Occurrences

Drāhyāyaṇaśrautasūtra
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Sūryasiddhānta
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Narmamālā
Ānandakanda

Drāhyāyaṇaśrautasūtra
DrāhŚS, 14, 2, 2.0 tāṃ ced anavahṛte rājani nirvaperan brāhmaṇaṃ rājani samādiśya tatra gatvāsīta //
DrāhŚS, 14, 4, 7.0 lokaṃpṛṇāsūpadhīyamānāsu brāhmaṇaṃ tatra samādiśya yathārthaṃ syāditi śāṇḍilyaḥ //
Mahābhārata
MBh, 1, 202, 12.1 evaṃ sarvān samādiśya pūrvatīre mahodadheḥ /
MBh, 3, 63, 24.1 evaṃ nalaṃ samādiśya vāso dattvā ca kaurava /
MBh, 7, 158, 22.1 evaṃ bhīmaṃ samādiśya svarathe samupāviśat /
MBh, 13, 52, 34.1 tataḥ sa bhagavān vipraḥ samādiśya narādhipam /
Rāmāyaṇa
Rām, Ār, 42, 1.1 tathā tu taṃ samādiśya bhrātaraṃ raghunandanaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 178.1 evamādi samādiśya dattvā caudanamallakam /
Sūryasiddhānta
SūrSiddh, 1, 7.1 ity uktvāntardadhe devaḥ samādiśyāṃśam ātmanaḥ /
Viṣṇupurāṇa
ViPur, 5, 18, 11.2 samādiśya tato gopānakrūro 'pi sakeśavaḥ /
Bhāgavatapurāṇa
BhāgPur, 8, 6, 26.2 iti devān samādiśya bhagavān puruṣottamaḥ /
Bhāratamañjarī
BhāMañj, 17, 4.2 tatpālane samādiśya subhadraṃ satyaśāsanaḥ //
Kathāsaritsāgara
KSS, 5, 1, 52.1 nirgatya ca samādiśya tatkṣaṇaṃ rājapūruṣān /
Narmamālā
KṣNarm, 1, 45.2 samādiśyāviśaccāśu niyoginibiḍāṃ sabhām //
Ānandakanda
ĀK, 1, 3, 40.1 hunediti samādiśya sāmayācārikaṃ bhajet /