Occurrences

Bṛhadāraṇyakopaniṣad
Śatapathabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Bhāgavatapurāṇa

Bṛhadāraṇyakopaniṣad
BĀU, 6, 4, 20.1 athainām abhipadyate /
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 12.2 prathamena karmaṇābhipadyate 'paḥ praṇayati yajño vā āpo yajñamevaitatprathamena karmaṇābhipadyate tāḥ praṇayati yajñamevaitadvitanoti //
ŚBM, 1, 1, 1, 12.2 prathamena karmaṇābhipadyate 'paḥ praṇayati yajño vā āpo yajñamevaitatprathamena karmaṇābhipadyate tāḥ praṇayati yajñamevaitadvitanoti //
ŚBM, 1, 1, 2, 16.1 athābhipadyate /
ŚBM, 6, 5, 2, 20.1 athāsyai bilamabhipadyate /
Mahābhārata
MBh, 3, 30, 21.1 krodhaṃ tyaktvā tu puruṣaḥ samyak tejo 'bhipadyate /
MBh, 3, 32, 19.1 yas tu nityaṃ kṛtamatir dharmam evābhipadyate /
MBh, 3, 198, 52.2 pāpaṃ cet puruṣaḥ kṛtvā kalyāṇam abhipadyate /
MBh, 5, 91, 10.1 vyasanaiḥ kliśyamānaṃ hi yo mitraṃ nābhipadyate /
MBh, 5, 91, 15.1 jñātīnāṃ hi mitho bhede yanmitraṃ nābhipadyate /
MBh, 5, 122, 22.1 yastu niḥśreyasaṃ śrutvā prāptam evābhipadyate /
MBh, 10, 12, 38.2 cakram apraticakreṇa bhuvi nānyo 'bhipadyate //
MBh, 12, 56, 25.1 ayo hanti yadāśmānam agniścāpo 'bhipadyate /
MBh, 12, 79, 23.1 yadā chinattyayo 'śmānam agniścāpo 'bhipadyate /
MBh, 12, 137, 74.1 duṣṭaṃ panthānam āśritya yo mohād abhipadyate /
MBh, 12, 148, 32.2 yaḥ pāpaṃ puruṣaḥ kṛtvā kalyāṇam abhipadyate //
MBh, 12, 154, 29.1 gṛhān utsṛjya yo rājanmokṣam evābhipadyate /
MBh, 12, 261, 47.2 aikātmyaṃ nāma kaściddhi kadācid abhipadyate //
MBh, 12, 287, 8.2 kartā khalu yathākālaṃ tat sarvam abhipadyate /
MBh, 12, 307, 8.3 jarāmṛtyumahāgrāhe na kaścid abhipadyate //
Rāmāyaṇa
Rām, Su, 24, 13.2 yenaikena nirastāni sa māṃ kiṃ nābhipadyate //
Rām, Su, 24, 15.2 raṇe rāmeṇa nihataḥ sa māṃ kiṃ nābhipadyate //
Bhāgavatapurāṇa
BhāgPur, 1, 7, 5.2 paro 'pi manute 'narthaṃ tatkṛtaṃ cābhipadyate //
BhāgPur, 11, 19, 25.2 dharmaṃ jñānaṃ sa vairāgyam aiśvaryaṃ cābhipadyate //