Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Ṛgveda
Śāṅkhāyanaśrautasūtra

Atharvaveda (Paippalāda)
AVP, 1, 21, 5.1 apeto apacitvarīr indraḥ pūṣā ca cikyatuḥ /
AVP, 5, 1, 5.1 apetetaḥ sadānvā ahiṃsantīr imaṃ gṛham /
Atharvaveda (Śaunaka)
AVŚ, 18, 1, 55.1 apeta vīta vi ca sarpatāto 'smā etaṃ pitaro lokam akran /
Bhāradvājagṛhyasūtra
BhārGS, 1, 23, 4.3 apeta naśyatād itaḥ svāheti //
BhārGS, 1, 23, 6.3 apeta naśyatād itaḥ svāheti //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 3, 7.12 apeta naśyatād itaḥ /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 51, 4.3 tān prajāpatir abravīd apeta /
Kāṭhakasaṃhitā
KS, 20, 1, 1.0 apeta vīta vi ca sarpatāta iti devayajanam adhyavasyati //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 11, 1.1 apeta vīta vi ca sarpatāto ye 'tra stha purāṇā ye ca nūtanāḥ /
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 16.7 apeta vīta vi ca sarpatātaḥ /
Taittirīyasaṃhitā
TS, 5, 2, 3, 3.1 apetety adhyavasāyayati //
TS, 5, 2, 3, 6.1 te devā etad yajur apaśyan apeteti //
Vaitānasūtra
VaitS, 5, 1, 24.1 apeta vīteti gārhapatyam uduhyamānam //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 45.1 apeta vīta vi ca sarpatāto ye 'tra stha purāṇā ye ca nūtanāḥ /
Āpastambaśrautasūtra
ĀpŚS, 16, 14, 1.1 apavṛtte dīkṣāparimāṇe 'peta vīteti gārhapatyaciter āyatanaṃ vyāyāmamātraṃ caturasraṃ parimaṇḍalaṃ voddhatya hariṇyā palāśaśākhayā śamīśākhayā vā saṃmṛjya prācīm udīcīṃ vā śākhām udasitvā śaṃ no devīr abhiṣṭaya ity adbhir avokṣyāgner bhasmāsīti sikatā nivapati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 2, 10.0 prāpyaivaṃ bhūmibhāgaṃ kartodakena śamīśākhayā triḥ prasavyam āyatanaṃ parivrajan prokṣaty apeta vīta vi ca sarpatāta iti //
Ṛgveda
ṚV, 10, 14, 9.1 apeta vīta vi ca sarpatāto 'smā etam pitaro lokam akran /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 14, 7.0 apeta vīteti palāśaśākhayā vimṛjya //