Occurrences

Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīyaśrautasūtra
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra

Atharvaveda (Śaunaka)
AVŚ, 11, 9, 12.1 udvepaya saṃ vijantāṃ bhiyāmitrānt saṃsṛja /
AVŚ, 12, 1, 25.3 kanyāyāṃ varco yad bhūme tenāsmāṁ api saṃsṛja mā no dvikṣata kaścana //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 27.1 tā abhimantrayate āma āgād varcasā yaśasā saṃsṛja payasā tejasā ca /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 12, 16.0 athaināṃ tiraḥ pavitram apa ācāmayati payasvatīr oṣadhayaḥ payasvad vīrudhāṃ payaḥ apāṃ payaso yat payas tena mām indra saṃsṛjeti //
BaudhŚS, 1, 21, 1.0 athaināṃ tathaiva tiraḥ pavitram apa ācāmayati payasvatīr oṣadhayaḥ payasvad vīrudhāṃ payo 'pāṃ payaso yat payas tena mām indra saṃsṛjeti //
BaudhŚS, 4, 11, 6.2 payasvāṁ agna āgamam taṃ mā saṃsṛja varcaseti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 23, 11.4 ā mā gan yaśasā varcasā saṃsṛja payasā tejasā ca taṃ mā priyaṃ prajānāṃ kurv adhipatiṃ paśūnām iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 13, 3.2 ā māgan yaśasā saṃsṛja tejasā varcasā payasā ca /
Jaiminīyaśrautasūtra
JaimŚS, 22, 20.0 abhyādhāyopatiṣṭhate 'po 'nvacāriṣaṃ rasena samasṛkṣmahi payasvāṃ agna āgamaṃ taṃ mā saṃsṛja varcaseti //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 39, 10.2 payasvān agnā āgamaṃ taṃ mā saṃsṛja varcasā //
MS, 2, 10, 4, 2.2 rāyaspoṣeṇa saṃsṛja devebhyo bhāgadā asat //
Pāraskaragṛhyasūtra
PārGS, 1, 3, 15.1 ācāmaty ā māgan yaśasā saṃsṛja varcasā /
Vārāhagṛhyasūtra
VārGS, 5, 33.0 taṃ mā saṃsṛja varcaseti mukhaṃ parimṛjīta //
Vārāhaśrautasūtra
VārŚS, 1, 1, 2, 5.2 apāṃ payaso yat payas tena mām indra saṃsṛja /
Āpastambaśrautasūtra
ĀpŚS, 6, 24, 8.4 rāyaspoṣeṇa saṃsṛja prajayā ca bahūn kṛdhīti //