Occurrences

Aitareya-Āraṇyaka
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Mahābhārata
Śira'upaniṣad
Kaṭhāraṇyaka

Aitareya-Āraṇyaka
AĀ, 1, 3, 4, 12.0 svādoḥ svādīyaḥ svādunā sṛjā sam iti mithunaṃ vai svādu prajā svādu mithunenaiva tat prajāṃ saṃsṛjati //
Atharvaveda (Paippalāda)
AVP, 4, 39, 7.1 yaḥ saṃgrāmān nayati saṃ yudhe vaśī yaḥ puṣṭāni saṃsṛjati dvayāni /
Atharvaveda (Śaunaka)
AVŚ, 4, 24, 7.1 yaḥ saṃgrāmān nayati saṃ yudhe vaśī yaḥ puṣṭāni saṃsṛjati dvayāni /
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 6, 5.1 athoṣṇaśītā āpaḥ saṃsṛjati //
Jaiminīyabrāhmaṇa
JB, 1, 21, 8.0 yad ene saṃsṛjati sa sthāṇuḥ //
Kātyāyanaśrautasūtra
KātyŚS, 6, 8, 12.0 reḍ asīti vasāṃ gṛhītvā dvir abhighārya prayutam iti pārśvena saṃsṛjaty asinā vā //
KātyŚS, 15, 4, 45.0 āpaḥ svarāja iti marīcīr gṛhītvā gṛhītvāñjalinā sarvāsu saṃsṛjati //
KātyŚS, 15, 9, 29.0 paktvaudanaṃ virūḍhāṃś cūrṇīkṛtyāśvibhyāṃ pacyasveti saṃsṛjati //
Kāṭhakagṛhyasūtra
KāṭhGS, 72, 1.0 samupahate 'dbhute vā śāntyai śamīṃ śamukaṃ śāmyavākam aśvatthaplakṣanyagrodhodumbaraṃ dūrvāṃ ca prācīnaprasṛtāni ṣaḍ darbhapiñjūlāni sumanasaś cāpāmārgaṃ sarvabījāni sītāloṣṭaṃ gomayaṃ hiraṇyaṃ valmīkavapāṃ cādbhiḥ saṃsṛjati saṃ vaḥ sṛjāmīti dvābhyām //
Kāṭhakasaṃhitā
KS, 10, 4, 13.0 brahmavarcasenainaṃ saṃsṛjati //
KS, 11, 4, 98.0 tejasaivainaṃ saṃsṛjati //
KS, 11, 5, 9.0 brahmavarcasenainaṃ saṃsṛjati //
KS, 11, 10, 78.0 atho imāś caivāmūś ca saṃsṛjati //
KS, 12, 9, 4.14 brahmaṇaivaināṃ saṃsṛjati /
KS, 19, 5, 65.0 ajalomais saṃsṛjati //
KS, 19, 5, 67.0 priyayaivainaṃ tanvā saṃsṛjati //
KS, 19, 5, 70.0 armyaiḥ kapālais saṃsṛjati //
KS, 19, 6, 4.0 tābhir evaināṃ saṃsṛjati //
Maitrāyaṇīsaṃhitā
MS, 2, 3, 6, 13.0 atho yāvanta eva paśavas tān asmai saṃsṛjati //
MS, 3, 16, 5, 4.1 yaḥ saṃgrāmaṃ nayati saṃ vaśī yudhe yaḥ puṣṭāni saṃsṛjati trayāṇi /
Taittirīyasaṃhitā
TS, 5, 1, 6, 12.1 tenaivainaṃ saṃsṛjati //
TS, 5, 1, 6, 15.1 armakapālaiḥ saṃsṛjati //
TS, 5, 1, 6, 18.1 śarkarābhiḥ saṃsṛjati //
TS, 5, 1, 6, 21.1 ajalomaiḥ saṃsṛjati //
TS, 5, 1, 6, 23.1 priyayaivainaṃ tanuvā saṃsṛjati //
TS, 5, 1, 6, 25.1 kṛṣṇājinasya lomabhiḥ saṃsṛjati //
TS, 5, 1, 6, 27.1 yajñenaiva yajñaṃ saṃsṛjati //
Taittirīyāraṇyaka
TĀ, 5, 2, 13.6 armakapālaiḥ saṃsṛjati /
TĀ, 5, 2, 13.9 śarkarābhiḥ saṃsṛjati dhṛtyai /
TĀ, 5, 2, 13.11 ajalomaiḥ saṃsṛjati /
TĀ, 5, 2, 13.14 priyayaivainaṃ tanuvā saṃsṛjati /
TĀ, 5, 2, 13.16 kṛṣṇājinasya lomabhiḥ saṃsṛjati /
TĀ, 5, 2, 13.18 yajñenaiva yajñaṃ saṃsṛjati //
Vārāhagṛhyasūtra
VārGS, 11, 16.0 sāvitreṇobhayato viṣṭaraṃ madhuparkaṃ pratigṛhya adityās tvā pṛṣṭhe sādayāmīti bhūmau pratiṣṭhāpyāvasāyya suparṇasya tvā garutmataś cakṣuṣāvekṣa ityavekṣya namo rudrāya pātrasada iti prādeśena pratidiśaṃ vyuddiśyāṅguṣṭhenopamadhyamayā ca madhu vātā ṛtāyata iti tisṛbhiḥ saṃsṛjati //
Vārāhaśrautasūtra
VārŚS, 1, 3, 1, 14.1 tābhiḥ saṃsṛjati sam āpā oṣadhībhir iti //
VārŚS, 1, 4, 2, 8.3 ity ākhukiriṃ nyupya pipīlikākiriṃ goṣṭhāt karīṣāṇi lohaśakalāny aśvattham udumbaraṃ vikaṅkataṃ śamīm aśanihataṃ vṛkṣaṃ palāśam iti nyupya saṃsṛjati /
VārŚS, 2, 1, 1, 34.1 ajalomabhiḥ kṛṣṇājinalomabhir armakapālaiḥ śarkarābhiḥ sikatābhir veṇvaṅgārair iti lomavarjaṃ cūrṇakṛtair mitraḥ saṃsṛjyeti saṃsṛjati //
VārŚS, 3, 2, 4, 10.0 yadi dīkṣāsu pradīkṣitārititaste vihāraṃ kṛtvā daṇḍapradānānte 'gnim abhyasya vāgyatamavedayed yady āgnīdhrīye praṇītau yadīkṣetāntaritaṃ śvo vihāraṃ karoti krayaṃ vedisado havirdhānaṃ somapraṇayanam iti parihāsaṃ nyupātha yājñāgnī pārśvataḥ śālāmukhīyasyāhavanīyaṃ pratiṣṭhāpya tasmād auttaravedikaṃ praṇayed āgnīdhrīyaṃ yady asyāgnīdhrīyam āhavanīyaśeṣaṃ śālāmukhīyena saṃsṛjaty agnibhyāṃ praṇīyamānābhyām anubrūhīti saṃpreṣyaty agnibhyām agniṃ saṃsṛjati sarvatra samānaśīlasutapāsupahyeta //
VārŚS, 3, 2, 4, 10.0 yadi dīkṣāsu pradīkṣitārititaste vihāraṃ kṛtvā daṇḍapradānānte 'gnim abhyasya vāgyatamavedayed yady āgnīdhrīye praṇītau yadīkṣetāntaritaṃ śvo vihāraṃ karoti krayaṃ vedisado havirdhānaṃ somapraṇayanam iti parihāsaṃ nyupātha yājñāgnī pārśvataḥ śālāmukhīyasyāhavanīyaṃ pratiṣṭhāpya tasmād auttaravedikaṃ praṇayed āgnīdhrīyaṃ yady asyāgnīdhrīyam āhavanīyaśeṣaṃ śālāmukhīyena saṃsṛjaty agnibhyāṃ praṇīyamānābhyām anubrūhīti saṃpreṣyaty agnibhyām agniṃ saṃsṛjati sarvatra samānaśīlasutapāsupahyeta //
VārŚS, 3, 2, 7, 4.1 svādvīṃ tvā svāduneti śaṣpaiḥ surāṃ saṃsṛjati //
VārŚS, 3, 3, 2, 26.0 ṣoḍaśa gṛhītvā devīr āpo madhumatīr iti saṃsṛjati //
Āpastambaśrautasūtra
ĀpŚS, 16, 4, 1.0 vi pājaseti visrasyāpo hi ṣṭhā mayobhuva iti tisṛbhir apa upasṛjya mitraḥ saṃsṛjya pṛthivīm iti dvābhyāṃ saṃsarjanīyaiḥ saṃsṛjati armakapālaiḥ piṣṭair veṇvaṅgārair vrīhituṣaiḥ palāśakaṣāyeṇa śarkarābhiḥ piṣṭābhiḥ kṛṣṇājinalomabhir ajalomabhir iti //
ĀpŚS, 19, 1, 9.1 svādvīṃ tvā svāduneti śaṣpaiḥ surāṃ saṃsṛjati //
Śatapathabrāhmaṇa
ŚBM, 6, 5, 1, 4.1 athājalomaiḥ saṃsṛjati /
ŚBM, 6, 5, 1, 6.2 śarkarāśmāyorasas tena saṃsṛjati sthemne nveva yad v eva tenaitāvatī vā iyam agre 'sṛjyata tadyāvatīyamagre 'sṛjyata tāvatīmevaināmetatkaroti //
ŚBM, 6, 5, 1, 8.1 dvābhyāṃ saṃsṛjati /
ŚBM, 6, 5, 1, 8.2 dvipādyajamāno yajamāno 'gnir yāvānagniryāvatyasya mātrā tāvataivainametatsaṃsṛjati //
ŚBM, 6, 5, 1, 12.2 trivṛd agnir yāvānagniryāvatyasya mātrā tāvataivainam etat prayauti dvābhyāṃ saṃsṛjati tat pañca pañcacitiko 'gniḥ pañcartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagniryāvatyasya mātrā tāvattadbhavati tribhir apa upasṛjati tadaṣṭāvaṣṭākṣarā gāyatrī gāyatro 'gnir yāvānagniryāvatyasya mātrā tāvat tad bhavaty atho 'ṣṭākṣarā vā iyam agre 'sṛjyata tad yāvatīyam agre 'sṛjyata tāvatīm evainām etat karoti //
Mahābhārata
MBh, 12, 187, 43.2 sattvaṃ manaḥ saṃsṛjati na guṇān vai kadācana //
Śira'upaniṣad
ŚiraUpan, 1, 35.10 atha kasmād ucyate ekaḥ yaḥ sarvān prāṇān saṃbhakṣya saṃbhakṣaṇenājaḥ saṃsṛjati visṛjati tīrtham eke vrajanti tīrtham eke dakṣiṇāḥ pratyañca udañcaḥ prāñco 'bhivrajanty eke teṣāṃ sarveṣām iha saṃgatiḥ /
ŚiraUpan, 1, 35.16 atha kasmād ucyate bhagavān maheśvaraḥ yasmād bhaktājñānena bhajaty anugṛhṇāti ca vācaṃ saṃsṛjati visṛjati ca sarvān bhāvān parityajyātmajñānena yogaiśvaryeṇa mahati mahīyate tasmād ucyate bhagavān maheśvaraḥ tad etad rudracaritam //
ŚiraUpan, 1, 36.9 tad etenātmann etenārdhacaturthena mātreṇa śāntiṃ saṃsṛjati paśupāśavimokṣaṇam yā sā prathamā mātrā brahmadevatyā raktā varṇena yas tāṃ dhyāyate nityaṃ sa gacched brahmapadam /
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 55.0 dadhnā saṃsṛjati satejastvāya //