Occurrences

Aitareyabrāhmaṇa
Kauṣītakibrāhmaṇa
Ṛgveda
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Liṅgapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Mṛgendratantra
Mṛgendraṭīkā
Rasendracintāmaṇi
Āryāsaptaśatī
Haribhaktivilāsa

Aitareyabrāhmaṇa
AB, 2, 11, 10.0 tad āhur yad eṣa havir eva yat paśur athāsya bahv apaiti lomāni tvag asṛk kuṣṭhikāḥ śaphā viṣāṇe skandati piśitaṃ kenāsya tad āpūryata iti //
Kauṣītakibrāhmaṇa
KauṣB, 12, 4, 14.0 tad u ha prātaḥsavanarūpān nāpaiti //
Ṛgveda
ṚV, 1, 124, 8.1 svasā svasre jyāyasyai yonim āraig apaity asyāḥ praticakṣyeva /
Mahābhārata
MBh, 5, 27, 21.2 prajñāvān vā budhyamāno 'pi dharmaṃ saṃrambhād vā so 'pi bhūter apaiti //
MBh, 5, 37, 44.2 na hi dharmād apaityarthaḥ svargalokād ivāmṛtam //
MBh, 5, 43, 29.3 ya eva satyānnāpaiti sa jñeyo brāhmaṇastvayā //
MBh, 5, 122, 35.2 na hi dharmād apaityarthaḥ kāmo vāpi kadācana //
MBh, 11, 2, 19.2 na ca nāpaiti kāryārthāt trivargāccaiva bhraśyate //
MBh, 12, 94, 5.2 jitānām ajitānāṃ ca kṣatradharmād apaiti saḥ //
MBh, 12, 94, 6.2 yo na mānayate dveṣāt kṣatradharmād apaiti saḥ //
MBh, 12, 94, 30.2 jitānām ajitānāṃ ca kṣatradharmād apaiti saḥ //
MBh, 12, 312, 28.2 pratāmyati glāyati vā nāpaiti ca tathātapāt //
Manusmṛti
ManuS, 1, 82.2 caurikānṛtamāyābhir dharmaś cāpaiti pādaśaḥ //
ManuS, 5, 126.1 yāvan nāpaity amedhyāktād gandho lepaś ca tatkṛtaḥ /
ManuS, 10, 111.1 japahomair apaity eno yājanādhyāpanaiḥ kṛtam /
Rāmāyaṇa
Rām, Yu, 93, 9.1 nivartaya rathaṃ śīghraṃ yāvannāpaiti me ripuḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 19, 74.1 tenāliptaṃ sidhmaṃ saptāhād gharmasevino 'paiti /
Bṛhatkathāślokasaṃgraha
BKŚS, 11, 86.1 apaiti guṇavatsaṅgād doṣo doṣavatām kila /
Kirātārjunīya
Kir, 5, 37.1 ramyā navadyutir apaiti na śādvalebhyaḥ śyāmībhavantyanudinaṃ nalinīvanāni /
Liṅgapurāṇa
LiPur, 2, 18, 19.2 skandate 'sya yataḥ śukraṃ tathā śukram apaiti ca //
Viṣṇupurāṇa
ViPur, 2, 11, 20.1 evaṃ sā vaiṣṇavī śaktirnaivāpaiti tato dvija /
Viṣṇusmṛti
ViSmṛ, 23, 39.1 yāvan nāpaityamedhyāktād gandho lepaś ca tatkṛtaḥ /
Yājñavalkyasmṛti
YāSmṛ, 3, 226.1 prāyaścittair apaity eno yad ajñānakṛtaṃ bhavet /
Bhāgavatapurāṇa
BhāgPur, 1, 10, 30.2 yāsāṃ gṛhāt puṣkaralocanaḥ patir na jātvapaityāhṛtibhirhṛdi spṛśan //
BhāgPur, 10, 3, 27.2 tvatpādābjaṃ prāpya yadṛcchayādya susthaḥ śete mṛtyurasmādapaiti //
Bhāratamañjarī
BhāMañj, 1, 439.2 apaiti naikaputrāṇāṃ saṃtānakṣayajaṃ bhayam //
Hitopadeśa
Hitop, 3, 21.4 kālimā kālakūṭasya nāpaitīśvarasaṅgamāt //
Mṛgendratantra
MṛgT, Vidyāpāda, 4, 8.2 kṛtvādhikāramīśeṣṭam apaiti svādhvasaṃhṛtau //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 8.2, 1.0 anyad aparam ardhamīśeṣṭamiti yatra yatra parameśvarasyānugrahecchā tatra tatra tadicchayaiva vinādhikaraṇenety ācāryalakṣaṇam adhikaraṇam anapekṣyaiva pradhānā cāsau vikṛtiśceti pradhānavikṛtiḥ śuddhavidyā asyā adhaḥ sarvatra māyīye cādhvani svamadhikāraṃ kṛtvā svasyādhvano'nugrahamārgasya saṃhṛtau samāptau apaiti apavṛjyate //
Rasendracintāmaṇi
RCint, 8, 94.1 sthānādapaiti meruśca pṛthvī paryeti vāyunā /
Āryāsaptaśatī
Āsapt, 2, 630.1 sadanād apaiti dayito hasati sakhī viśati gharaṇim iva bālā /
Haribhaktivilāsa
HBhVil, 4, 84.2 yāvan nāpaity amedhyāktād gandho lepaś ca tatkṛtaḥ /