Occurrences

Baudhāyanadharmasūtra
Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Kṛṣṇāmṛtamahārṇava
Ānandakanda
Śivasūtravārtika
Rasataraṅgiṇī

Baudhāyanadharmasūtra
BaudhDhS, 4, 6, 9.1 mantramārgapramāṇaṃ tu vidhānaṃ samudīritam /
BaudhDhS, 4, 8, 14.1 prājāpatyam idaṃ puṇyam ṛṣiṇā samudīritam /
Mahābhārata
MBh, 1, 43, 8.2 etad gṛhāṇa vacanaṃ mayā yat samudīritam //
MBh, 3, 81, 173.1 pāṃsavo 'pi kurukṣetre vāyunā samudīritāḥ /
MBh, 3, 189, 23.2 eṣa bhūto bhaviṣyaśca dharmas te samudīritaḥ //
MBh, 6, 47, 29.1 sa ghoṣaḥ sumahāṃstatra vīraistaiḥ samudīritaḥ /
MBh, 7, 101, 13.2 brāhmeṇaiva mahābāhur āhave samudīritam //
MBh, 7, 134, 21.1 śaravarṣaṃ tu tat karṇaḥ pārthivaiḥ samudīritam /
MBh, 9, 52, 18.1 pāṃsavo 'pi kurukṣetrād vāyunā samudīritāḥ /
MBh, 13, 128, 30.2 nyāyataste mahābhāge saṃśayaḥ samudīritaḥ /
MBh, 13, 131, 16.1 idaṃ caivāparaṃ devi brahmaṇā samudīritam /
MBh, 13, 132, 58.2 prāṇihiṃsāvimokṣeṇa brahmaṇā samudīritaḥ //
MBh, 14, 17, 38.2 ityetā gatayaḥ sarvāḥ pṛthaktve samudīritāḥ //
Rāmāyaṇa
Rām, Bā, 55, 15.1 trailokyam āsīt saṃtrastaṃ brahmāstre samudīrite /
Rām, Ay, 15, 4.1 āśīrvādān bahūñ śṛṇvan suhṛdbhiḥ samudīritān /
Rām, Su, 36, 7.2 snehapraskannamanasā mayaitat samudīritam //
Rām, Su, 36, 33.1 matkṛte kākamātre 'pi brahmāstraṃ samudīritam /
Rām, Yu, 55, 2.1 samudīritavīryāste samāropitavikramāḥ /
Rām, Utt, 42, 23.1 śrutvā tu vākyaṃ kākutsthaḥ sarveṣāṃ samudīritam /
Rām, Utt, 79, 1.1 tāṃ kathām ilasambaddhāṃ rāmeṇa samudīritām /
Kūrmapurāṇa
KūPur, 1, 11, 327.1 nāmnām aṣṭasahasraṃ tu devyā yat samudīritam /
KūPur, 1, 22, 33.1 sa tasyai sarvamācaṣṭa patnyā yat samudīritam /
Matsyapurāṇa
MPur, 125, 33.2 abhrasthāḥ prapatantyāpo vāyunā samudīritāḥ //
Viṣṇupurāṇa
ViPur, 2, 9, 10.2 abhrasthāḥ prapatantyāpo vāyunā samudīritāḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 120.2 jñātvā viprās tithiṃ samyag daivajñaiḥ samudīritām /
Ānandakanda
ĀK, 1, 25, 104.1 pītādirāgajananaṃ rañjanaṃ samudīritam /
ĀK, 1, 25, 113.1 bhūmau nikhanyate yattatsvedanaṃ samudīritam /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 20.1, 15.0 siñcet turyaraseneti viśeṣaḥ samudīritaḥ //
Rasataraṅgiṇī
RTar, 3, 3.2 dravyapācanayogācca pācanī samudīritā //