Occurrences

Baudhāyanadharmasūtra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Gheraṇḍasaṃhitā
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 2, 17, 27.2 oṃ bhūr bhuvaḥ suvaḥ saṃnyastaṃ mayā saṃnyastaṃ mayā saṃnyastaṃ mayeti /
BaudhDhS, 2, 17, 27.2 oṃ bhūr bhuvaḥ suvaḥ saṃnyastaṃ mayā saṃnyastaṃ mayā saṃnyastaṃ mayeti /
BaudhDhS, 2, 17, 27.2 oṃ bhūr bhuvaḥ suvaḥ saṃnyastaṃ mayā saṃnyastaṃ mayā saṃnyastaṃ mayeti /
Carakasaṃhitā
Ca, Sū., 24, 44.1 sa nā saṃnyāsasaṃnyastaḥ kāṣṭhībhūto mṛtopamaḥ /
Mahābhārata
MBh, 2, 13, 27.2 matsyāḥ saṃnyastapādāśca dakṣiṇāṃ diśam āśritāḥ //
MBh, 6, BhaGī 4, 41.1 yogasaṃnyastakarmāṇaṃ jñānasaṃchinnasaṃśayam /
MBh, 9, 16, 58.3 saṃnyastakavacā dehair vipatrāyudhajīvitāḥ //
MBh, 12, 119, 17.2 sadāstu satsu saṃnyastaṃ dhanadhānyaparo bhava //
MBh, 12, 165, 12.1 bṛsyasteṣāṃ tu saṃnyastā rākṣasendrasya śāsanāt /
MBh, 12, 280, 19.1 nave kapāle salilaṃ saṃnyastaṃ hīyate yathā /
MBh, 12, 308, 2.1 saṃnyasyate yathātmāyaṃ saṃnyastātmā yathā ca yaḥ /
MBh, 14, 91, 9.1 pṛthivī bhavatastveṣā saṃnyastā rājasattama /
Rāmāyaṇa
Rām, Ay, 54, 7.2 visrambhaṃ labhate 'bhītā rāme saṃnyastamānasā //
Rām, Utt, 94, 8.1 so 'haṃ saṃnyastabhāro hi tvām upāse jagatpatim /
Kumārasaṃbhava
KumSaṃ, 7, 67.2 vrīḍād amuṃ devam udīkṣya manye saṃnyastadehaḥ svayam eva kāmaḥ //
Kūrmapurāṇa
KūPur, 1, 22, 35.2 na tatyajātha tatpārśvaṃ tatra saṃnyastamānasaḥ //
KūPur, 2, 23, 70.2 brāhmaṇārthe ca saṃnyaste sadyaḥśaucaṃ vidhīyate //
KūPur, 2, 35, 13.2 jajāpa rudramaniśaṃ tatra saṃnyastamānasaḥ //
Liṅgapurāṇa
LiPur, 1, 78, 16.2 sarvakarmāṇi vinyasya saṃnyastā brahmavādinaḥ //
Matsyapurāṇa
MPur, 119, 30.2 phaṇīndrabhogasaṃnyastabāhuḥ keyūrabhūṣaṇaḥ //
MPur, 120, 23.2 maṇḍayantīḥ svagātrāṇi kāntasaṃnyastamānasāḥ //
Meghadūta
Megh, Uttarameghaḥ, 33.1 sā saṃnyastābharaṇam abalā peśalaṃ dhārayantī śayyotsaṅge nihitam asakṛd duḥkhaduḥkhena gātram /
Suśrutasaṃhitā
Su, Utt., 39, 42.2 saṃnyastagātraṃ saṃnyāsaṃ vidyātsarvātmake jvare //
Su, Utt., 46, 21.1 saṃnyastasaṃjño bhṛśaduścikitsyo jñeyastadā buddhimatā manuṣyaḥ /
Vaikhānasadharmasūtra
VaikhDhS, 2, 7.0 sruci sruveṇa catur gṛhītaṃ gṛhītvā sarvāgniṣv oṃ svāheti juhuyād agnihotrahavaṇīm āhavanīye mṛcchilāmayebhyo 'nyāni pātrāṇi gārhapatye prakṣipati gṛhastho 'nāhitāgnir aupāsane vanasthaś ca śrāmaṇakāgnau homaṃ hutvā pātrāṇi prakṣipet paccho 'rdharcaśo vyastāṃ samastāṃ ca sāvitrīṃ japtvā bhikṣāśramaṃ praviśāmīti taṃ praviśati antar vedyāṃ sthitvā gārhapatyādīn yā te 'gne yajñiyeti pratyekaṃ trir āghrāya bhavataṃ naḥ samanasāv ity ātmany āropayet bhūr bhuvaḥ svaḥ saṃnyastaṃ mayeti trir upāṃśūccaiś ca praiṣam uktvā dakṣiṇahastena sakṛj jalaṃ pītvācamya tathaivoktvā trir jalāñjaliṃ visṛjen mekhalāṃ catvāry upavītāny ekaṃ vopavītaṃ kṛṣṇājinam uttarīyaṃ ca pūrvavad dadāti //
Śatakatraya
ŚTr, 3, 106.2 yeṣāṃ niḥsaṅgatāṅgīkaraṇapariṇatasvāntasantoṣiṇas te dhanyāḥ saṃnyastadainyavyatikaranikarāḥ karma nirmūlayanti //
Bhāgavatapurāṇa
BhāgPur, 3, 24, 38.1 gaccha kāmaṃ mayāpṛṣṭo mayi saṃnyastakarmaṇā /
BhāgPur, 3, 29, 33.2 mayy arpitātmanaḥ puṃso mayi saṃnyastakarmaṇaḥ /
Bhāratamañjarī
BhāMañj, 14, 84.1 avidyā tānavenaiva śanaiḥ saṃnyastakarmaṇaḥ /
Gheraṇḍasaṃhitā
GherS, 2, 26.1 prasārya pādau bhuvi daṇḍarūpau saṃnyastabhālaṃ citiyugmamadhye /
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 10.2 bāle prete ca saṃnyaste sadyaḥ śaucaṃ vidhīyate //
ParDhSmṛti, 3, 33.1 saṃnyastaṃ brāhmaṇaṃ dṛṣṭvā sthānāc calati bhāskaraḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 23, 2.1 saṃnyastasarvasaṃkalpo yastu prāṇānparityajet /