Occurrences

Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Śatapathabrāhmaṇa
Daśakumāracarita
Yogasūtrabhāṣya
Spandakārikānirṇaya
Saddharmapuṇḍarīkasūtra

Atharvaveda (Śaunaka)
AVŚ, 13, 3, 8.1 ahorātrair vimitaṃ triṃśadaṅgaṃ trayodaśaṃ māsaṃ yo nirmimīte /
Maitrāyaṇīsaṃhitā
MS, 1, 4, 6, 7.0 yaddhavir nirvapsyann agnau niṣṭapaty agner eva yajñaṃ nirmimīte //
MS, 1, 4, 6, 8.0 atha yaddhavir nirvapsyan yajamānāya prāha yajñapater evādhi yajñaṃ nirmimīte //
Taittirīyabrāhmaṇa
TB, 1, 1, 10, 4.1 tām ātmano 'dhi nirmimīte /
Śatapathabrāhmaṇa
ŚBM, 2, 2, 3, 8.5 ṛtubhya evainam etan nirmimīte //
ŚBM, 2, 2, 3, 9.5 tan nediṣṭhād evainam etan madhyān nirmimīte //
ŚBM, 2, 2, 3, 11.7 adbhir evainam etad adbhyo nirmimīte /
ŚBM, 2, 2, 3, 14.5 ṛtubhya evainam etan nirmimīte //
ŚBM, 2, 2, 3, 26.4 ṛtubhya evainam etan nirmimīte //
ŚBM, 2, 2, 3, 27.4 ṛtubhya evainam etat saṃvatsarān nirmimīte /
ŚBM, 6, 5, 3, 3.2 imāṃstallokānkarotyatha viśvajyotiṣaḥ karotyetā devatā agniṃ vāyumādityametā hyeva devatā viśvaṃ jyotis tā etasyā eva mṛdaḥ karotyebhyastallokebhya etāndevānnirmimīte yajamānaḥ karoti tryālikhitā bhavanti trivṛto hyete devā ityadhidevatam //
ŚBM, 6, 5, 3, 5.2 ātmānaṃ tatkarotyatha viśvajyotiṣaḥ karoti prajā vai viśvajyotiḥ prajā hyeva viśvaṃ jyotiḥ prajananamevaitatkaroti tā etasyā eva mṛdaḥ karotyātmanastatprajāṃ nirmimīte yajamānaḥ karoti yajamānastadātmanaḥ prajāṃ karoty anantarhitāḥ karoty anantarhitāṃ tadātmanaḥ prajāṃ karotyuttarāḥ karotyuttarāṃ tad ātmanaḥ prajāṃ karoti tryālikhitā bhavanti trivṛddhi prajāpatiḥ pitā mātā putro 'tho garbha ulbaṃ jarāyu //
ŚBM, 10, 4, 2, 31.3 ātmana evainaṃ tan nirmimīta ātmanaḥ prajanayati /
Daśakumāracarita
DKCar, 2, 3, 54.1 na ca tamavaimi ya īdṛśam idam ihatyo nirmimīte //
Yogasūtrabhāṣya
YSBhā zu YS, 4, 3.1, 10.1 yadā tu yogī bahūn kāyān nirmimīte tadā kim ekamanaskās te bhavanty athānekamanaskā iti //
YSBhā zu YS, 4, 5.1, 1.1 bahūnāṃ cittānāṃ katham ekacittābhiprāyapuraḥsarā pravṛttir iti sarvacittānāṃ prayojakaṃ cittam ekaṃ nirmimīte tataḥ pravṛttibhedaḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 9.0 ucyate parameśvaro māyāśaktyā śarīrakaraṇāni bhedamayāni nirmimīte vidyāśaktyā tv ākāśīyavicitravācakaparāmarśaśarīrān mantrān //
Saddharmapuṇḍarīkasūtra
SDhPS, 11, 57.1 atha khalu punarbhagavān śākyamunistathāgato 'rhan samyaksaṃbuddhasteṣāṃ tathāgatavigrahāṇām āgatāgatānām avakāśaṃ nirmimīte sma //