Occurrences

Aitareya-Āraṇyaka
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa

Aitareya-Āraṇyaka
AĀ, 5, 3, 3, 11.0 nedam anadhīyan snātako bhavati yady apy anyad bahv adhīyān naivedam anadhīyant snātako bhavati //
Āpastambaśrautasūtra
ĀpŚS, 20, 7, 13.0 yady adhīyād agnaye 'ṃhomuce 'ṣṭākapālaḥ sauryaṃ payo vāyavya ājyabhāgaḥ //
ĀpŚS, 20, 7, 14.0 yadi vaḍabām adhīyāt prājāpatyaṃ caruṃ dvādaśakapālaṃ vā //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 13, 2.0 yadi nādhīyāt tṛtīye garbhamāse tiṣyeṇopoṣitāyāḥ sarūpavatsāyā gor dadhani dvau dvau tu māṣau yavaṃ ca dadhiprasṛtena prāśayet //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 9, 9.1 yadi sāma nādhīyāt trir etām ṛcaṃ japet /
ĀśvŚS, 9, 11, 20.0 yadi nādhīyāt purāṇam okaḥ sakhyam śivaṃ vām iti catasro yājyāḥ //
Śatapathabrāhmaṇa
ŚBM, 5, 1, 5, 17.2 antevāsī vā brahmacārī vaitad yajur adhīyāt so 'nvāsthāya vācayati vājina iti vājino hy aśvās tasmād āha vājina iti vājajita ity annaṃ vai vājo 'nnajita ity evaitad āhādhvana skabhnuvanta ity adhvano hi skabhnuvanto dhāvanti yojanā mimānā iti yojanaśo hi mimānā adhvānaṃ dhāvanti kāṣṭhāṃ gacchateti yathainānantarā nāṣṭrā rakṣāṃsi na hiṃsyurevametadāha dhāvantyājimāghnanti dundubhīnabhi sāma gāyati //