Occurrences

Chāndogyopaniṣad
Jaiminīyabrāhmaṇa
Pañcaviṃśabrāhmaṇa
Ṛgveda
Bhāgavatapurāṇa
Garuḍapurāṇa
Tantrasāra

Chāndogyopaniṣad
ChU, 1, 3, 12.1 ātmānam antata upasṛtya stuvīta kāmaṃ dhyāyann apramattaḥ /
ChU, 1, 3, 12.2 abhyāśo ha yad asmai sa kāmaḥ samṛdhyeta yatkāmaḥ stuvīteti yatkāmaḥ stuvīteti //
ChU, 1, 3, 12.2 abhyāśo ha yad asmai sa kāmaḥ samṛdhyeta yatkāmaḥ stuvīteti yatkāmaḥ stuvīteti //
ChU, 2, 22, 2.2 svadhāṃ pitṛbhya āśāṃ manuṣyebhyas tṛṇodakaṃ paśubhyaḥ svargaṃ lokaṃ yajamānāyānnam ātmana āgāyānīty etāni manasā dhyāyann apramattaḥ stuvīta //
Jaiminīyabrāhmaṇa
JB, 1, 117, 13.0 sa yo vṛṣṭikāmaḥ syād etenaivāpanidhanena stuvīta //
JB, 1, 134, 12.0 kāmaṃ ha vā etābhyām apanidhanābhyāṃ grāme stuvīta //
JB, 1, 223, 11.0 sa yo garagīr manyetāpratigṛhyasya pratigṛhyānāśyānnasyānnam aśitvā sa etena stuvīta //
JB, 1, 229, 11.0 bṛhatā śrīkāmaḥ svargakāmaḥ stuvīta //
JB, 1, 229, 16.0 rathantareṇa pratiṣṭhākāmaḥ stuvīta //
JB, 1, 229, 19.0 gāyatrīṣu saṃdhinā brahmavarcasakāmaḥ stuvīta //
JB, 1, 333, 22.0 sa yadi vṛṣṭikāmaḥ syād āpo vāyur āpo vāyur iti purastād vyāhṛtya vāmadevyena stuvīta //
Pañcaviṃśabrāhmaṇa
PB, 2, 1, 2.0 jyeṣṭho jyaiṣṭhineya stuvīta //
PB, 2, 3, 2.0 prajākāmo vā paśukāmo vā stuvīta prajā vai kulāyaṃ paśavaḥ kulāyaṃ kulāyam eva bhavati //
PB, 2, 5, 2.0 trīn stomān prativihitā brahmavarcasakāmaḥ stuvīta //
PB, 2, 6, 2.0 etayā vai devāḥ svargaṃllokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāllokān na cyavate tuṣṭuvānaḥ //
PB, 2, 9, 2.0 bhrātṛvyavāṁ stuvīta yathā saptāsthitena matyena samīkaroty evaṃ pāpmānaṃ bhrātṛvyaṃ prarujati //
PB, 2, 10, 1.2 ānujāvara stuvītāloko vā eṣa yad ānujāvaro yat sapta prathamāḥ saptottamās tisro madhye tryakṣaraḥ puruṣo lokam evāsmai tan madhyataḥ karoti tasmiṃlloke pratitiṣṭhati /
PB, 2, 11, 2.0 catura stomān prativihitā brahmavarcasakāmaḥ stuvīta pañcabhiḥ pañcadaśaṃ tisṛbhis trivṛtaṃ navabhis triṇavaṃ svayaṃ saptadaśaḥ sampanno vīryaṃ vai stomā vīryam eva tad ekadhā samūhate brahmavarcasasyāvaruddhyai tejasvī brahmavarcasī bhavati ya etayā stute //
PB, 2, 12, 2.0 etayā vai devāḥ svargaṃ lokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāllokānna cyavate tuṣṭuvāno 'bhikrāmantī viṣṭutir abhikrāntyā evābhikrāntena hi yajñasyardhnoti tasmād etayā stotavyam ṛddhyā eva //
PB, 2, 15, 2.0 etayā vai devāḥ svargaṃ lokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāllokān na cyavate tuṣṭuvāno 'bhikrāmantī viṣṭutir abhikrāntyā evābhikrāntena hi yajñasyardhnoti tasmād etayā stotavyam ṛddhyā eva //
PB, 2, 17, 2.0 brahmavarcasakāmaḥ stuvīta tejo vai trivṛt tryakṣaraḥ puruṣo yat trivṛtāv abhito bhavatas tisro madhye yathā hi hiraṇyaṃ niṣṭaped evam enaṃ trivṛtau niṣṭapatas tejase brahmavarcasāya //
PB, 3, 2, 2.0 etayā vai devāḥ svargaṃ lokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāllokānna cyavate tuṣṭuvāno 'bhikrāmantī viṣṭutir abhikrāntyā evābhikrāntena hi yajñasyardhnoti tasmād etayā stotavyam ṛddhyā eva //
PB, 3, 5, 2.0 etayā vai devāḥ svargaṃ lokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāllokānna cyavate tuṣṭuvāno 'grād agraṃ rohaty abhikrāmantī viṣṭutir abhikrāntyā evābhikrāntena hi yajñasyardhnoti tasmādetayā stotavyam ṛddhyā eva //
PB, 7, 9, 19.0 revatīṣu vāmadevyena paśukāmaḥ stuvīta //
PB, 7, 10, 11.0 brahmavarcasakāma etena stuvīta brahmavarcasī bhavati //
PB, 7, 10, 14.0 paśukāma etena stuvīta paśumān bhavati //
PB, 8, 1, 6.0 yaḥ paśukāmaḥ syād yaḥ pratiṣṭhākāma etasmin pragātha etena sāmnā stuvīta pra sahasraṃ paśūn āpnoti pratitiṣṭhati //
PB, 8, 8, 8.0 paśūn vā ebhyas tān āharat paśavo vā ukthāni paśukāma ukthena stuvīta paśumān bhavati //
PB, 8, 8, 13.0 devānāṃ vai svargaṃ lokaṃ yatāṃ diśo 'vlīyanta tāḥ saubhareṇo ity udastabhnuvaṃs tato vai tā adṛṃhanta tataḥ pratyatiṣṭhaṃs tataḥ svargaṃ lokaṃ prājānan yaḥ svargakāmaḥ syād yaḥ pratiṣṭhākāmaḥ saubhareṇa stuvīta pra svargaṃ lokaṃ jānāti pratitiṣṭhati //
PB, 8, 8, 18.0 yo vṛṣṭikāmaḥ syād yo 'nnādyakāmo yaḥ svargakāmaḥ saubhareṇa stuvīta //
PB, 12, 13, 13.0 śakvarīṣu ṣoḍaśinā stuvīta yaḥ kāmayeta vajrī syām iti //
PB, 12, 13, 15.0 anuṣṭupsu ṣoḍaśinā stuvīta yaḥ kāmayeta na mā vāg ativadet //
PB, 12, 13, 18.0 virāṭsv annādyakāmaḥ ṣoḍaśinā stuvīta vajro vai ṣoḍaśī vairājam annaṃ vajreṇaivāsmā annaṃ spṛṇoty annādo bhavati //
PB, 13, 4, 17.0 indro yatīn sālāvṛkebhyaḥ prāyacchat teṣāṃ traya udaśiṣyanta pṛthuraśmir bṛhadgirī rāyovājas te 'bruvan ko na imān putrān bhariṣyatīty aham itīndro 'bravīt tān adhinidhāya paricārya caran vardhayaṃs tān vardhayitvābravīt kumārakā varān vṛṇīdhvam iti kṣatraṃ mahyam ity abravīt pṛthuraśmis tasmā etena pārthuraśmena kṣatraṃ prāyacchat kṣatrakāma etena stuvīta kṣatrasyaivāsya prakāśo bhavati brahmavarcasaṃ mahyam ity abravīt bṛhadgiris tasmā etena bārhadgireṇa prāyacchat brahmavarcasakāma etena stuvīta brahmavarcasī bhavati paśūn mahyam ity abravīd rāyovājas tasmā etena rāyovājīyena paśūn prāyacchat paśukāma etena stuvīta paśumān bhavati //
PB, 13, 4, 17.0 indro yatīn sālāvṛkebhyaḥ prāyacchat teṣāṃ traya udaśiṣyanta pṛthuraśmir bṛhadgirī rāyovājas te 'bruvan ko na imān putrān bhariṣyatīty aham itīndro 'bravīt tān adhinidhāya paricārya caran vardhayaṃs tān vardhayitvābravīt kumārakā varān vṛṇīdhvam iti kṣatraṃ mahyam ity abravīt pṛthuraśmis tasmā etena pārthuraśmena kṣatraṃ prāyacchat kṣatrakāma etena stuvīta kṣatrasyaivāsya prakāśo bhavati brahmavarcasaṃ mahyam ity abravīt bṛhadgiris tasmā etena bārhadgireṇa prāyacchat brahmavarcasakāma etena stuvīta brahmavarcasī bhavati paśūn mahyam ity abravīd rāyovājas tasmā etena rāyovājīyena paśūn prāyacchat paśukāma etena stuvīta paśumān bhavati //
PB, 13, 4, 17.0 indro yatīn sālāvṛkebhyaḥ prāyacchat teṣāṃ traya udaśiṣyanta pṛthuraśmir bṛhadgirī rāyovājas te 'bruvan ko na imān putrān bhariṣyatīty aham itīndro 'bravīt tān adhinidhāya paricārya caran vardhayaṃs tān vardhayitvābravīt kumārakā varān vṛṇīdhvam iti kṣatraṃ mahyam ity abravīt pṛthuraśmis tasmā etena pārthuraśmena kṣatraṃ prāyacchat kṣatrakāma etena stuvīta kṣatrasyaivāsya prakāśo bhavati brahmavarcasaṃ mahyam ity abravīt bṛhadgiris tasmā etena bārhadgireṇa prāyacchat brahmavarcasakāma etena stuvīta brahmavarcasī bhavati paśūn mahyam ity abravīd rāyovājas tasmā etena rāyovājīyena paśūn prāyacchat paśukāma etena stuvīta paśumān bhavati //
PB, 15, 4, 6.0 samantena paśukāmaḥ stuvīta purodhākāmaḥ samantena stuvīta //
PB, 15, 4, 6.0 samantena paśukāmaḥ stuvīta purodhākāmaḥ samantena stuvīta //
Ṛgveda
ṚV, 4, 55, 6.1 nū rodasī ahinā budhnyena stuvīta devī apyebhir iṣṭaiḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 31, 11.2 stuvīta taṃ viklavayā vācā yenodare 'rpitaḥ //
BhāgPur, 11, 11, 15.1 na stuvīta na nindeta kurvataḥ sādhv asādhu vā /
Garuḍapurāṇa
GarPur, 1, 30, 14.2 anena caiva stotreṇa stuvīta parameśvaram //
GarPur, 1, 31, 24.1 stuvīta cānayā stutyā paramātmānamavyayam /
GarPur, 1, 32, 39.1 evaṃ stuvīta deveśaṃ sarvakleśavināśanam /
GarPur, 1, 34, 50.1 stuvīta cānyā stutyā praṇavādyairvṛṣadhvaja /
Tantrasāra
TantraS, Viṃśam āhnikam, 9.0 tatra hṛdye sthaṇḍile vimalamakuravad dhyāte svam eva rūpaṃ yājyadevatācakrābhinnaṃ mūrtibimbitam iva dṛṣṭvā hṛdyapuṣpagandhāsavatarpaṇanaivedyadhūpadīpopahārastutigītavādyanṛttādinā pūjayet japet stuvīta tanmayībhāvam aśaṅkitaṃ labdhum //