Occurrences

Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Matsyapurāṇa
Suśrutasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 218, 14.1 tato vāyur mahāghoṣaḥ kṣobhayan sarvasāgarān /
MBh, 5, 103, 18.3 akṣobhyaṃ kṣobhayaṃstārkṣyam uvāca rathacakrabhṛt //
MBh, 5, 140, 12.2 vāhinīṃ dhārtarāṣṭrāṇāṃ kṣobhayantau gajāviva //
MBh, 6, 3, 36.2 velām udvartayanti sma kṣobhayantaḥ punaḥ punaḥ //
MBh, 6, 95, 18.2 kampayanto bhuvaṃ dyāṃ ca kṣobhayantaśca pāṇḍavān //
MBh, 7, 26, 27.1 kṣobhayantaṃ tadā senāṃ dviradaṃ nalinīm iva /
MBh, 7, 43, 3.1 taṃ tathā śaravarṣeṇa kṣobhayantam ariṃdamam /
MBh, 9, 6, 31.3 ahanyahani yudhyantaṃ kṣobhayantaṃ balaṃ tava //
MBh, 12, 202, 21.1 vinanāda mahānādaṃ kṣobhayan daityadānavān /
Rāmāyaṇa
Rām, Yu, 43, 10.2 babhūva sumahānnādaḥ kṣobhayann iva sāgaram //
Rām, Yu, 57, 76.2 kṣobhayantaṃ haribalaṃ kṣipraṃ prāṇair viyojaya //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 7, 21.2 kṣobhayann anilān anyān sarvendriyaśarīragān //
Matsyapurāṇa
MPur, 138, 17.2 mattā lohitagandhena kṣobhayanto mahārṇavam //
MPur, 170, 2.2 ekārṇave jagatsarvaṃ kṣobhayantau mahābalau //
Suśrutasaṃhitā
Su, Utt., 40, 15.2 āmājīrṇopadrutāḥ kṣobhayantaḥ koṣṭhaṃ doṣāḥ sampraduṣṭāḥ sabhaktam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 19, 7.1 rarāsa salilotkṣepaiḥ kṣobhayantī mahārṇavam /