, 30, 18.1 ārādhya tvāmabhīpsante kāmānātmabhavakṣayam /
ViPur, 5, 34, 35.1 kāśirājasuteneyamārādhya vṛṣabhadhvajam /
Śatakatraya
ŚTr, 3, 63.1 pareṣāṃ cetāṃsi pratidivasam ārādhya bahudhā prasādaṃ kiṃ netuṃ viśasi hṛdaya kleśakalitam /
Bhāgavatapurāṇa
BhāgPur, 3, 1, 28.2 yaṃ rukmiṇī bhagavato 'bhilebhe ārādhya viprān smaram ādisarge //
BhāgPur, 4, 8, 13.1 tapasārādhya puruṣaṃ tasyaivānugraheṇa me /
BhāgPur, 4, 16, 25.2 ārādhya bhaktyālabhatāmalaṃ tajjñānaṃ yato brahma paraṃ vidanti //
BhāgPur, 4, 24, 55.1 taṃ durārādhyamārādhya satāmapi durāpayā /
BhāgPur, 11, 18, 9.2 māṃ tapomayam ārādhya ṛṣilokād upaiti mām //
Bhāratamañjarī
BhāMañj, 1, 1334.1 sa yājakaḥ parityaktastapasārādhya śaṃkaram /
BhāMañj, 5, 640.1 niyatārādhya varadaṃ varaṃ prāpa manogatam /
BhāMañj, 7, 530.2 ārādhya tapasā devaṃ rudraṃ tripuradāraṇam //
BhāMañj, 13, 19.2 ārādhya rāmaṃ brahmāstramavāpa vipulaśramaḥ //
BhāMañj, 13, 987.1 dhanārthī brāhmaṇaḥ kaściddevānārādhya niṣphalaḥ /
BhāMañj, 13, 1351.2 devaṃ giriśamārādhya tulyaṃ putramavāpsyasi //
BhāMañj, 13, 1355.2 śrīkaṇṭhaṃ na hyanārādhya labhyate 'bhimataṃ kvacit //
BhāMañj, 13, 1362.1 taṃ tvamārādhya varadaṃ tapasā pārvatīpatim /
BhāMañj, 14, 29.1 tapasā yajñavittārthī devamārādhya śaṃkaram /
BhāMañj, 14, 118.2 ārādhya tapasā rudraṃ devadevaṃ pinākinam //
Garuḍapurāṇa
GarPur, 1, 6, 2.1 muniprasādādārādhya devadevaṃ janārdanam /
GarPur, 1, 23, 8.2 agnyādau vimaleśānamārādhya paramaṃ sukham //
Kathāsaritsāgara
KSS, 1, 7, 105.1 tatrārādhya punaḥ śaṃbhuṃ tyaktvā martyakalevaram /
KSS, 3, 4, 110.1 yo yuvā bāhuśālī ca tapasārādhya pāvakam /
KSS, 4, 1, 33.1 avatīrya nijāṃśena bhūmāvārādhya māṃ svayam /
KSS, 4, 1, 35.1 tad eṣā śaṃbhum ārādhya kāmāṃśaṃ soṣyate sutam /
KSS, 5, 1, 16.1 rājann ihaiva pūrve vā janmany ārādhya śaṃkaram /
KSS, 6, 1, 142.2 darpād bhujasahasrasya tāvad ārādhya yācitaḥ //
Kālikāpurāṇa
KālPur, 52, 6.3 yenārādhya mahāmāyāṃ tau gaṇeśatvamāpatuḥ //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 26.3 tam ārādhya hariṃ yāti muktim apy atidurlabhām //
KAM, 1, 27.1 aindram indraḥ paraṃ sthānaṃ yam ārādhya jagatpatim /
KAM, 1, 33.3 vāsudevam anārādhya ko mokṣaṃ gantum icchati //
KAM, 1, 55.2 ārādhyaiva naro viṣṇuṃ manaso yad yad icchati /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 5.2, 14.3 vidhival liṅgam ārādhya padam iṣṭatamaṃ gatāḥ //
Rasaratnākara
RRĀ, Ras.kh., 2, 140.2 tānārādhya ca teṣu sāramakhilaṃ saṃgṛhya śāstrādapi bhūpānāṃ viduṣāṃ mahāmatimatāṃ proktaṃ hitārthāya vai //
Skandapurāṇa
SkPur, 11, 16.1 sa tatheti pratijñāya ārādhya ca vṛṣadhvajam /
SkPur, 20, 3.1 sa cāpyayonijaḥ putra ārādhya parameśvaram /
SkPur, 20, 4.2 kathaṃ nandī samutpannaḥ kathaṃ cārādhya śaṃkaram /
Tantrāloka
TĀ, 4, 70.2 yena kenāpyupāyena gurumārādhya bhaktitaḥ //
TĀ, 21, 3.2 tamārādhyeti vacanaṃ kṛpāhetūpalakṣaṇam //
Śukasaptati
Śusa, 3, 2.5 tasya ca patnīdvayaṃ subhagaṃ rūpasampannaṃ dṛṣṭvā kuṭilanāmā dhūrtastadbhāryādvayagrahaṇecchayā ambikāṃ devīmārādhya vimalarūpaṃ yayāce /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 58.1 tadādeśāl liṅgam etad ārādhya punar āhave /
GokPurS, 3, 18.2 iti tasmai varaṃ datvā rudram ārādhya tadgirau //
GokPurS, 3, 20.1 garuḍo'pi varaṃ labdhvā tapasārādhya śaṃkaram /
GokPurS, 7, 65.1 nirjitaḥ kauśikas tv īrṣyād rudram ārādhya yatnataḥ /
GokPurS, 8, 7.2 tapasā śivam ārādhya varaṃ labdhvānyadurlabham //
Haribhaktivilāsa
HBhVil, 4, 291.3 ārādhya keśavāt prāptaṃ samīhitaphalaṃ mahat //
Janmamaraṇavicāra
JanMVic, 1, 170.1 pitruddeśena ca yāgajapahomopavāsādi gurum ārādhya avaśyaṃ vidhātavyam ity uktam śrīmahākule /
Kokilasaṃdeśa
KokSam, 1, 44.1 itthaṃ bhaktyā puramathanamārādhya labdhaprasādaḥ kṛṣṭaḥ kṛṣṭaḥ pathi pathi sakhe keralīnāṃ kaṭākṣaiḥ /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 25.1 tatra vilikhya tryasram akathādimayarekhaṃ halakṣayugāntasthitahaṃsabhāsvaraṃ vākkāmaśaktiyuktakoṇaṃ haṃsenārādhya bahir vṛttaṣaṭkoṇaṃ kṛtvā ṣaḍasraṃ ṣaḍaṅgena purobhāgādy abhyarcya mūlena saptadhā abhimantrya dattagandhākṣatapuṣpadhūpadīpaḥ tadvipruḍbhiḥ prokṣitapūjādravyaḥ sarvaṃ vidyāmayaṃ kṛtvā tat spṛṣṭvā caturnavatimantrān japet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 17.1 ārādhya paśubhartāraṃ mayā pūrvaṃ maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 63, 2.2 ārādhya parayā bhaktyā siddhiḥ prāptā narādhipa //
SkPur (Rkh), Revākhaṇḍa, 81, 2.2 ārādhya girijānāthaṃ tataḥ siddhiṃ parāṃ gataḥ //
SkPur (Rkh), Revākhaṇḍa, 150, 4.1 tena nirdagdhakāyena cārādhya parameśvaram /
SkPur (Rkh), Revākhaṇḍa, 168, 2.1 yatra siddhaṃ mahārakṣa ārādhya tu maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 179, 4.2 samprāptā hyuttamā siddhir ārādhya parameśvaram //
SkPur (Rkh), Revākhaṇḍa, 191, 2.2 purā varṣaśataṃ sāgramārādhya parameśvaram //
SkPur (Rkh), Revākhaṇḍa, 210, 3.2 tatra tīrthe tu yaḥ snātvā hyārādhya parameśvaram //
SkPur (Rkh), Revākhaṇḍa, 226, 2.1 vimaleśvaramārādhya yo yadicchetsa tallabhet /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 166.1 sudakṣiṇāvratārādhyaśivakṛtyānalāntakaḥ /