Occurrences

Kauśikasūtra
Vasiṣṭhadharmasūtra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāratamañjarī
Parāśarasmṛtiṭīkā
Śyainikaśāstra

Kauśikasūtra
KauśS, 5, 2, 7.0 varṣaparītaḥ pratilomakarṣitas triḥ parikramya khadāyām arkaṃ kṣipraṃ saṃvapati //
Vasiṣṭhadharmasūtra
VasDhS, 29, 16.2 yat kiṃcit kurute pāpaṃ puruṣo vṛttikarṣitaḥ /
Mahābhārata
MBh, 1, 94, 18.3 tapasā karṣitogreṇa japadhyānarataḥ sadā //
MBh, 5, 80, 1.3 kṛṣṇā dāśārham āsīnam abravīcchokakarṣitā //
MBh, 7, 98, 37.2 tathā citrarathaścaiva bhrātṛvyasanakarṣitāḥ //
MBh, 10, 2, 7.1 pravṛṣṭe ca yathā deve samyak kṣetre ca karṣite /
Manusmṛti
ManuS, 10, 101.2 avṛttikarṣitaḥ sīdann imaṃ dharmaṃ samācaret //
Rāmāyaṇa
Rām, Ār, 8, 19.1 tataḥ sa raudrābhirataḥ pramatto 'dharmakarṣitaḥ /
Rām, Ār, 54, 1.1 sā tathoktā tu vaidehī nirbhayā śokakarṣitā /
Rām, Yu, 52, 33.1 sā purā sukhasaṃvṛddhā sukhārhā duḥkhakarṣitā /
Saundarānanda
SaundĀ, 8, 22.1 iti manmathaśokakarṣitaṃ tamanudhyāya muhurnirīkṣya ca /
Agnipurāṇa
AgniPur, 6, 8.1 pādau gṛhītvā rāmeṇa karṣitā sāparādhataḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 9, 41.2 nirāmarūpaṃ śūlārtaṃ laṅghanādyaiśca karṣitam //
Kūrmapurāṇa
KūPur, 1, 2, 79.1 tapasā karṣito 'tyarthaṃ yastu dhyānaparo bhavet /
KūPur, 1, 13, 32.2 tapasā karṣitātmānaṃ śuklayajñopavītinam //
KūPur, 1, 38, 36.1 tapasā karṣito 'tyarthaṃ kṛśo dhamanisaṃtataḥ /
KūPur, 2, 23, 27.1 vedāntaviccādhīyāno yo 'gnimān vṛttikarṣitaḥ /
Matsyapurāṇa
MPur, 147, 13.2 trāsitāsmyapaviddhāsmi karṣitā pīḍitāsmi ca /
Suśrutasaṃhitā
Su, Sū., 6, 31.1 prāvṛṣyambaram ānaddhaṃ paścimānilakarṣitaiḥ /
Su, Utt., 40, 75.2 nirāmarūpaṃ śūlārtaṃ laṅghanādyaiśca karṣitam //
Viṣṇupurāṇa
ViPur, 2, 1, 30.1 tapasā karṣito 'tyarthaṃ kṛśo dhamanisaṃtataḥ /
Bhāratamañjarī
BhāMañj, 10, 55.1 durbhikṣakarṣitā nāma vismṛte 'dhyayane tataḥ /
BhāMañj, 13, 20.2 karṇasyāṅke śiraḥ kṛtvā suṣvāpa vratakarṣitaḥ //
BhāMañj, 13, 1521.1 vepamānau nirāhārau dūrādhvaśramakarṣitau /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 6.2, 2.0 yāni svayaṃkṛṣṭe kṣetre phalitāni dhānyāni yāni dāsaiḥ karṣite kṣetre svayam arjitāni dhānyāni taiḥ sarvaiḥ smārttān pañcamahāyajñān śrautīm agniṣṭomādikratudīkṣāṃ ca kuryāt //
Śyainikaśāstra
Śyainikaśāstra, 4, 26.1 atipuṣṭastu vikṛtimaśaktim atikarṣitaḥ /