Occurrences

Atharvaprāyaścittāni
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Gobhilagṛhyasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Mahābhārata
Manusmṛti
Kūrmapurāṇa
Nāradasmṛti
Mṛgendraṭīkā

Atharvaprāyaścittāni
AVPr, 3, 9, 14.0 yadi sauviṣtakṛtyā pracaranti khalu vai yadi bahūni vā sruveṇa yathāvadānenātikrāmet //
Bhāradvājagṛhyasūtra
BhārGS, 2, 29, 12.0 yadi navāni gomayāny antarātikrāmed goṣṭham asīty uktvātikrāmet //
BhārGS, 2, 29, 12.0 yadi navāni gomayāny antarātikrāmed goṣṭham asīty uktvātikrāmet //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 4, 7.2 sā ced asmai naiva dadyāt kāmam enāṃ yaṣṭyā vā pāṇinā vopahatyātikrāmet /
Gobhilagṛhyasūtra
GobhGS, 3, 2, 24.0 na sravantīm atikrāmed anupaspṛśan //
Vasiṣṭhadharmasūtra
VasDhS, 12, 9.1 vatsatantrīṃ vitatāṃ nātikrāmet //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 45.1 dakṣiṇena dakṣiṇātikrāmet savyenodaṅ //
Āpastambadharmasūtra
ĀpDhS, 2, 12, 6.0 agniṃ brāhmaṇam cāntareṇa nātikrāmet //
ĀpDhS, 2, 12, 8.0 anujñāpya vātikrāmet //
Mahābhārata
MBh, 1, 111, 9.1 atikrāmen na pakṣī yān kuta evetare mṛgāḥ /
MBh, 12, 28, 15.1 na kaścijjātvatikrāmejjarāmṛtyū ha mānavaḥ /
MBh, 12, 307, 5.1 kena vṛttena bhagavann atikrāmejjarāntakau /
Manusmṛti
ManuS, 9, 77.1 atikrāmet pramattaṃ yā mattaṃ rogārtam eva vā /
ManuS, 9, 92.2 sa ca svāmyād atikrāmed ṛtūnāṃ pratirodhanāt //
Kūrmapurāṇa
KūPur, 2, 16, 90.1 na vatsatantrīṃ vitatāmatikrāmet kvacid dvijaḥ /
Nāradasmṛti
NāSmṛ, 2, 20, 19.1 na maṇḍalam atikrāmen nāpy arvāk pādayet padam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 7.0 tathā hi śukraśoṇitakalalādyupādānāt diha upacaye iti dhātvarthagatyā pratimāsopacīyamāno garbhastho dehaḥ pratīyate iti katham eṣa kāryatvam atikrāmet //