Occurrences

Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Maitrāyaṇīsaṃhitā
Vaikhānasaśrautasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa

Baudhāyanagṛhyasūtra
BaudhGS, 1, 5, 19.1 athainaṃ vadhvai prayacchati prajayā tvā saṃsṛjāmi māsareṇa surām iva iti //
BaudhGS, 1, 5, 21.1 athainaṃ varāya prayacchati prajayā tvā paśubhiḥ saṃsṛjāmi māsareṇa surām iva iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 16, 6.4 bhagena tvā saṃsṛjāmi māsareṇa surām iveti //
BhārGS, 1, 27, 1.10 ūrjaṃ bibhrata emasy ūrjā vaḥ saṃsṛjāmi ramadhvaṃ mā bibhītaneti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 12, 6.1 upasṛṣṭām anumantrayate ayakṣmā vaḥ prajayā saṃsṛjāmi rāyaspoṣeṇa bahulā bhavantīr iti //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 5, 7.2 sujātaṃ jātavedasam ayakṣmāya tvā saṃsṛjāmi prajābhyaḥ //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 7, 8.0 yakṣmā vaḥ prajayā saṃsṛjāmīty abhimantrayate //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 11, 53.2 sujātaṃ jātavedasam ayakṣmāya tvā saṃsṛjāmi prajābhyaḥ //
Vārāhaśrautasūtra
VārŚS, 1, 2, 2, 17.1 ayakṣmā vaḥ prajayā saṃsṛjāmi rāyaspoṣeṇa bahulā bhavantv iti saṃgacchamānām //
Āpastambaśrautasūtra
ĀpŚS, 7, 16, 7.8 viśvā āśā madhunā saṃsṛjāmy anamīvā āpa oṣadhayo bhavantu /
Śatapathabrāhmaṇa
ŚBM, 6, 5, 1, 5.2 pṛthivīm bhūmiṃ ca jyotiṣā saheti prāṇo vai mitraḥ prāṇo vā etadagre karmākarot sujātaṃ jātavedasam ayakṣmāya tvā saṃsṛjāmi prajābhya iti yathaiva yajustathā bandhuḥ //