Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Bṛhadāraṇyakopaniṣad
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vasiṣṭhadharmasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgvedakhilāni
Ṛgvidhāna
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇusmṛti
Garuḍapurāṇa
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Tantrāloka
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 3, 22, 5.1 yāvac catasraḥ pradiśaś cakṣur yāvat samaśnute /
Baudhāyanadharmasūtra
BaudhDhS, 1, 10, 34.1 na vai devān pīvaro 'saṃyatātmā rorūyamāṇaḥ kakudī samaśnute /
BaudhDhS, 3, 7, 18.3 pūto devalokān samaśnuta iti hi brāhmaṇam /
Bṛhadāraṇyakopaniṣad
BĀU, 4, 4, 7.3 atha martyo 'mṛto bhavaty atra brahma samaśnuta iti /
Jaiminīyabrāhmaṇa
JB, 1, 59, 5.0 tad yathā vā ado dhāvayato 'śvataro gadāyate yukto vā balīvarda upaviśati tena daṇḍaprajitena tottraprajitena yam adhvānaṃ kāmayate taṃ samaśnuta evam evaitayā daṇḍaprajitayā tottraprajitayā yaṃ svargaṃ lokaṃ kāmayate taṃ samaśnute //
JB, 1, 59, 5.0 tad yathā vā ado dhāvayato 'śvataro gadāyate yukto vā balīvarda upaviśati tena daṇḍaprajitena tottraprajitena yam adhvānaṃ kāmayate taṃ samaśnuta evam evaitayā daṇḍaprajitayā tottraprajitayā yaṃ svargaṃ lokaṃ kāmayate taṃ samaśnute //
JB, 1, 165, 9.0 yo vā anavaso 'dhvānaṃ praiti nainaṃ sa samaśnute //
JB, 1, 165, 10.0 atha yaḥ sāvasaḥ praiti sa evainaṃ samaśnute //
JB, 1, 303, 26.0 sa yathā pathā yann evam eva svasty ariṣṭa udṛcaṃ samaśnute ya evaṃ vidvān svareṇa gāyatrīm abhyārohati //
JB, 1, 304, 5.0 so 'riṣṭaḥ svasty udṛcaṃ samaśnute ya evaṃ vidvān nidhanena dvitīyenābhyārohati //
Kauṣītakibrāhmaṇa
KauṣB, 2, 4, 28.0 sa etena devarathena svasti svargaṃ lokaṃ samaśnute //
KauṣB, 3, 4, 11.0 sa etena devarathena svasti svargaṃ lokaṃ samaśnute //
KauṣB, 7, 8, 17.0 evaṃ sa svasti svargaṃ lokaṃ samaśnute //
KauṣB, 7, 8, 20.0 evaṃ sa na svasti svargaṃ lokaṃ samaśnute //
KauṣB, 7, 9, 19.0 svasti svargaṃ lokaṃ samaśnute //
KauṣB, 8, 4, 11.0 sa śatena evainaṃ śatayojanam adhvānaṃ samaśnute //
Kaṭhopaniṣad
KaṭhUp, 6, 14.2 atha martyo 'mṛto bhavaty atra brahma samaśnute //
Taittirīyopaniṣad
TU, 2, 5, 1.4 śarīre pāpmano hitvā sarvānkāmānsamaśnuta iti /
TU, 2, 6, 1.6 āho vidvānamuṃ lokaṃ pretya kaścitsamaśnutā3 u /
Taittirīyāraṇyaka
TĀ, 2, 7, 5.0 karmādiṣv etair juhuyāt pūto devalokān samaśnute //
Vasiṣṭhadharmasūtra
VasDhS, 1, 3.1 praśasyatamo bhavati loke pretya ca svargalokaṃ samaśnute //
Śatapathabrāhmaṇa
ŚBM, 3, 7, 1, 23.2 yadyūpaśakala iyaṃ raśanā raśanāyai yūpaśakalo yūpaśakalāccaṣālaṃ caṣālātsvargaṃ lokaṃ samaśnute //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 4, 18.0 tasmāddhābhyāṃ pakṣābhyāṃ sarvāṇi karmāṇi samaśnute //
Ṛgvedakhilāni
ṚVKh, 3, 15, 21.2 mayi te cittam āyattam manas te mayi samaśnute //
Ṛgvidhāna
ṚgVidh, 1, 6, 5.2 tribhiś cāndrāyaṇaiḥ pūto brahmalokaṃ samaśnute //
ṚgVidh, 1, 7, 1.2 chandāṃsi daśabhir jñātvā sarvān kāmānt samaśnute //
Carakasaṃhitā
Ca, Sū., 5, 104.3 śamamadhyayanaṃ caiva sukhamevaṃ samaśnute //
Ca, Sū., 25, 44.2 evaṃ kurvan sadā vaidyo dharmakāmau samaśnute //
Ca, Cik., 1, 57.2 dīrgham āyur vayaś cāgryaṃ kāmāṃśceṣṭān samaśnute //
Ca, Cik., 1, 58.2 tadāmalakasahasrasvarasaparipītaṃ sthirāpunarnavājīvantīnāgabalābrahmasuvarcalāmaṇḍūkaparṇīśatāvarīśaṅkhapuṣpīpippalīvacāviḍaṅgasvayaṅguptāmṛtā candanāgurumadhukamadhūkapuṣpotpalapadmamālatīyuvatīyūthikācūrṇāṣṭabhāgasaṃyuktaṃ punar nāgabalāsahasrapalasvarasaparipītam anātapaśuṣkaṃ dviguṇitasarpiṣā kṣaudrasarpiṣā vā kṣudraguḍākṛtiṃ kṛtvā śucau dṛḍhe ghṛtabhāvite kumbhe bhasmarāśer adhaḥ sthāpayed antarbhūmeḥ pakṣaṃ kṛtarakṣāvidhānam atharvavedavidā pakṣātyaye coddhṛtya kanakarajatatāmrapravālakālāyasacūrṇāṣṭabhāgasaṃyuktam ardhakarṣavṛddhyā yathoktena vidhinā prātaḥ prātaḥ prayuñjāno 'gnibalam abhisamīkṣya jīrṇe ca ṣaṣṭikaṃ payasā sasarpiṣkam upasevamāno yathoktān guṇān samaśnuta iti //
Ca, Cik., 1, 4, 35.2 rasāyanaguṇān sarvān yathoktān sa samaśnute //
Mahābhārata
MBh, 2, 61, 56.2 anṛte yā phalāvāptistasyāḥ so 'rdhaṃ samaśnute //
MBh, 3, 285, 5.3 mṛtaḥ kīrtiṃ na jānāti jīvan kīrtiṃ samaśnute //
MBh, 7, 3, 10.1 na nūnaṃ sukṛtasyeha phalaṃ kaścit samaśnute /
MBh, 9, 18, 61.2 acireṇa jitāṃllokān hato yuddhe samaśnute //
MBh, 9, 27, 20.1 iha kīrtiṃ samādhāya pretya lokān samaśnute /
MBh, 12, 66, 32.2 tadā bhavati sattvasthastato brahma samaśnute //
MBh, 12, 120, 52.2 śriyaṃ viśiṣṭāṃ vipulaṃ yaśo dhanaṃ na doṣadarśī puruṣaḥ samaśnute //
MBh, 13, 33, 1.3 kiṃ kurvan karma nṛpatir ubhau lokau samaśnute //
MBh, 13, 85, 66.2 dadyād vai vratam uddiśya sarvān kāmān samaśnute //
MBh, 13, 112, 31.3 jīvaḥ sa bhagavan kvasthaḥ sukhaduḥkhe samaśnute //
MBh, 13, 122, 9.2 evaṃ dattvā śrutavati phalaṃ dātā samaśnute //
MBh, 14, 35, 40.2 vidhūtapāpmā pravimucya bandhanaṃ sa sarvalokān amalān samaśnute //
Manusmṛti
ManuS, 2, 5.2 yathā saṃkalpitāṃś ceha sarvān kāmān samaśnute //
ManuS, 2, 233.2 guruśuśrūṣayā tv evaṃ brahmalokaṃ samaśnute //
ManuS, 3, 277.1 yukṣu kurvan dinarkṣeṣu sarvān kāmān samaśnute /
ManuS, 11, 6.2 vedavitsu vivikteṣu pretya svargaṃ samaśnute //
Rāmāyaṇa
Rām, Yu, 52, 35.2 yaśaśca puṇyaṃ ca mahanmahīpate śriyaṃ ca kīrtiṃ ca ciraṃ samaśnute //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 8, 23.2 jīrṇe jīryati cādhmānaṃ bhukte svāsthyaṃ samaśnute //
AHS, Utt., 39, 129.2 rasāyanaguṇān evaṃ paripūrṇān samaśnute //
Kātyāyanasmṛti
KātySmṛ, 1, 837.1 matiśuśrūṣayaiva strī sarvān kāmān samaśnute /
Kūrmapurāṇa
KūPur, 1, 11, 28.1 anayā parayā devaḥ svātmānandaṃ samaśnute /
KūPur, 1, 11, 225.1 tvayaiva saṃgato devaḥ svamānandaṃ samaśnute /
KūPur, 2, 26, 48.2 vedavitsu viśiṣṭeṣu pretya svargaṃ samaśnute //
Liṅgapurāṇa
LiPur, 1, 85, 127.1 sadācārī japannityaṃ dhyāyan bhadraṃ samaśnute /
LiPur, 1, 88, 32.2 tathā sukṛtakarmā tu phalaṃ svarge samaśnute //
LiPur, 1, 89, 19.1 abbinduṃ yaḥ kuśāgreṇa māsi māsi samaśnute /
Matsyapurāṇa
MPur, 71, 4.1 tasyāṃ sampūjya govindaṃ sarvānkāmānsamaśnute /
MPur, 73, 11.2 kurvanbṛhaspateḥ pūjāṃ sarvānkāmānsamaśnute //
MPur, 77, 12.2 na vittaśāṭhyaṃ kurvīta kurvandoṣaṃ samaśnute //
Viṣṇusmṛti
ViSmṛ, 31, 10.2 guruśuśrūṣayā tveva brahmalokaṃ samaśnute //
Garuḍapurāṇa
GarPur, 1, 157, 22.1 jīrṇe jīryati cādhmānaṃ bhukte svāsthyaṃ samaśnute /
Rasaratnasamuccaya
RRS, 2, 147.2 bījapūrarasasyāntarnirmalatvaṃ samaśnute //
Rasendracūḍāmaṇi
RCūM, 10, 115.2 bījapūrarasasyāntarnirmalatvaṃ samaśnute //
Tantrāloka
TĀ, 4, 95.2 saṃvidaṃ prati no kaṃcidupayogaṃ samaśnute //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 90, 92.2 viprāṇāṃ śrāvayanvidvānphalānantyaṃsamaśnute //
SkPur (Rkh), Revākhaṇḍa, 190, 17.2 tāvad yugasahasrāṇi tasya lokaṃ samaśnute //