Occurrences

Atharvaveda (Śaunaka)
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kumārasaṃbhava
Matsyapurāṇa
Nāṭyaśāstra
Sūryaśataka
Bhāratamañjarī
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Sūryaśatakaṭīkā
Ānandakanda
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 10, 7, 38.1 mahad yakṣaṃ bhuvanasya madhye tapasi krāntaṃ salilasya pṛṣṭhe /
Mahābhārata
MBh, 5, 10, 6.2 tvayā lokāstrayaḥ krāntāstribhir vikramaṇaiḥ prabho //
MBh, 12, 220, 7.2 viṣṇukrānteṣu lokeṣu devarāje śatakratau //
Rāmāyaṇa
Rām, Ki, 10, 22.2 tadbhayāc ca mahī kṛtsnā krānteyaṃ savanārṇavā //
Rām, Su, 14, 12.1 sāgaraśca mayā krāntaḥ śrīmānnadanadīpatiḥ /
Rām, Yu, 88, 49.1 yadarthaṃ sāgaraḥ krāntaḥ setur baddhaśca sāgare /
Rām, Yu, 105, 24.2 tvayā lokāstrayaḥ krāntāḥ purāṇe vikramaistribhiḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 280.2 ākramya garuḍaṃ krāma krāntapūrvāṃ mahīm imām //
BKŚS, 15, 106.1 dhṛṣṭadyumnād ahaṃ muktaḥ kathaṃcit krāntavāhanaḥ /
BKŚS, 17, 112.2 tripiṣṭapaṃ tribhiḥ krāntaṃ vikramaiś cakrapāṇinā //
BKŚS, 18, 537.2 sendracāpād ivāmbhodāt krāntāt saudāmanīlatā //
BKŚS, 20, 62.2 yena krāntā samudrāntā tīrthasnānāya medinī //
Kirātārjunīya
Kir, 7, 12.1 krāntānāṃ grahacaritāt patho rathānām akṣāgrakṣatasuraveśmavedikānām /
Kir, 7, 21.1 utsaṅge samaviṣame samaṃ mahādreḥ krāntānāṃ viyadabhipātalāghavena /
Kir, 12, 34.2 krāntakuliśakaravīryabalān madupāsanaṃ vihitavān mahat tapaḥ //
Kumārasaṃbhava
KumSaṃ, 7, 70.2 krāntāni pūrvaṃ kamalāsanena kakṣyāntarāṇy adripater viveśa //
Matsyapurāṇa
MPur, 102, 10.1 aśvakrānte rathakrānte viṣṇukrānte vasuṃdhare /
MPur, 102, 10.1 aśvakrānte rathakrānte viṣṇukrānte vasuṃdhare /
MPur, 102, 10.1 aśvakrānte rathakrānte viṣṇukrānte vasuṃdhare /
Nāṭyaśāstra
NāṭŚ, 4, 123.2 pārśvakrāntakramaṃ kṛtvā purastādatha pātayet //
Sūryaśataka
SūryaŚ, 1, 7.1 bibhrāṇā vāmanatvaṃ prathamamatha tathaivāṃśavaḥ prāṃśavo vaḥ krāntākāśāntarālāstadanu daśadiśaḥ pūrayantastato'pi /
Bhāratamañjarī
BhāMañj, 13, 174.1 iti śokānalakrāntaṃ vilapantaṃ yudhiṣṭhiram /
Rasaratnasamuccaya
RRS, 2, 129.1 śuddhaṃ sasyaṃ śilākrāntaṃ pūrvabheṣajasaṃyutam /
RRS, 3, 58.1 balinā hatakāsīsaṃ krāntaṃ kāsīsamāritam /
Rasendracūḍāmaṇi
RCūM, 10, 78.1 śuddhaṃ sasyaṃ śikhikrāntaṃ pūrvabheṣajasaṃyutam /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 7.2, 12.1 krāntākāśāntarālāḥ /
Sūryaśatakaṭīkā zu SūryaŚ, 1, 7.2, 12.2 krāntaṃ vyāptam ākāśāntarālam ambaramadhyaṃ yaiste tathoktāḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 7.2, 26.0 tadanu ca krāntagaganāntarālaḥ //
Ānandakanda
ĀK, 1, 24, 33.1 niṣkamekaṃ rasaṃ krāntamaśvamūtreṇa mardayet /
Haribhaktivilāsa
HBhVil, 3, 276.1 aśvakrānte rathakrānte viṣṇukrānte vasundhare /
HBhVil, 3, 276.1 aśvakrānte rathakrānte viṣṇukrānte vasundhare /
HBhVil, 3, 276.1 aśvakrānte rathakrānte viṣṇukrānte vasundhare /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 48, 19.1 namo varāharūpāya krāntalokatrayāya ca /
SkPur (Rkh), Revākhaṇḍa, 209, 122.1 aśvakrānte rathakrānte viṣṇukrānte vasuṃdhare /
SkPur (Rkh), Revākhaṇḍa, 209, 122.1 aśvakrānte rathakrānte viṣṇukrānte vasuṃdhare /
SkPur (Rkh), Revākhaṇḍa, 209, 122.1 aśvakrānte rathakrānte viṣṇukrānte vasuṃdhare /