Occurrences

Bhāradvājagṛhyasūtra
Gautamadharmasūtra
Hiraṇyakeśigṛhyasūtra
Vaikhānasagṛhyasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Kāmasūtra
Viṣṇupurāṇa
Bhāgavatapurāṇa

Bhāradvājagṛhyasūtra
BhārGS, 2, 22, 13.1 yatrāsya rātir bhavati tena sambhāṣya yathārtham etīty ekam //
Gautamadharmasūtra
GautDhS, 1, 9, 18.1 sambhāṣya puṇyakṛto manasā dhyāyet //
GautDhS, 3, 2, 8.1 ata uttaraṃ tena sambhāṣya tiṣṭhed ekarātraṃ japansāvitrīm ajñānapūrvam //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 23, 2.1 atra manojñena sambhāṣyāgāraṃ prāpyāthainām āgneyena sthālīpākena yājayati //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 5, 6.0 udite nakṣatre prācīm udīcīṃ vā devīḥ ṣaḍ urvīr iti diśamupasthāya mā hāsmahi prajayeti candraṃ saptarṣaya iti saptarṣīn kṛttikā nakṣatrāṇyarundhatīṃ ca dhruvakṣitiriti dhruvaṃ ca dṛṣṭvopatiṣṭheyātāṃ manojñaṃ tayā saha sambhāṣya //
Āpastambadharmasūtra
ĀpDhS, 1, 9, 13.1 brahmādhyeṣyamāṇo malavadvāsasecchan saṃbhāṣituṃ brāhmaṇena sambhāṣya tayā sambhāṣeta /
ĀpDhS, 1, 9, 13.2 sambhāṣya tu brāhmaṇenaiva sambhāṣyādhīyīta /
ĀpDhS, 1, 9, 13.2 sambhāṣya tu brāhmaṇenaiva sambhāṣyādhīyīta /
ĀpDhS, 1, 14, 30.0 nāsambhāṣya śrotriyaṃ vyativrajet //
Āpastambagṛhyasūtra
ĀpGS, 12, 14.1 rātinā sambhāṣya yathārthaṃ gacchati //
Mahābhārata
MBh, 1, 18, 11.6 evaṃ sambhāṣya devastu pūjya kadrūṃ ca tāṃ tadā /
MBh, 1, 181, 25.23 evaṃ sambhāṣya te vīrā vinivartanta kauravāḥ /
MBh, 3, 178, 32.2 kṣīṇaḥ śāpaḥ sukṛcchro me tvayā sambhāṣya sādhunā //
MBh, 3, 264, 11.1 tena sambhāṣya pūrvaṃ tau sugrīvam abhijagmatuḥ /
MBh, 5, 145, 2.1 sambhāṣya suciraṃ kālaṃ mantrayitvā punaḥ punaḥ /
MBh, 8, 68, 7.2 duryodhanasyāntikam etya śīghraṃ sambhāṣya duḥkhārtam uvāca vākyam //
Rāmāyaṇa
Rām, Ay, 5, 7.1 sa cainaṃ praśritaṃ dṛṣṭvā sambhāṣyābhiprasādya ca /
Rām, Ki, 25, 19.1 sugrīvaḥ prakṛtīḥ sarvāḥ sambhāṣyotthāpya vīryavān /
Rām, Su, 28, 13.2 kim ahaṃ taṃ pratibrūyām asambhāṣya sumadhyamām //
Rām, Utt, 56, 5.2 sambhāṣya saṃpradānena rañjayasva narottama //
Rām, Utt, 95, 15.2 sādhu rāmeti sambhāṣya svam āśramam upāgamat //
Bṛhatkathāślokasaṃgraha
BKŚS, 11, 91.1 tataḥ sambhāṣya suhṛdāv avocan marubhūtikaḥ /
Kāmasūtra
KāSū, 6, 4, 24.1 saktaṃ tu vaśinaṃ nārī sambhāṣyāpyanyato vrajet /
Viṣṇupurāṇa
ViPur, 4, 5, 10.1 yasmānmām asaṃbhāṣyājñānata eva śayānasya śāpotsargam asau duṣṭaguruścakāra tasmāt tasyāpi dehaḥ patiṣyatīti śāpaṃ dattvā deham atyajat //
Bhāgavatapurāṇa
BhāgPur, 1, 6, 38.2 evaṃ sambhāṣya bhagavān nārado vāsavīsutam /