Occurrences

Mahābhārata
Rāmāyaṇa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 79, 22.3 jarādoṣastvayokto 'yaṃ tasmāt tvaṃ pratipatsyase //
MBh, 1, 126, 18.2 ye lokāstān hataḥ karṇa mayā tvaṃ pratipatsyase //
MBh, 3, 38, 12.2 tānyekasthāni sarvāṇi tatas tvaṃ pratipatsyase //
MBh, 3, 63, 23.1 anena vāsasācchannaḥ svarūpaṃ pratipatsyase /
MBh, 3, 296, 26.1 kaunteya yadi vai praśnān mayoktān pratipatsyase /
MBh, 7, 161, 8.1 asmiṃśced āgate kāle śreyo na pratipatsyase /
MBh, 12, 3, 21.2 mūtraśleṣmāśanaḥ pāpa nirayaṃ pratipatsyase //
MBh, 13, 144, 36.2 triṣu lokeṣu tāvacca vaiśiṣṭyaṃ pratipatsyase /
Rāmāyaṇa
Rām, Ki, 20, 19.1 sakāmo bhava sugrīva rumāṃ tvaṃ pratipatsyase /
Rām, Ki, 61, 12.2 deśakālau pratīkṣasva pakṣau tvaṃ pratipatsyase //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 86, 9.3 atra tīrthe kṛtasnānaḥ svarūpaṃ pratipatsyase //