Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Ṛgveda

Atharvaveda (Paippalāda)
AVP, 4, 39, 1.1 indrasya manve śaśvad yasya manvire vṛtraghna stomā upa mema āguḥ /
AVP, 5, 14, 8.1 dvayā devā upa no yajñam āgur yān odano juṣate yaiś ca pṛṣṭaḥ /
Atharvaveda (Śaunaka)
AVŚ, 2, 5, 2.2 asya sutasya svar ṇopa tvā madāḥ suvāco aguḥ //
AVŚ, 3, 12, 7.2 emām parisrutaḥ kumbha ā dadhnaḥ kalaśair aguḥ //
AVŚ, 10, 3, 9.2 asūrtaṃ rajo apy agus te yantv adhamaṃ tamaḥ //
AVŚ, 11, 1, 10.1 gṛhāṇa grāvāṇau sakṛtau vīra hasta ā te devā yajñiyā yajñam aguḥ /
AVŚ, 11, 1, 14.1 emā agur yoṣitaḥ śumbhamānā ut tiṣṭha nāri tavasaṃ rabhasva /
AVŚ, 13, 1, 10.1 yās te viśas tapasaḥ saṃbabhūvur vatsaṃ gāyatrīm anu tā ihāguḥ /
Gopathabrāhmaṇa
GB, 1, 5, 11, 3.0 trir apikṣata me vasavaḥ prātaḥsavanenāgū rudrā mādhyaṃdinasavanenādityās tṛtīyasavanena //
GB, 1, 5, 11, 4.0 yajñavāstuny eva paryaśiṣo yajñavāstum ity evam āśiṣo 'haṃ vā etad veda yajñe vasavaḥ prātaḥsavanenāgū rudrā mādhyaṃdinasavanenādityās tṛtīyasavanena yajñavāstuny eva paryaśiṣo yajñavāstum ity evam āśiṣo vidvāṃso nūnaṃ tvā yājayeyuḥ //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 15, 4.1 pra vā ime sāmnāgur iti /
Kauśikasūtra
KauśS, 8, 1, 26.0 emā agur ity āyatīm anumantrayate //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 13, 13.0 so 'bravīt sakṛd vāvāsurāḥ śriyo 'ntam aguḥ parā tu bhaviṣyantīti //
Ṛgveda
ṚV, 3, 42, 3.1 indram itthā giro mamācchāgur iṣitā itaḥ /