Occurrences

Aitareyabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Bṛhatkathāślokasaṃgraha
Nāradasmṛti

Aitareyabrāhmaṇa
AB, 8, 24, 6.0 agnir vā eṣa vaiśvānaraḥ pañcamenir yat purohitas tasya vācy evaikā menir bhavati pādayor ekā tvacy ekā hṛdaya ekopastha ekā tābhir jvalantībhir dīpyamānābhir upodeti rājānaṃ sa yad āha kva bhagavo 'vātsīs tṛṇāny asmā āharateti tenāsya tāṃ śamayati yāsya vāci menir bhavaty atha yad asmā udakam ānayanti pādyaṃ tenāsya tāṃ śamayati yāsya pādayor menir bhavaty atha yad enam alaṃkurvanti tenāsya tāṃ śamayati yāsya tvaci menir bhavaty atha yad enaṃ tarpayanti tenāsya tāṃ śamayati yāsya hṛdaye menir bhavaty atha yad asyānāruddho veśmasu vasati tenāsya tāṃ śamayati yāsyopasthe menir bhavati //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 2, 8, 2.3 etaddha nāruddhaṃ niveśanaṃ yad uttarataḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 21.1 tatrāruddhapraṇālādi dāsīdasottarāmbaraiḥ /
Nāradasmṛti
NāSmṛ, 2, 6, 16.1 ajāvike tathāruddhe vṛkaiḥ pāle tv anāyati /