Occurrences

Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Harṣacarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Saṃvitsiddhi
Viṣṇupurāṇa
Ṭikanikayātrā
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Madanapālanighaṇṭu
Mṛgendratantra
Narmamālā
Rājanighaṇṭu
Skandapurāṇa
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Bhāvaprakāśa
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Mahābhārata
MBh, 1, 114, 48.2 ityete devagandharvā jagustatra nararṣabham //
MBh, 1, 114, 49.2 nanṛtur vai mahābhāgā jaguścāyatalocanāḥ //
MBh, 1, 114, 54.3 urvaśyekādaśītyetā jagur āyatalocanāḥ //
MBh, 1, 211, 4.2 nanṛtur nartakāścaiva jagur gānāni gāyanāḥ //
MBh, 2, 4, 33.2 saṃcoditāstumburuṇā gandharvāḥ sahitā jaguḥ //
MBh, 3, 164, 10.2 purastād devadevasya jagur gītāni sarvaśaḥ //
MBh, 3, 172, 16.1 jaguśca gāthā vividhā gandharvāḥ suracoditāḥ /
MBh, 6, 116, 4.2 upānṛtyañ jaguścaiva vṛddhaṃ kurupitāmaham //
MBh, 7, 58, 3.1 nartakāścāpyanṛtyanta jagur gītāni gāyakāḥ /
MBh, 9, 37, 9.1 jaguśca tatra gandharvā nanṛtuścāpsarogaṇāḥ /
MBh, 9, 60, 51.1 avādayanta gandharvā jaguścāpsarasāṃ gaṇāḥ /
MBh, 12, 52, 24.1 vāditrāṇi ca divyāni jaguścāpsarasāṃ gaṇāḥ /
MBh, 13, 86, 17.3 ṛṣayastuṣṭuvuścaiva gandharvāśca jagustathā //
MBh, 13, 154, 12.2 yājakā juhuvuś cāgniṃ jaguḥ sāmāni sāmagāḥ //
Rāmāyaṇa
Rām, Bā, 2, 38.1 tasya śiṣyās tataḥ sarve jaguḥ ślokam imaṃ punaḥ /
Rām, Bā, 72, 25.1 nanṛtuś cāpsaraḥsaṃghā gandharvāś ca jaguḥ kalam /
Rām, Ay, 70, 18.2 jaguś ca te yathāśāstraṃ tatra sāmāni sāmagāḥ //
Rām, Ay, 85, 43.2 ete gandharvarājāno bharatasyāgrato jaguḥ //
Rām, Su, 1, 73.2 jaguśca devagandharvāḥ praśaṃsanto mahaujasam //
Saundarānanda
SaundĀ, 10, 37.1 tāsāṃ jagurdhīramudāttamanyāḥ padmāni kāścillalitaṃ babhañjuḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 7, 2.2 māṃsāṅkurān apānādau kurvantyarśāṃsi tān jaguḥ //
AHS, Utt., 37, 45.1 kīṭebhyo dāruṇatarā lūtāḥ ṣoḍaśa tā jaguḥ /
Harṣacarita
Harṣacarita, 1, 26.1 kecit praśaṃsāsāmāni jaguḥ //
Kūrmapurāṇa
KūPur, 1, 15, 186.1 astuvan munayaḥ siddhā jagur gandharvakiṃnarāḥ /
KūPur, 2, 44, 36.2 indrameke pare viśvān brahmāṇamapare jaguḥ //
Liṅgapurāṇa
LiPur, 1, 29, 15.2 kiṃcid visrastavasanāḥ srastakāñcīguṇā jaguḥ //
LiPur, 1, 29, 18.1 kāścijjagustaṃ nanṛturnipetuś ca dharātale /
LiPur, 1, 42, 16.1 vavarṣustadā puṣkarāvartakādyā jaguḥ khecarāḥ kinnarāḥ siddhasādhyāḥ /
LiPur, 1, 64, 50.1 jagustadā ca pitaro nanṛtuś ca pitāmahāḥ /
LiPur, 1, 71, 62.2 nanṛtur mumuduś caiva jagur daityāḥ sahasraśaḥ //
LiPur, 1, 71, 133.1 sasṛjuḥ puṣpavarṣāṇi jagurgandharvakinnarāḥ /
LiPur, 1, 80, 20.1 viśālajaghanāḥ sadyo nanṛturmumudurjaguḥ /
LiPur, 1, 80, 21.1 kiṃcid visrastavastrāś ca srastakāñcīguṇā jaguḥ /
LiPur, 1, 102, 59.2 jagurgandharvamukhyāś ca nanṛtuścāpsarogaṇāḥ //
LiPur, 2, 1, 31.1 evam uktāstadā bhṛtyā jaguḥ pārthivamuttamam /
Matsyapurāṇa
MPur, 69, 6.2 dvāparākhyaṃ yugaṃ tadvad aṣṭāviṃśatimaṃ jaguḥ //
MPur, 147, 25.1 jagurharṣasamāviṣṭā nanṛtuścāsurāṅganāḥ /
MPur, 154, 105.2 jagurgandharvamukhyāśca nanṛtuścāpsarogaṇāḥ //
MPur, 154, 491.2 jagurgandharvamukhyāśca nanṛtuścāpsarogaṇāḥ //
MPur, 154, 492.1 vādayanto'timadhuraṃ jagur gandharvakiṃnarāḥ /
MPur, 154, 492.2 mūrtāśca ṛtavastatra jaguśca nanṛtuśca vai //
MPur, 161, 73.2 divyatānena gītāni jagur gandharvasattamāḥ //
Saṃvitsiddhi
SaṃSi, 1, 42.2 ghaṭāder iti manvānā vyavasthām apare jaguḥ //
Viṣṇupurāṇa
ViPur, 1, 9, 100.1 viśvāvasumukhās tasyā gandharvāḥ purato jaguḥ /
ViPur, 1, 17, 8.1 avādayañ jaguś cānye jayaśabdān athāpare /
ViPur, 2, 6, 38.2 prāyaścittāni maitreya jaguḥ svāyaṃbhuvādayaḥ //
ViPur, 3, 17, 10.2 viṣṇorārādhanārthāya jaguścemaṃ stavaṃ tadā //
ViPur, 5, 3, 5.2 jagurgandharvapatayo nanṛtuścāpsarogaṇāḥ //
ViPur, 5, 13, 41.2 yamunātīramāgamya jagustaccaritaṃ tadā //
ViPur, 5, 13, 55.2 sādhu kṛṣṇeti kṛṣṇeti tāvattā dviguṇaṃ jaguḥ //
Ṭikanikayātrā
Ṭikanikayātrā, 5, 2.2 kecijjagus tathādite kurepāḥ sthāne //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 15.1 ṣoḍhā pākastu saṃgrahe nirastaḥ yathārasaṃ jaguḥ pākān ṣaṭ kecit tad asāṃpratam /
Bhāgavatapurāṇa
BhāgPur, 3, 33, 19.1 yatra praviṣṭam ātmānaṃ vibudhānucarā jaguḥ /
BhāgPur, 4, 1, 53.2 munayas tuṣṭuvus tuṣṭā jagur gandharvakinnarāḥ //
BhāgPur, 4, 15, 7.2 praśaṃsanti sma taṃ viprā gandharvapravarā jaguḥ /
BhāgPur, 8, 8, 13.2 jagurbhadrāṇi gandharvā naṭyaśca nanṛturjaguḥ //
BhāgPur, 8, 8, 13.2 jagurbhadrāṇi gandharvā naṭyaśca nanṛturjaguḥ //
BhāgPur, 10, 3, 6.1 jaguḥ kinnaragandharvās tuṣṭuvuḥ siddhacāraṇāḥ /
BhāgPur, 10, 5, 5.2 gāyakāśca jagurnedurbheryo dundubhayo muhuḥ //
Bhāratamañjarī
BhāMañj, 1, 563.1 nanṛturnākakāminyo gandharvāṇāṃ jagurgaṇāḥ /
BhāMañj, 14, 181.1 devarṣisiddhagandharvakiṃnarā maṅgalaṃ jaguḥ /
Garuḍapurāṇa
GarPur, 1, 52, 2.2 upapāpāni gohatyāprabhṛtīni surā jaguḥ //
GarPur, 1, 156, 3.1 māṃsāṃkurān apānādau kurvantyarśāṃsi tāñjaguḥ /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 162.3 matā sā vṛścikālīti trapusīmapare jaguḥ //
Mṛgendratantra
MṛgT, Vidyāpāda, 10, 15.1 sasādhanasya bhogasya karmatantratayā jaguḥ /
Narmamālā
KṣNarm, 1, 25.3 jāto jagatkṣayāyeti piśācanicayā jaguḥ //
KṣNarm, 1, 148.2 tatprātiveśmikasutāḥ kulīnā jaguraṅganāḥ //
Rājanighaṇṭu
RājNigh, 13, 150.2 tannīlaṃ yadi nīlagandhikamiti jñeyaṃ caturdhā budhair māṇikyaṃ kaṣagharṣaṇe 'pyavikalaṃ rāgeṇa jātyaṃ jaguḥ //
RājNigh, Pānīyādivarga, 144.1 tālādirasaniryāsaiḥ saindhīṃ hālāṃ surāṃ jaguḥ /
Skandapurāṇa
SkPur, 25, 10.3 ete cānye ca gandharvā jagurmadhurakaṇṭhinaḥ //
Tantrāloka
TĀ, 3, 173.2 atra rūḍhiṃ sadā kuryāditi no guravo jaguḥ //
TĀ, 3, 259.2 upādhyatītaṃ yadrūpaṃ taddvidhā guravo jaguḥ //
TĀ, 11, 18.2 vikāsotkasvatantratve śivāntaṃ pañcakaṃ jaguḥ //
TĀ, 17, 19.1 anenaiva pathāneyamityasmadguravo jaguḥ /
TĀ, 17, 112.1 bandhamokṣāvubhāvetāvindriyāṇi jagurbudhāḥ /
Ānandakanda
ĀK, 2, 1, 266.1 pītaṃ kṛṣṇaṃ sitaṃ raktaṃ caturdheti pare jaguḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 177.2, 10.0 śigruḥ viṭapaśobhāñjanaḥ śāleyaś cāṇakyamūlaṃ marau prasiddhaṃ kiṃvā śāleyam iti misteyaṃ pāṭakaprasiddhaṃ vacanaṃ hi cāṇakyamūlamisteye śāleyābhikhyayā jaguḥ iti mṛṣṭakaṃ rājikā //
Bhāvaprakāśa
BhPr, 6, 2, 176.2 padmapattraṃ ca kāśmīraṃ kuṣṭhabhedamimaṃ jaguḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 84, 29.2 tadeva devayātreyam iti devā jagurmudā //
Yogaratnākara
YRā, Dh., 212.1 tasyopari sthitaṃ khalvaṃ taptakhalvaṃ jagurbudhāḥ /