Occurrences

Avadānaśataka
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kumārasaṃbhava
Kūrmapurāṇa
Matsyapurāṇa
Nāradasmṛti
Ratnaṭīkā
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Mṛgendraṭīkā
Nibandhasaṃgraha
Rasendracintāmaṇi
Sarvadarśanasaṃgraha
Spandakārikānirṇaya
Tantrāloka
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Janmamaraṇavicāra
Tarkasaṃgraha

Avadānaśataka
AvŚat, 18, 5.8 agrāsane niṣaṇṇaś cendradhvajaḥ samyaksaṃbuddhas tena brāhmaṇena padaśatena stutaḥ praṇītena cāhāreṇa pratipāditaḥ anuttarāyāṃ ca samyaksaṃbodhau praṇidhānaṃ kṛtam /
Mahābhārata
MBh, 1, 2, 118.2 tābhyāṃ ca yatra sa munir yauvanaṃ pratipāditaḥ //
MBh, 1, 2, 126.13 tābhyāṃ ca yatra sa munir yauvanaṃ pratipāditaḥ /
MBh, 1, 30, 17.2 yathoktaṃ bhavatām etad vaco me pratipāditam //
MBh, 3, 147, 33.2 tatra pravṛttiḥ sītāyā gṛdhreṇa pratipāditā //
MBh, 3, 191, 28.2 nanu devakīputreṇāpi kṛṣṇena narake majjamāno rājarṣir nṛgastasmāt kṛcchrāt samuddhṛtya punaḥ svargaṃ pratipādita iti //
MBh, 7, 124, 4.1 kṛṣṇa diṣṭyā mama prītir mahatī pratipāditā /
MBh, 12, 82, 15.2 ātmanā prāptam aiśvaryam anyatra pratipāditam //
MBh, 12, 221, 68.1 prabhavadbhiḥ purā dāyān arhebhyaḥ pratipāditān /
MBh, 12, 323, 43.1 mārute saṃnivṛtte ca balau ca pratipādite /
Rāmāyaṇa
Rām, Bā, 33, 7.2 nāmnā satyavatī nāma ṛcīke pratipāditā //
Rām, Ay, 68, 6.2 ayaśo jīvaloke ca tvayāhaṃ pratipāditaḥ //
Rām, Ki, 18, 20.2 bhrātṛbhāryābhimarśe 'smin daṇḍo 'yaṃ pratipāditaḥ //
Rām, Yu, 19, 32.2 sugrīvo vālinaṃ hatvā rāmeṇa pratipāditaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 123.2 caṇḍasiṃhādibhir yasmāt pramāṇaiḥ pratipāditaḥ //
BKŚS, 13, 16.2 tena kṛtrimam evāsau kanyātvaṃ pratipāditā //
BKŚS, 19, 84.1 iti tvaṃ rājarājena bhartā me pratipāditaḥ /
BKŚS, 21, 125.2 duhitā gṛhajāmātre chāttrāya pratipāditā //
BKŚS, 21, 151.1 sābravīd eṣa me bhartā daivataiḥ pratipāditaḥ /
BKŚS, 22, 187.2 śailūṣeṇeva lubdhena svabhāryā pratipāditā //
Divyāvadāna
Divyāv, 1, 297.0 cittamabhiprasannaṃ dṛṣṭvā sa mayā prasādajātayā piṇḍakena pratipāditaḥ //
Divyāv, 1, 300.0 mayoktam āryaputra anumodasva mayāryo mahākātyāyanaḥ piṇḍakena pratipāditaḥ //
Divyāv, 1, 303.0 so 'pi mayoktaḥ putra anumodasva mayāryo mahākātyāyanaḥ piṇḍakena pratipāditaḥ //
Divyāv, 4, 47.0 sāmantakena śabdo visṛtaḥ amukayā brāhmaṇadārikayā prasādajātayā bhagavate saktubhikṣā pratipāditā sā bhagavatā pratyekāyāṃ bodhau vyākṛteti //
Divyāv, 4, 49.0 tena śrutaṃ mama patnyā śramaṇāya gautamāya saktubhikṣā pratipāditā sā ca śramaṇena gautamena pratyekāyāṃ bodhau vyākṛtā iti //
Divyāv, 4, 51.0 bhagavatā sārdhaṃ saṃmukhaṃ saṃmodanīṃ saṃrañjanīṃ vividhāṃ kathāṃ vyatisārya bhagavantamidamavocat agamadbhavān gautamo 'smākaṃ niveśanam agamaṃ brāhmaṇa satyaṃ bhavate tayā mama patnyā saktubhikṣā pratipāditā sā ca tvayā pratyekāyāṃ bodhau vyākṛtā iti satyaṃ brāhmaṇa //
Divyāv, 7, 84.0 sāmantakena śabdo visṛtaḥ amukayā nagarāvalambikayā āryo mahākāśyapa ācāmena pratipāditaḥ sā ca tuṣite devanikāye upapannā iti //
Divyāv, 7, 85.0 rājñā prasenajitā kauśalena śrutam amukayā nagarāvalambikayā āryo mahākāśyapa ācāmena pratipāditaḥ //
Divyāv, 7, 163.0 tatastena tīvreṇa prasādena sā alavaṇikā kulmāṣapiṇḍakā tasmai pratyekabuddhāya pratipāditā //
Divyāv, 7, 165.0 yadanena pratyekabuddhāyālavaṇikā kulmāṣapiṇḍakā pratipāditā tena karmaṇā ṣaṭkṛtvo deveṣu trāyastriṃśeṣu rājyaiśvaryādhipatyaṃ kāritavān ṣaṭkṛtvo 'syāmeva śrāvastyāṃ rājā kṣatriyo mūrdhnābhiṣiktaḥ tenaiva ca karmaṇā avaśeṣeṇa etarhi rājā kṣatriyo mūrdhnābhiṣiktaḥ saṃvṛttaḥ //
Divyāv, 10, 40.1 tatastaiḥ sarvaiḥ sambhūya pratyekabuddhaḥ piṇḍakena pratipāditaḥ //
Divyāv, 10, 71.1 rājā kathayati gṛhapate tvayā asau mahātmā piṇḍakena pratipāditaḥ deva mayaiva pratipāditaḥ //
Divyāv, 10, 71.1 rājā kathayati gṛhapate tvayā asau mahātmā piṇḍakena pratipāditaḥ deva mayaiva pratipāditaḥ //
Divyāv, 18, 4.1 tair nipuṇataḥ sāmudram yānapātraṃ pratipāditam //
Divyāv, 18, 321.1 tathāvidhaṃ ca stūpasyāṇḍaṃ kṛtam yatra sā yūpayaṣṭirabhyantare pratipāditā //
Kumārasaṃbhava
KumSaṃ, 6, 79.2 aśocyā hi pituḥ kanyā sadbhartre pratipāditā //
Kūrmapurāṇa
KūPur, 2, 11, 31.1 uttamādhamamadhyatvāt tridhāyaṃ pratipāditaḥ /
Matsyapurāṇa
MPur, 23, 22.2 trailokyaṃ dakṣiṇā tena ṛtvigbhyaḥ pratipāditam //
MPur, 141, 75.2 kāle nyāyāgataṃ pātre vidhinā pratipāditam /
Nāradasmṛti
NāSmṛ, 2, 19, 27.2 caure labdhe labheyus te dviguṇaṃ pratipāditāḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 8.2, 35.0 tantre sākṣān maheśvarapraṇītam athaśabdādi śivāntaṃ śāstraṃ tantraṃ tasminnete pratipāditā ityarthaḥ //
Viṣṇupurāṇa
ViPur, 4, 13, 71.1 pitṛvadhāmarṣapūrṇā ca satyabhāmā śīghraṃ syandanam ārūḍhā vāraṇāvataṃ gatvā bhagavate 'haṃ pratipāditety akṣāntimatā śatadhanvanāsmatpitā vyāpāditaḥ tacca syamantakamaṇiratnam apahṛtaṃ yasyāvabhāsanenāpahṛtatimiraṃ trailokyaṃ bhaviṣyati //
Viṣṇusmṛti
ViSmṛ, 15, 6.1 putrikāvidhiṃ vināpi pratipāditā bhrātṛvihīnā putrikaiva //
Bhāgavatapurāṇa
BhāgPur, 4, 9, 5.1 sa vai tadaiva pratipāditāṃ giraṃ daivīṃ parijñātaparātmanirṇayaḥ /
BhāgPur, 4, 22, 47.1 yairīdṛśī bhagavato gatirātmavāda ekāntato nigamibhiḥ pratipāditā naḥ /
Bhāratamañjarī
BhāMañj, 13, 1486.1 śūdrāyeva śrutiḥ kanyā hīnāya pratipāditā /
Kathāsaritsāgara
KSS, 1, 4, 19.1 athopakośā vidhivatpitrā me pratipāditā /
KSS, 5, 1, 26.1 vidyeva kanyakā mohād apātre pratipāditā /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.2, 8.0 kiṃ kilaitāvatā pratipāditaṃ syāt ghaṭaḥ paṭātmanā na bhavati ghaṭe vā paṭo nāsti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 12.2, 6.0 tadiyatā tāvatsarvakartṛtvaṃ parameśvarasya pratipāditam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 6.2, 1.0 itthaṃpratipāditasvarūpam etat karma māyādikālāgnyantādhvavartidehendriyārthapravartakam ityatraivāsya prabhaviṣṇutā māyordhvaṃ praśamanāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 25.2, 15.0 ye caivaṃ saṃkhyātaḥ pratipāditāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 8.2, 1.0 iti evaṃpratipādito bhāvapratyayalakṣaṇo buddhiprakāśaḥ paśoḥ saṃsāryaṇoḥ bodhavyaktyāśrayatvād bodhasaṃjñayocyate //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 26.1, 3.0 dvādaśavarṣād tathā śītoṣṇavīryabhedena pratipāditaṃ kathaṃ yonisaṃkocadinaṃ vaimanasyād ityāhuḥ //
NiSaṃ zu Su, Śār., 3, 30.1, 5.0 yathovāca na svabalaguṇotkarṣāt 'hani pariṇāma kumāratantre tadindriye vinā tathoktāḥ yathovāca svabalaguṇotkarṣāt kumāratantre tadindriye svabalaguṇotkarṣāt te bhagavān svaprabhāvasnehādyutkarṣād iti jāyate caivam naiva tasya pratipāditam //
NiSaṃ zu Su, Śār., 3, 12.2, 8.0 nātra tatsaṃyogaṃ saṃdhyayostu iti hṛdayopalakṣitaḥ pratipāditas darśayannāha napuṃsakam //
NiSaṃ zu Su, Śār., 3, 4.1, 16.0 upasargābhiśāpābhicārābhiṣaṅgajā janmabalapravṛttā pravartate rasakṣaye bheda iti dvihṛdayā pratipāditam //
Rasendracintāmaṇi
RCint, 3, 152.2 yantrottamena gurubhiḥ pratipāditena svalpairdinairiha patati na vismayadhvam //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 36.0 sadādīni viśeṣaṇāni garbhaśrīkāntamiśraiḥ viṣṇusvāmicaraṇapariṇatāntaḥkaraṇaiḥ pratipāditāni //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 49.0 ityetadapi bhaṅgyā pratipāditam //
SpandaKārNir zu SpandaKār, 1, 7.2, 1.3 iti śivasūtrapratipāditena sarvabhedopasaṃhārātmanā nijaujovṛttisphāraṇarūpeṇa paripūrṇāntarmukhasvarūpasevanātmanā bhairavarūpeṇodyamena parīkṣyam //
SpandaKārNir zu SpandaKār, 1, 10.2, 4.0 atha yataḥ karaṇeti nijāśuddhīti sūtrapratipāditonmeṣakramasamādhānasākṣātkṛtasya spandatattvasya dṛḍhāvaṣṭambhād vyutthānamapi samādhyekarasaṃ kurvato bhavocchedo bhavatītyāha //
SpandaKārNir zu SpandaKār, 1, 13.2, 9.0 ityādinā pāramārthikīṃ bhittibhūtāṃ cidbhūmim avasthāpya śūnyabhāvanoktā anyathā na śūnyam iti śūnyaiveyam uktiḥ yadyad evātibhāvyate iti pratipāditatvāt //
SpandaKārNir zu SpandaKār, 1, 20.2, 4.0 tathā hi pūrvaṃ pratipāditā yeyaṃ spandatattvātmā parāśaktiḥ saiva viśvasyāntarbahiś ca vamanāt saṃsāravāmācāratvāc ca vāmeśvarīśaktiḥ tadutthāpitāni tu khecarīgocarīdikcarībhūcarīrūpāṇi catvāri devatācakrāṇi suprabuddhasya parabhūmisaṃcārīṇi aprabuddhānāṃ tu adharādharasaraṇiprerakāṇi //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 1.1 iha śivo bhūtvā śivaṃ yajet iti yad udghoṣyate tatra dhyāyinaś cetasi saṃvedane tasyeti na sāvasthā na yā śivaḥ iti pratipāditaśivasvabhāvasya dhyeyasya anyasya vā kasyacit tattatsiddhihetor mantradevatāviśeṣasya ayam evodayaḥ prakaṭībhāvaḥ yā sādhakasya dhyāturācāryādeḥ /
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 2.0 iti pratipāditarūpā tadātmatāsamāpattiḥ śivaikyāveśo na tu pañcavaktrādervyatiriktasyākārasya darśanaṃ na tu niścayamātreṇa tadātmatāsamāpattiḥ api tu icchato 'vikalpaviśvāhaṃtātmakaśivaikyarūpecchāparāmarśādhirūḍhasya //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 8.2, 6.1 iti mitasiddhyabhilāṣiṇo yoginaḥ samāveśābhyāsarasena dehaṃ vidhyato valīpalitādivyādhijayo bhavatītyapi bhaṅgyānena pratipāditam //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 11.2, 1.0 yathā paśyantīrūpāvikalpakadidṛkṣāvasare didṛkṣito 'rtho 'ntarabhedena sphurati tathaiva svacchandādyadhvaprakriyoktān dharādiśivāntāntarbhāvino 'śeṣānarthān vyāpyeti sarvam aham iti sadāśivavat svavikalpānusaṃdhānapūrvakam avikalpāntam abhedavimarśāntaḥkroḍīkāreṇācchādya yadāvatiṣṭhate asyāḥ samāpatterna vicalati tāvad aśeṣavedyaikīkāreṇonmiṣattāvadvedyagrāsīkārimahāpramātṛtāsamāveśacamatkārarūpaṃ yat phalaṃ tat svayam evāvabhotsyate svasaṃvidevānubhaviṣyati kim atra bahunā pratipāditena //
Tantrāloka
TĀ, 8, 102.1 itthaṃ ya eṣa lavaṇasamudraḥ pratipāditaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 22.0 yadapi iti ha smāha ityatra itiśabdena pūrvasūtraṃ parāmṛśyate tanna yena dīrghaṃjīvitīyādisūtramātrasya tadarthasya vā gurūktatvapratipādane sati naivottaratrābhidheyābhidhānena nikhilatantrasya gurūktānuvādarūpatayā karaṇaṃ śrotṛśraddhākaraṇaṃ pratipāditaṃ bhavati //
ĀVDīp zu Ca, Sū., 6, 2, 1.0 mātrāśitīye mātrāvadāhārasya balādihetutvaṃ pratipāditaṃ tacca ṛtusātmyamapekṣya kṛtasyāhārasya bhavati tena ṛtupravibhāgapūrvakam ṛtusātmyābhidhāyakaṃ tasyāśitīyaṃ brūte //
ĀVDīp zu Ca, Sū., 6, 8.3, 1.0 samprati śiśirādau balahrāsaḥ pratipādito varṣādau ca balotkarṣas tatra śiśire durbalā varṣāsu balavantaḥ prāṇino bhavantītyādidurgrahaṃ niṣeddhum āha ādāvante cetyādi //
ĀVDīp zu Ca, Sū., 12, 8.5, 10.0 abhivoḍhevābhivoḍhā sarvendriyārthagrāhakatvena taccāsya vāyumayena sparśanendriyeṇa sarvendriyāṇāṃ vyāpakatvāt pūrvādhyāyapratipāditena nyāyena boddhavyam //
ĀVDīp zu Ca, Sū., 28, 4.7, 45.0 kiṭṭaṃ ca malānāmevam eveti yathā rasastathā kiṭṭamapyārogyāya malānāṃ sāmyaṃ pratipāditarasakrameṇa karoti //
ĀVDīp zu Ca, Si., 12, 41.1, 2.0 yasmācchāstre prathamamativistāratayā kvacilleśoktyā ca pratipāditeṣu na samyagarthāvagamaḥ tena tadativistaraleśoktadoṣanirāsārthaṃ saṃskartā yujyate ataḥ tantrottamam idaṃ carakeṇa saṃskṛtam //
ĀVDīp zu Ca, Si., 12, 41.1, 8.0 tribhāgāsaṃpūrṇatā ceyam adūrāntaratayoktā tena dṛḍhabalapratipāditaikacatvāriṃśadadhyāyānāṃ na saviṃśādhyāyaśatatribhāgatā yujyate iti nodbhāvanīyam //
ĀVDīp zu Ca, Cik., 2, 4, 49.2, 13.0 ete ca yadyapi hetavastathāpi prādhānyāt prathamapratipāditastrīpuruṣasaṃyogādirūpahetūnāṃ samaṣṭau naivāmī gaṇitāḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 72.1, 18.0 yatastantrāntareṣvapi nānāprakāreṇa śodhanamasti tasmādanenaivātra śodhanameteṣāṃ pratipāditam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 16.0 tatpūrvaṃ pratipāditameva //
ŚSDīp zu ŚdhSaṃh, 2, 12, 153.1, 12.0 tathāca bhinnaṃ mṛgāṅkaṃ tantrāntare dṛṣṭvā pratipāditam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 252.2, 2.0 madhyapuṭaṃ tu laghupuṭasaṃjñaṃ tacca ṣoḍaśāṅgulagarte pratipāditam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 267.1, 10.0 kastūrī mṛganābhijā vyoṣaṃ trikaṭukaṃ pūrvacūrṇādbhāvanābhiḥ pratipāditadravyādaṣṭamāṃśaṃ dadyāt //
Janmamaraṇavicāra
JanMVic, 1, 131.1 ityādi pravṛttam ata eva bhūtabhaviṣyadarthahitārthavādinaḥ smarann iti śabdapratyayasya yathārthaḥ prayogaḥ syāt etad eva ca vitatya śrītantrāloke pratipāditam /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 40.13 anena pratipāditālliṅgāt paro'py agniṃ pratipadyate //